Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharataguṇapraśaṁsā ||
susaṁrabdhaṁ tu saumitriṁ lakṣmaṇaṁ krōdhamūrchitam |
rāmastu parisāntvyātha vacanaṁ cēdamabravīt || 1 ||
kimatra dhanuṣā kāryamasinā vā sacarmaṇā |
mahēṣvāsē mahāprājñē bharatē svayamāgatē || 2 ||
pituḥ satyaṁ pratiśrutya hatvā bharatamāgatam |
kiṁ kariṣyāmi rājyēna sāpavādēna lakṣmaṇa || 3 ||
yaddravyaṁ bāndhavānāṁ vā mitrāṇāṁ vā kṣayē bhavēt |
nāhaṁ tat pratigr̥hṇīyāṁ bhakṣānviṣakr̥tāniva || 4 ||
dharmamarthaṁ ca kāmaṁ ca pr̥thivīṁ cāpi lakṣmaṇa |
icchāmi bhavatāmarthē ētat pratiśr̥ṇōmi tē || 5 ||
bhrātr̥̄ṇāṁ saṅgrahārthaṁ ca sukhārthaṁ cāpi lakṣmaṇa |
rājyamapyahamicchāmi satyēnāyudhamālabhē || 6 ||
nēyaṁ mama mahī saumya durlabhā sāgarāmbarā |
na hīcchēyamadharmēṇa śakratvamapi lakṣmaṇa || 7 ||
yadvinā bharataṁ tvāṁ ca śatrughnaṁ cāpi mānada |
bhavēnmama sukhaṁ kiñcidbhasma tatkurutāṁ śikhī || 8 ||
manyē:’hamāgatō:’yōdhyāṁ bharatō bhrātr̥vatsalaḥ |
mama prāṇātpriyataraḥ kuladharmamanusmaran || 9 ||
śrutvā pravrājitaṁ māṁ hi jaṭāvalkaladhāriṇam |
jānakyāsahitaṁ vīra tvayā ca puruṣarṣabha || 10 ||
snēhēnā:’krāntahr̥dayaḥ śōkēnākulitēndriyaḥ |
draṣṭumabhyāgatō hyēṣa bharatō nānyathā:’:’gataḥ || 11 ||
ambāṁ ca kaikayīṁ ruṣya paruṣaṁ cāpriyaṁ vadan |
prasādya pitaraṁ śrīmān rājyaṁ mē dātumāgataḥ || 12 ||
prāptakālaṁ yadēṣō:’smān bharatō draṣṭumicchati |
asmāsu manasā:’pyēṣaḥ nāpriyaṁ kiñcidācarēt || 13 ||
vipriyaṁ kr̥tapūrvaṁ tē bharatēna kadā nu kim |
īdr̥śaṁ vā bhayaṁ tē:’dya bharataṁ yō:’tra śaṅkasē || 14 ||
na hi tē niṣṭhuraṁ vācyō bharatō nāpriyaṁ vacaḥ |
ahaṁ hyapriyamuktaḥ syāṁ bharatasyāpriyē kr̥tē || 15 ||
kathaṁ nu putrāḥ pitaraṁ hanyuḥ kasyāñcidāpadi |
bhrātā vā bhrātaraṁ hanyāt saumitrē prāṇamātmanaḥ || 16 ||
yadi rājyasya hētōstvamimāṁ vācaṁ prabhāṣasē |
vakṣyāmi bharataṁ dr̥ṣṭvā rājyamasmai pradīyatām || 17 ||
ucyamānō:’pi bharatō mayā lakṣmaṇa tattvataḥ |
rājyamasmai prayacchēti bāḍhamityēva vakṣyati || 18 ||
tathōktō dharmaśīlēna bhrātrā tasya hitē rataḥ |
lakṣmaṇaḥ pravivēśēva svāni gātrāṇi lajjayā || 19 ||
tadvākyaṁ lakṣmaṇaḥ śrutvā vrīḍitaḥ pratyuvāca ha |
tvāṁ manyē draṣṭumāyātaḥ pitā daśarathaḥ svayam || 20 ||
vrīḍitaṁ lakṣmaṇaṁ dr̥ṣṭvā rāghavaḥ pratyuvāca ha |
ēṣa manyē mahābāhurihāsmān draṣṭumāgataḥ || 21 ||
athavā nau dhruvaṁ manyē manyamānaḥ sukhōcitau |
vanavāsamanudhyāya gr̥hāya pratinēṣyati || 22 ||
imāṁ vā:’pyēṣa vaidēhīmatyantasukhasēvinīm |
pitā mē rāghavaḥ śrīmān vanādādāya yāsyati || 23 ||
ētau tau samprakāśētē gōtravantau manōramau |
vāyuvēgasamau vīra javanau turagōttamau || 24 ||
saiṣa sumahākāyaḥ kampatē vāhinīmukhē |
nāgaḥ śatruñjayō nāma vr̥ddhastātasya dhīmataḥ || 25 ||
na tu paśyāmi tacchattraṁ pāṇḍaraṁ lōkasatkr̥tam |
piturdivyaṁ mahābāhō saṁśayō bhavatīha mē || 26 ||
vr̥kṣāgrādavarōha tvaṁ kuru lakṣmaṇa madvacaḥ |
itīva rāmō dharmātmā saumitraṁ tamuvāca ha || 27 ||
avatīrya tu sālāgrāttasmātsa samitiñjayaḥ |
lakṣmaṇaḥ prāñjalirbhūtvā tasthau rāmasya pārśvataḥ || 28 ||
bharatēnāpi sandiṣṭā sammardō na bhavēditi |
samantāttasya śailasya sēnā vāsamakalpayat || 29 ||
adhyardhamikṣvākucamūryōjanaṁ parvatasya sā |
pārśvē nyaviśadāvr̥tya gajavājirathākulā || 30 ||
sā citrakūṭē bharatēna sēnā
dharmaṁ puraskr̥tya vidhūya darpam |
prasādanārthaṁ raghunandanasya
virājatē nītimatā praṇītā || 31 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē saptanavatitamaḥ sargaḥ || 97 ||
ayōdhyākāṇḍa aṣṭanavatitamaḥ sargaḥ (98) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.