Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| śayyānuvīkṣaṇam ||
tacchrutvā nipuṇaṁ sarvaṁ bharataḥ saha mantribhiḥ |
iṅgudīmūlamāgamya rāmaśayyāmavēkṣya tām || 1 ||
abravījjananīḥ sarvā iha tēna mahātmanā |
śarvarī śayitā bhūmau idamasya vimarditam || 2 ||
mahābhāgakulīnēna mahābhāgēna dhīmatā |
jātō daśarathēnōrvyāṁ na rāmaḥ svaptumarhati || 3 ||
ajinōttarasaṁstīrṇē varāstaraṇa sañcayē |
śayitvā puruṣavyāghraḥ kathaṁ śētē mahītalē || 4 ||
prāsādāgra vimānēṣu valabhīṣu ca sarvadā |
haimarājatabhaumēṣu varāstaraṇa śāliṣu || 5 ||
puṣpasañcayacitrēṣu candanāgarugandhiṣu |
pāṇḍarābhra prakāśēṣu śukasaṅgharutēṣu ca || 6 ||
prāsādavaravaryēṣu śītavatsu sugandhiṣu |
uṣitvā mērukalpēṣu kr̥takāñcanabhittiṣu || 7 ||
gīta vāditra nirghōṣairvarābharaṇa nissvanaiḥ |
mr̥daṅgavaraśabdaiśca satataṁ pratibōdhitaḥ || 8 ||
vandibhirvanditaḥ kālē bahubhiḥ sūtamāgadhaiḥ |
gāthābhiranurūpābhiḥ stutibhiśca parantapaḥ || 9 ||
aśraddhēyamidaṁ lōkē na satyaṁ pratibhāti mā |
muhyatē khalu mē bhāvaḥ svapnō:’yamiti mē matiḥ || 10 ||
na nūnaṁ daivataṁ kiñcit kālēna balavattaram |
yatra dāśarathī rāmō bhūmāvēva śayīta saḥ || 11 ||
vidēharājasya sutā sītā ca priyadarśanā |
dayitā śayitā bhūmau snuṣā daśarathasya ca || 12 ||
iyaṁ śayyā mama bhrāturidaṁ hi parivartitam |
sthaṇḍilē kaṭhinē sarvaṁ gātrairvimr̥ditaṁ tr̥ṇam || 13 ||
manyē sābharaṇā suptā sītā:’smin śayanōttamē |
tatra tatra hi dr̥śyantē saktāḥ kanaka bindavaḥ || 14 ||
uttarīyamihāsaktaṁ suvyaktaṁ sītayā tadā |
tathā hyētē prakāśantē saktāḥ kauśēyatantavaḥ || 15 ||
manyē bhartuḥ sukhā śayyā yēna bālā tapasvinī |
sukumārī satī duhkhaṁ na vijānāti maithilī || 16 ||
hā hantā:’smi nr̥śaṁsō:’haṁ yatsabhāryaḥ kr̥tēmama |
īdr̥śīṁ rāghavaḥ śayyāmadhiśētē hyanāthavat || 17 ||
sārvabhaumakulē jātaḥ sarvalōkasya sammataḥ |
sarvalōkapriyastyaktvā rājyaṁ sukhamanuttamam || 18 ||
kathamindīvara śyāmō raktākṣaḥ priyadarśanaḥ |
sukha bhāgī ca duḥkhārhaḥ śayitō bhuvi rāghavaḥ || 19 ||
dhanyaḥ khalu mahābhāgō lakṣmaṇaḥ śubhalakṣaṇaḥ |
bhrātaraṁ viṣamē kālē yō rāmamanuvartatē || 20 ||
siddhārthā khalu vaidēhī patiṁ yā:’nugatā vanam |
vayaṁ saṁśayitāḥ sarvē hīnāstēna mahātmanā || 21 ||
akarṇadhārā pr̥thivī śūnyēva pratibhāti mā |
gatē daśarathē svargaṁ rāmē cāraṇyamāśritē || 22 ||
na ca prārthayatē kaccit manasā:’pi vasundharām |
vanē:’pi vasatastasya bāhu vīryābhirakṣitām || 23 ||
śūnyasaṁvaraṇā rakṣāmayantrita hayadvipām |
apāvr̥tapuradvārāṁ rājadhānīmarakṣitām || 24 ||
aprahr̥ṣṭa balāṁ śūnyāṁ viṣamasthāmanāvr̥tām |
śatravō nābhimanyantē bhakṣyānviṣakr̥tāniva || 25 ||
adya prabhr̥ti bhūmau tu śayiṣyē:’haṁ tr̥ṇēṣu vā |
phala mūlāśanō nityaṁ jaṭācīrāṇi dhārayan || 26 ||
tasyārthamuttaraṁ kālaṁ nivatsyāmi sukhaṁ vanē |
taṁ pratiśravamāmucya nāsya mithyā bhaviṣyati || 27 ||
vasantaṁ bhrāturarthāya śatrughnō mā:’nuvatsyati |
lakṣmaṇēna sahatvāryō ayōdhyāṁ pālayiṣyati || 28 ||
abhiṣēkṣyanti kākutsthamayōdhyāyāṁ dvijātayaḥ |
api mē dēvatāḥ kuryurimaṁ satyaṁ manōratham || 29 ||
prasādyamānaḥ śirasā mayā svayam
bahu prakāraṁ yadi nabhipatsyatē |
tatō:’nuvatsyāmi cirāya rāghavam
vanēcarannārhati māmupēkṣitum || 30 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭāśītitamaḥ sargaḥ || 88 ||
ayōdhyākāṇḍa ēkōnanavatitamaḥ sargaḥ (89) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.