Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kubjāvikṣēpaḥ ||
atha yātrāṁ samīhantaṁ śatrughnaḥ lakṣmaṇānujaḥ |
bharataṁ śōkasantaptamidaṁ vacanamabravīt || 1 ||
gatiryaḥ sarva bhūtānāṁ duḥkhē kiṁ punarātmanaḥ |
sa rāmaḥ sattvasampannaḥ striyā pravrājitaḥ vanam || 2 ||
balavān vīryasampannō lakṣmaṇō nāma yō:’pyasau |
kiṁ na mōcayatē rāmaṁ kr̥tvā api pitr̥nigraham || 3 ||
pūrvamēva tu nigrāhyaḥ samavēkṣya nayānayau |
utpathaṁ yaḥ samārūḍhō nāryā rājā vaśaṁ gataḥ || 4 ||
iti sambhāṣamāṇē tu śatrughnē lakṣmaṇānujē |
prāgdvārē:’bhūttadā kubjā sarvābharaṇabhūṣitā || 5 ||
liptā candanasārēṇa rājavastrāṇi bibhratī |
vividhaṁ vividhaistaistairbhūṣaṇaiśca vibhūṣitā || 6 ||
mēkhalādāmabhiścitraiḥ anyaiśca śubhabhūṣaṇaiḥ |
babhāsē bahubhirbaddhā rajjubaddhēva vānarī || 7 ||
tāṁ samīkṣya tadā dvāsthāḥ subhr̥śaṁ pāpakāriṇīm |
gr̥hītvā:’karuṇaṁ kubjāṁ śatrughnāya nyavēdayat || 8 ||
yasyāḥ kr̥tē vanē rāmarnyasta dēhaśca vaḥ pitā |
sēyaṁ pāpā nr̥śaṁsā ca tasyāḥ kuru yathāmati || 9 ||
śatrughnaśca tadājñāya vacanaṁ bhr̥śaduḥkhitaḥ |
antaḥpuracarān sarvān ityuvāca dhr̥tavrataḥ || 10 ||
tīvramutpāditaṁ duḥkhaṁ bhrātr̥̄ṇāṁ mē tathā pituḥ |
yayā sēyaṁ nr̥śaṁsasya karmaṇaḥ phalamaśnutām || 11 ||
ēvamuktā tu tēnāśu sakhījanasamāvr̥tā |
gr̥hītā balavat kubjā sā tadgr̥hamanādayat || 12 ||
tataḥ subhr̥śa santaptastasyāḥ sarvaḥ sakhījanaḥ |
kruddhamājñāya śatrughnaṁ vyapalāyata sarvaśaḥ || 13 ||
āmantrayata kr̥tsnaśca tasyāḥ sarvasakhījanaḥ |
yathā:’yaṁ samupakrāntarniśśēṣaṁ naḥ kariṣyati || 14 ||
sānukrōśāṁ vadānyāṁ ca dharmajñāṁ ca yaśasvinīm |
kausalyāṁ śaraṇaṁ yāmaḥ sā hi nō:’stu dhruvā gatiḥ || 15 ||
sa ca rōṣēṇa tāmrākṣaḥ śatrughnaḥ śatrutāpanaḥ |
vicakarṣa tadā kubjāṁ krōśantīṁ dharaṇītalē || 16 ||
tasyā hyākr̥ṣyamāṇāyā mantharāyāstatastataḥ |
citraṁ bahuvidhaṁ bhāṇḍaṁ pr̥thivyāṁ tadvyaśīryata || 17 ||
tēna bhāṇḍēna saṁstīrṇaṁ śrīmadrājanivēśanam |
aśōbhata tadā bhūyaḥ śāradaṁ gaganaṁ yathā || 18 ||
sa balī balavatkrōdhādgr̥hītvā puruṣarṣabhaḥ |
kaikēyīmabhinirbhartsya babhāṣē paruṣaṁ vacaḥ || 19 ||
taiḥ vākyaiḥ paruṣairduḥkhaiḥ kaikēyī bhr̥śaduḥkhitā |
śatrughnabhayasantrastā putraṁ śaraṇamāgatā || 20 ||
tāṁ prēkṣya bharataḥ kruddhaṁ śatrughnamidamabravīt |
avadhyāḥ sarvabhūtānāṁ pramadāḥ kṣamyatāmiti || 21 ||
hanyāmahamimāṁ pāpāṁ kaikēyīṁ duṣṭacāriṇīm |
yadi māṁ dhārmikō rāmarnāsūyēnmātr̥ ghātakam || 22 ||
imāmapi hatāṁ kubjāṁ yadi jānāti rāghavaḥ |
tvāṁ ca māṁ caiva dharmātmā nābhibhāṣiṣyatē dhruvam || 23 ||
bharatasya vacaḥ śrutvā śatrughnaḥ lakṣmaṇānujaḥ |
nyavartata tataḥ rōṣāt tāṁ mumōca ca mantharām || 24 ||
sā pādamūlē kaikēyyāḥ mantharā nipapāta ha |
niśśvasantī suduḥkhārtā kr̥paṇaṁ vilalāpa ca || 25 ||
śatrughna vikṣēpa vimūḍhasañjñām
samīkṣya kubjāṁ bharatasya mātā |
śanaiḥ samāśvāsayadārtarūpām
krauñcīṁ vilagnāmiva vīkṣamāṇām || 26 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭasaptatitamaḥ sargaḥ || 78 ||
ayōdhyākāṇḍa ēkōnāśītitamaḥ sargaḥ (79) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.