Site icon Stotra Nidhi

Ayodhya Kanda Sarga 65 – ayōdhyākāṇḍa pañcaṣaṣṭhitamaḥ sargaḥ (65)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| antaḥpurākrandaḥ ||

atha rātryāṁ vyatītāyāṁ prātarēvāparē:’hani |
vandinaḥ paryupātiṣṭhan tatpārthivanivēśanam || 1 ||

sūtāḥ paramasaṁskārāḥ maṅgalāścōttamaśrutāḥ |
gāyakāḥ stutiśīlāśca nigadantaḥ pr̥thak pr̥thak || 2 ||

rājānaṁ stuvatāṁ tēṣāmudāttābhihitāśiṣām |
prāsādābhōgavistīrṇaḥ stutiśabdō hyavartata || 3 ||

tatastu stuvatāṁ tēṣāṁ sūtānāṁ pāṇivādakāḥ |
apadānānyudāhr̥tya pāṇivādā navādayan || 4 ||

tēna śabdēna vihagāḥ pratibuddhā visasvanuḥ |
śākhāsthāḥ pañjarasthāśca yē rājakulagōcarāḥ || 5 ||

vyāhr̥tāḥ puṇyaśabdāśca vīṇānāṁ cāpi nissvanāḥ |
āśīrgēyaṁ ca gāthānāṁ pūrayāmāsa vēśma tat || 6 ||

tataḥ śuci samācārāḥ paryupasthāna kōvidāḥ |
strīvarṣavarabhūyiṣṭhāḥ upatasthuryathāpuram || 7 ||

haricandana sampr̥ktamudakaṁ kāñcanaiḥ ghaṭaiḥ |
āninyuḥ snāna śikṣājñā yathākālaṁ yathāvidhi || 8 ||

maṅgalālambhanīyāni prāśanīyānyupaskarān |
upaninyustathāpyanyāḥ kumārībahulāḥ striyaḥ || 9 ||

sarvalakṣaṇasampannaṁ sarvaṁ vidhivadarcitam |
sarvaṁ suguṇalakṣmīvattadbhabhūvābhihārikam || 10 ||

tattu sūryōdayaṁ yāvatsarvaṁ parisamutsukam |
tasthāvanupasamprāptaṁ kiṁ svidityupaśaṅkitam || 11 ||

athayāḥ kōsalēndrasya śayanaṁ pratyanantarāḥ |
tāḥ striyastu samāgamya bhartāraṁ pratyabōdhayan || 12 ||

tathā:’pyucitavr̥ttāstāḥ vinayēna nayēna ca |
nahyasya śayanaṁ spr̥ṣṭvā kiñcidapyupalēbhirē || 13 ||

tāḥ strīyaḥ svapnaśīlajñāscēṣṭāsañcalanādiṣu |
tā vēpathuparītāśca rājñaḥ prāṇēṣu śaṅkitāḥ || 14 ||

pratisrōtastr̥ṇāgrāṇāṁ sadr̥śaṁ sañcakampirē | [sañcakāśirē]
atha saṁvēpamānānāṁ strīṇāṁ dr̥ṣṭvā ca pārthivam || 15 ||

yattadāśaṅkitaṁ pāpaṁ tasya jajñē viniścayaḥ |
kausalyā ca sumitrā ca putraśōkaparājitē || 16 ||

prasuptē na prabudhyētē yathā kālasamanvitē |
niṣprabhā ca vivarṇā ca sannā śōkēna sannatā || 17 ||

na vyarājata kausalyā tārēva timirāvr̥tā |
kausalyā:’nantaraṁ rājñaḥ sumitrā tadantanaram || 18 ||

na sma vibhrājatē dēvī śōkāśrululitānanā |
tē ca dr̥ṣṭvā tathā suptē ubhē dēvyau ca taṁ nr̥pam || 19 ||

suptamēvōdgataprāṇamantaḥ puramadr̥śyata |
tataḥ pracukruśurdīnāḥ sasvaraṁ tā varāṅganāḥ || 20 ||

karēṇavaivāraṇyē sthāna pracyuta yūthapāḥ |
tāsāmākranda śabdēna sahasōdgata cētanē || 21 ||

kausalyā ca sumitrāca tyaktanidrē babhūvatuḥ |
kausalyā ca sumitrā ca dr̥ṣṭvā spr̥ṣṭvā ca pārthivam || 22 ||

hā nāthēti parikruśya pētaturdharaṇītalē |
sā kōsalēndraduhitā vēṣṭamānā mahītalē || 23 ||

na babhrāja rajōdhvastā tārēva gaganāccyutā |
nr̥pē śāntaguṇē jātē kausalyāṁ patitāṁ bhuvi || 24 ||

āpaśyaṁstāḥ striyaḥ sarvāḥ hatāṁ nāgavadhūmiva |
tataḥ sarvā narēndrasya kaikēyīpramukhāḥ striyaḥ || 25 ||

rudantyaḥ śōkasantaptā nipēturgatacētanāḥ |
tābhiḥ sa balavānnādaḥ krōśantībhiranudrutaḥ || 26 ||

yēna sthirīkr̥taṁ bhūyastadgr̥haṁ samanādayat |
tatsamuttrastasambhrāntaṁ paryutsuka janākulam || 27 ||

sarvatastumulākrandaṁ paritāpārtabāndhavam |
sadyō nipatitānandaṁ dīnaviklabadarśanam || 28 ||

babhūva naradēvasya sadma diṣṭāntamīyuṣaḥ |
atītamājñāya tu pārthivarṣabham
yaśasvinaṁ samparivārya patnayaḥ |
bhr̥śaṁ rudantyaḥ karuṇaṁ suduḥkhitāḥ
pragr̥hya bāhū vyalapannanāthavat || 29 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcaṣaṣṭhitamaḥ sargaḥ || 65 ||

ayōdhyākāṇḍa ṣaṭṣaṣṭhitamaḥ sargaḥ (66) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments