Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
हे स्वामिनाथ करुणाकर दीनबन्धो
श्रीपार्वतीशमुखपङ्कजपद्मबन्धो ।
श्रीशादिदेवगणपूजितपादपद्म
वल्लीशनाथ मम देहि करावलम्बम् ॥ १ ॥
देवादिदेवसुत देवगणाधिनाथ [नुत]
देवेन्द्रवन्द्य मृदुपङ्कजमञ्जुपाद ।
देवर्षिनारदमुनीन्द्रसुगीतकीर्ते
वल्लीशनाथ मम देहि करावलम्बम् ॥ २ ॥
नित्यान्नदाननिरताखिलरोगहारिन्
तस्मात्प्रदानपरिपूरितभक्तकाम । [भाग्य]
श्रुत्यागमप्रणववाच्यनिजस्वरूप
वल्लीशनाथ मम देहि करावलम्बम् ॥ ३ ॥
क्रौञ्चासुरेन्द्रपरिखण्डनशक्तिशूल-
-पाशादिशस्त्रपरिमण्डितदिव्यपाणे । [चापादि]
श्रीकुण्डलीशधरतुण्डशिखीन्द्रवाह
वल्लीशनाथ मम देहि करावलम्बम् ॥ ४ ॥
देवादिदेव रथमण्डलमध्यवेद्य
देवेन्द्रपीठनगरं दृढचापहस्तम् ।
शूरं निहत्य सुरकोटिभिरीड्यमान
वल्लीशनाथ मम देहि करावलम्बम् ॥ ५ ॥
हीरादिरत्नमणियुक्तकिरीटहार [हारादि]
केयूरकुण्डललसत्कवचाभिरामम् ।
हे वीर तारक जयाऽमरबृन्दवन्द्य
वल्लीशनाथ मम देहि करावलम्बम् ॥ ६ ॥
पञ्चाक्षरादिमनुमन्त्रितगाङ्गतोयैः
पञ्चामृतैः प्रमुदितेन्द्रमुखैर्मुनीन्द्रैः ।
पट्टाभिषिक्त हरियुक्त परासनाथ
वल्लीशनाथ मम देहि करावलम्बम् ॥ ७ ॥
श्रीकार्तिकेय करुणामृतपूर्णदृष्ट्या
कामादिरोगकलुषीकृतदुष्टचित्तम् ।
सिक्त्वा तु मामवकलाधर कान्तिकान्त्या
वल्लीशनाथ मम देहि करावलम्बम् ॥ ८ ॥
सुब्रह्मण्याष्टकं पुण्यं ये पठन्ति द्विजोत्तमाः ।
ते सर्वे मुक्तिमायान्ति सुब्रह्मण्य प्रसादतः ॥ ९ ॥
सुब्रह्मण्याष्टकमिदं प्रातरुत्थाय यः पठेत् ।
कोटिजन्मकृतं पापं तत्क्षणादेव नश्यति ॥ १० ॥
इति श्री सुब्रह्मण्याष्टकम् ।
इतर श्री सुब्रह्मण्य स्तोत्राणि पश्यतु ।
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.