Site icon Stotra Nidhi

Sri Girirajadhari Ashtakam – श्री गिरिराजधार्यष्टकम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

भक्ताभिलाषाचरितानुसारी
दुग्धादिचौर्येण यशोविसारी ।
कुमारतानन्दितघोषनारी
मम प्रभुः श्रीगिरिराजधारी ॥ १ ॥

व्रजाङ्गनावृन्दसदाविहारी
अङ्गैर्गुहाङ्गारतमोऽपहारी ।
क्रीडारसावेशतमोभिसारी
मम प्रभुः श्रीगिरिराजधारी ॥ २ ॥

वेणुस्वनानन्दितपन्नगारी
रसातलानृत्यपदप्रचारी ।
क्रीडन् वयस्याकृतिदैत्यमारी
मम प्रभुः श्रीगिरिराजधारी ॥ ३ ॥

पुलिन्ददाराहितशम्बरारी
रमासदोदारदयाप्रकारी ।
गोवर्धने कन्दफलोपहारी
मम प्रभुः श्रीगिरिराजधारी ॥ ४ ॥

कलिन्दजाकूलदुकूलहारी
कुमारिकाकामकलावितारी ।
वृन्दावने गोधनवृन्दचारी
मम प्रभुः श्रीगिरिराजधारी ॥ ५ ॥

व्रजेन्द्रसर्वाधिकशर्मकारी
महेन्द्रगर्वाधिकगर्वहारी ।
वृन्दावने कन्दफलोपहारी
मम प्रभुः श्रीगिरिराजधारी ॥ ६ ॥

मनःकलानाथतमोविदारी
वंशीरवाकारिततत्कुमारिः ।
रासोत्सवोद्वेल्लरसाब्धिसारी
मम प्रभुः श्रीगिरिराजधारी ॥ ७ ॥

मत्तद्विपोद्दामगतानुकारी
लुठत्प्रसूनाप्रपदीनहारी ।
रामारसस्पर्शकरप्रसारी
मम प्रभुः श्रीगिरिराजधारी ॥ ८ ॥

इति श्रीवल्लभाचार्य विरचितं श्री गिरिराजधार्यष्टकम् ।


इतर श्री कृष्ण स्तोत्राणि पश्यतु ।


గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments