Site icon Stotra Nidhi

Sri Dakshinamurthy Manu Suvarnamala Stotram – श्री दक्षिणामूर्ति मनुसुवर्णमाला स्तोत्रम्

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

ओमिति निखिला देवा
यस्याज्ञां शिरसि कुर्वते सततम् ।
ओङ्कारपद्मभृङ्गं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १ ॥

नत्वा यत्पदयुग्मं
मूका अपि वाग्विधूतगुरवः स्युः ।
नतजनरक्षणदक्षं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २ ॥

मोहमतङ्गजभेदन-
-पञ्चास्या यत्पदाम्बुजप्रणताः ।
मोहान्धकारमिहिरं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ३ ॥

भववारिधिमाशु तरे-
-त्कुल्यामिव यत्पदाम्बुजध्यानात् ।
भगवत्पदादिरूपं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ४ ॥

गतिविजितहंसगर्वं
गगनमरुद्वह्निजलधरारूपम् ।
गजमुखषडास्यपूजित-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ ५ ॥

वरयन्तेऽखिलविद्याः
स्वयमेव यदङ्घ्रिपद्मनम्रजनान् ।
वनवासलोलचित्तं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ६ ॥

तेन जितं जगदखिलं
तेनैवात्तं समस्तभाग्यं च ।
येन त्वत्पदयुगलं
पूजितमपि जातु दक्षिणामूर्ते ॥ ७ ॥

दमशममुखास्तु सुगुणाः
प्राप्यन्ते सत्वरं यस्य ।
पादाम्बुजयुगनमना-
-त्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ८ ॥

क्षितिपतयो दासाः स्यु-
-र्यत्पादपाथोजपूजकस्याशु ।
क्षितिधरशिखरावासं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ९ ॥

णाणेति यन्मनुस्थं
वर्णं जप्तुः समस्तपुरुषार्थाः ।
करतलमध्यगताः स्यु-
-स्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १० ॥

मूर्तिं निरीक्ष्य मोहं
प्राप्यागसुता पुरा तपस्तेपे ।
यस्य प्राप्त्यै सुचिरं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ११ ॥

तस्याणिमादिसिद्धि-
-र्विनैव योगं भवेन्न सन्देहः ।
तरुणेन्दुभूषितजटं
यस्त्वां नमतीह दक्षिणामूर्ते ॥ १२ ॥

ये त्वत्पादाब्जयुगलं
चित्ते सन्दधति दक्षिणामूर्ते ।
तान्मत्तवारणेन्द्रा
दधति तुरङ्गाः सुवर्णशिबिकाश्च ॥ १३ ॥

मथितासुरसन्दोहं
मानसचरमद्रिराजतनयायाः ।
मानप्रदमानमता-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १४ ॥

ह्यम्भोधौ लुठतां त-
-त्पारं गन्तुं यदीयपदभक्तिः ।
संसृतिरूपे नौका
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १५ ॥

मेधाप्रज्ञे चेटी-
-भावं व्रजतो यदङ्घ्रिनतिकर्तुः ।
मेनासखजाकान्तं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १६ ॥

धां बापूर्वां निखिलां
योऽरं वारयति भक्तबृन्दस्य ।
धाम्नामपि धामत्वद-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १७ ॥

प्रज्ञामात्रशरीरं
प्रणताघाम्भोधिकुम्भसञ्जातम् ।
प्रत्यक्षं नतविततेः
सततं प्रणमामि दक्षिणामूर्तिम् ॥ १८ ॥

ज्ञांशीभूताञ्जीवान्
भवमग्नान् ब्रह्मबोधदानेन ।
कुर्वाणं प्रविमुक्तान्
सततं प्रणमामि दक्षिणामूर्तिम् ॥ १९ ॥

प्रत्नवचस्ततिगेयं
प्रज्ञादानप्रचण्डनिजनमनम् ।
प्रणवप्रतिपाद्यतनुं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २० ॥

यस्यार्धवर्ष्मलाभा-
-देवाभूत् सर्वमङ्गला गिरिजा ।
यमिवरहृदब्जनिलयं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २१ ॥

छत्रीभूतवटागं
छन्नमविद्याऽऽख्यवाससानादिम् ।
छत्रादिनृपविभूतिद-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ २२ ॥

स्वाहास्वधानिषेव्यं
स्वाकृतिसन्तोषितागजाहृदयम् ।
स्वाहासहायतिलकं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २३ ॥

हासाधरीकृतविधुं
हालाहलशोभमानगलदेशम् ।
हारायिताहिराजं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २४ ॥

श्रीमन्नृसिंहयतिरा-
-ट्छिष्यः श्रीसच्चिदानन्दः ।
अकरोद्गुरुवरकृपया
स्तोत्रं श्रीदक्षिणामूर्तेः ॥ २५ ॥

मनुवर्णघटितमेतत्
स्तोत्रं यः पठति भक्तिसम्युक्तः ।
तस्मै वटतटवासी
दद्यात् सकलाः कलास्त्वरितम् ॥ २६ ॥

इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणामूर्तिमनु सुवर्णमाला स्तोत्रम् ।


इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।


గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.

పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments