Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ओमिति निखिला देवा
यस्याज्ञां शिरसि कुर्वते सततम् ।
ओङ्कारपद्मभृङ्गं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १ ॥
नत्वा यत्पदयुग्मं
मूका अपि वाग्विधूतगुरवः स्युः ।
नतजनरक्षणदक्षं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २ ॥
मोहमतङ्गजभेदन-
-पञ्चास्या यत्पदाम्बुजप्रणताः ।
मोहान्धकारमिहिरं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ३ ॥
भववारिधिमाशु तरे-
-त्कुल्यामिव यत्पदाम्बुजध्यानात् ।
भगवत्पदादिरूपं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ४ ॥
गतिविजितहंसगर्वं
गगनमरुद्वह्निजलधरारूपम् ।
गजमुखषडास्यपूजित-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ ५ ॥
वरयन्तेऽखिलविद्याः
स्वयमेव यदङ्घ्रिपद्मनम्रजनान् ।
वनवासलोलचित्तं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ६ ॥
तेन जितं जगदखिलं
तेनैवात्तं समस्तभाग्यं च ।
येन त्वत्पदयुगलं
पूजितमपि जातु दक्षिणामूर्ते ॥ ७ ॥
दमशममुखास्तु सुगुणाः
प्राप्यन्ते सत्वरं यस्य ।
पादाम्बुजयुगनमना-
-त्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ८ ॥
क्षितिपतयो दासाः स्यु-
-र्यत्पादपाथोजपूजकस्याशु ।
क्षितिधरशिखरावासं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ९ ॥
णाणेति यन्मनुस्थं
वर्णं जप्तुः समस्तपुरुषार्थाः ।
करतलमध्यगताः स्यु-
-स्तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १० ॥
मूर्तिं निरीक्ष्य मोहं
प्राप्यागसुता पुरा तपस्तेपे ।
यस्य प्राप्त्यै सुचिरं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ ११ ॥
तस्याणिमादिसिद्धि-
-र्विनैव योगं भवेन्न सन्देहः ।
तरुणेन्दुभूषितजटं
यस्त्वां नमतीह दक्षिणामूर्ते ॥ १२ ॥
ये त्वत्पादाब्जयुगलं
चित्ते सन्दधति दक्षिणामूर्ते ।
तान्मत्तवारणेन्द्रा
दधति तुरङ्गाः सुवर्णशिबिकाश्च ॥ १३ ॥
मथितासुरसन्दोहं
मानसचरमद्रिराजतनयायाः ।
मानप्रदमानमता-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १४ ॥
ह्यम्भोधौ लुठतां त-
-त्पारं गन्तुं यदीयपदभक्तिः ।
संसृतिरूपे नौका
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १५ ॥
मेधाप्रज्ञे चेटी-
-भावं व्रजतो यदङ्घ्रिनतिकर्तुः ।
मेनासखजाकान्तं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ १६ ॥
धां बापूर्वां निखिलां
योऽरं वारयति भक्तबृन्दस्य ।
धाम्नामपि धामत्वद-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ १७ ॥
प्रज्ञामात्रशरीरं
प्रणताघाम्भोधिकुम्भसञ्जातम् ।
प्रत्यक्षं नतविततेः
सततं प्रणमामि दक्षिणामूर्तिम् ॥ १८ ॥
ज्ञांशीभूताञ्जीवान्
भवमग्नान् ब्रह्मबोधदानेन ।
कुर्वाणं प्रविमुक्तान्
सततं प्रणमामि दक्षिणामूर्तिम् ॥ १९ ॥
प्रत्नवचस्ततिगेयं
प्रज्ञादानप्रचण्डनिजनमनम् ।
प्रणवप्रतिपाद्यतनुं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २० ॥
यस्यार्धवर्ष्मलाभा-
-देवाभूत् सर्वमङ्गला गिरिजा ।
यमिवरहृदब्जनिलयं
तमहं प्रणमामि दक्षिणामूर्तिम् ॥ २१ ॥
छत्रीभूतवटागं
छन्नमविद्याऽऽख्यवाससानादिम् ।
छत्रादिनृपविभूतिद-
-मनिशं प्रणमामि दक्षिणामूर्तिम् ॥ २२ ॥
स्वाहास्वधानिषेव्यं
स्वाकृतिसन्तोषितागजाहृदयम् ।
स्वाहासहायतिलकं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २३ ॥
हासाधरीकृतविधुं
हालाहलशोभमानगलदेशम् ।
हारायिताहिराजं
सततं प्रणमामि दक्षिणामूर्तिम् ॥ २४ ॥
श्रीमन्नृसिंहयतिरा-
-ट्छिष्यः श्रीसच्चिदानन्दः ।
अकरोद्गुरुवरकृपया
स्तोत्रं श्रीदक्षिणामूर्तेः ॥ २५ ॥
मनुवर्णघटितमेतत्
स्तोत्रं यः पठति भक्तिसम्युक्तः ।
तस्मै वटतटवासी
दद्यात् सकलाः कलास्त्वरितम् ॥ २६ ॥
इति श्रीजगद्गुरु श्रीसच्चिदानन्द शिवाभिनव नृसिंह भारती स्वामिभिः विरचितं श्री दक्षिणामूर्तिमनु सुवर्णमाला स्तोत्रम् ।
इतर श्री शिव स्तोत्राणि पश्यतु । इतर श्री दक्षिणामूर्ति स्तोत्राणि पश्यतु ।
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.