Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
श्रीमच्छङ्करपाणिपल्लवकिरल्लोलम्बमालोल्लस-
-न्मालालोलकलापकालकबरीभारावलीभासुरीम् ।
कारुण्यामृतवारिराशिलहरीपीयूषवर्षावलीं
बालाम्बां ललितालकामनुदिनं श्रीभद्रकालीं भजे ॥ १ ॥
हेलादारितदारिकासुरशिरःश्रीवीरपाणोन्मद-
-श्रेणीशोणितशोणिमाधरपुटीं वीटीरसास्वादिनीम् ।
पाटीरादिसुगन्धिचूचुकतटीं शाटीकुटीरस्तनीं
घोटीवृन्दसमानधाटियुयुधीं श्रीभद्रकालीं भजे ॥ २ ॥
बालार्कायुतकोटिभासुरकिरीटामुक्तमुग्धालक-
-श्रेणीनिन्दितवासिकामरुसरोजाकाञ्चलोरुश्रियम् ।
वीणावादनकौशलाशयशयश्यानन्दसन्दायिनी-
-मम्बामम्बुजलोचनामनुदिनं श्रीभद्रकालीं भजे ॥ ३ ॥
मातङ्गश्रुतिभूषिणीं मधुधरीवाणीसुधामोषिणीं
भ्रूविक्षेपकटाक्षवीक्षणविसर्गक्षेमसंहारिणीम् ।
मातङ्गीं महिषासुरप्रमथिनीं माधुर्यधुर्याकर-
-श्रीकारोत्तरपाणिपङ्कजपुटीं श्रीभद्रकालीं भजे ॥ ४ ॥
मातङ्गाननबाहुलेयजननीं मातङ्गसङ्गामिनीं
चेतोहारितनुच्छवीं शफरिकाचक्षुष्मतीमम्बिकाम् ।
जृम्भत्प्रौढिनिशुम्भशुम्भमथिनीमम्भोजभूपूजितां
सम्पत्सन्ततिदायिनीं हृदि सदा श्रीभद्रकालीं भजे ॥ ५ ॥
आनन्दैकतरङ्गिणीममलहृन्नालीकहंसीमणीं
पीनोत्तुङ्गघनस्तनां घनलसत्पाटीरपङ्कोज्ज्वलाम् ।
क्षौमावीतनितम्बबिम्बरशनास्यूतक्वणत् किङ्किणीं
एणाङ्काम्बुजभासुरास्यनयनां श्रीभद्रकालीं भजे ॥ ६ ॥
कालाम्भोदकलायकोमलतनुच्छायाशितीभूतिमत्
सङ्ख्यानान्तरितस्तनान्तरलसन्मालाकिलन्मौक्तिकाम् ।
नाभीकूपसरोजनालविलसच्छातोदरीशापदीं
दूरीकुर्वयि देवि घोरदुरितं श्रीभद्रकालीं भजे ॥ ७ ॥
आत्मीयस्तनकुम्भकुङ्कुमरजःपङ्कारुणालङ्कृत-
-श्रीकण्ठौरसभूरिभूतिममरीकोटीरहीरायिताम् ।
वीणापाणिसनन्दनन्दितपदामेणीविशालेक्षणां
वेणीह्रीणितकालमेघपटलीं श्रीभद्रकालीं भजे ॥ ८ ॥
देवीपादपयोजपूजनमिति श्रीभद्रकाल्यष्टकं
रोगौघाघघनानिलायितमिदं प्रातः प्रगेयं पठन् ।
श्रेयः श्रीशिवकीर्तिसम्पदमलं सम्प्राप्य सम्पन्मयीं
श्रीदेवीमनपायिनीं गतिमयन् सोऽयं सुखी वर्तते ॥
इति श्रीनारायणगुरुविरचितं श्रीभद्रकाल्यष्टकम् ।
इतर श्री कालिका स्तोत्राणि पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.