Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
त्वमेव मूलप्रकृतिस्त्वमात्मा
त्वमस्यरूपा बहुरूपिणी च ।
दुर्गा च राधा कमला च सावि-
-त्र्याख्या सरस्वत्यपि च त्वमेव ॥ ३६-१ ॥
दुर्गा जगद्दुर्गतिनाशिनी त्वं
श्रीकृष्णलीलारसिकाऽसि राधा ।
शोभास्वरूपाऽसि गृहादिषु श्री-
-र्विद्यास्वरूपाऽसि सरस्वती च ॥ ३६-२ ॥
सरस्वती हा गुरुशापनष्टां
त्वं याज्ञवल्क्याय ददाथ विद्याम् ।
त्वामेव वाणीकवचं जपन्तः
प्रसाध्य विद्यां बहवोऽधिजग्मुः ॥ ३६-३ ॥
त्वं देवि सावित्र्यभिधां दधासि
प्रसादतस्ते खलु वेदमातुः ।
लेभे नृपालोऽश्वपतिस्तनूजां
नाम्ना च सावित्र्यभवत्किलैषा ॥ ३६-४ ॥
सा सत्यवन्तं मृतमात्मकान्त-
-माजीवयन्ती श्वशुरं विधाय ।
दूरीकृतान्ध्यं तनयानसूत
यमाद्गुरोराप च धर्मशास्त्रम् ॥ ३६-५ ॥
स्कन्दस्य पत्नी खलु बालकाधि-
-ष्ठात्रि च षष्ठीति जगत्प्रसिद्धा ।
त्वं देवसेना धनदाऽधनाना-
-मपुत्रिणां पुत्रसुखं ददासि ॥ ३६-६ ॥
सत्कर्मलब्धे तनये मृते तु
प्रियव्रतोऽदूयत भक्तवर्यः ।
तं जीवयित्वा मृतमस्य दत्वा
स्वभक्तवात्सल्यमदर्शयस्त्वम् ॥ ३६-७ ॥
त्वमेव गङ्गा तुलसी धरा च
स्वाहा स्वधा त्वं सुरभिश्च देवि ।
त्वं दक्षिणा कृष्णमयी च राधा
दधासि राधामयकृष्णतां च ॥ ३६-८ ॥
त्वं ग्रामदेवी नगराधिदेवी
वनाधिदेवी गृहदेवता च ।
सम्पूज्यते भक्तजनैश्च या या
सा सा त्वमेवासि महानुभावे ॥ ३६-९ ॥
यद्यच्छ्रुतं दृष्टमपि स्मृतं च
तत्तत्त्वदीयं हि कलांशजालम् ।
न किञ्चनास्त्येव शिवे त्वदन्य-
-द्भूयोऽपि मूलप्रकृते नमस्ते ॥ ३६-१० ॥
सप्तत्रिंश दशकम् (३७)- विष्णुमहत्त्वम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.