Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
अथाऽऽगतः कश्चिदधिज्यधन्वा
मुनिं निषादः सहसा जगाद ।
त्वं सत्यवाग्ब्रूहि मुने त्वया किं
दृष्टः किटिः सायकविद्धदेहः ॥ १३-१ ॥
दृष्टस्त्वया चेद्वद सूकरः क्व
गतो न वाऽदृश्यत किं मुनीन्द्र ।
अहं निषादः खलु वन्यवृत्ति-
-र्ममास्ति दारादिकपोष्यवर्गः ॥ १३-२ ॥
श्रुत्वा निषादस्य वचो मुनिः स
तूष्णीं स्थितश्चिन्तयति स्म गाढम् ।
वदामि किं दृष्ट इतीर्यते चे-
-द्धन्यादयं तं मम चाप्यघं स्यात् ॥ १३-३ ॥
सत्यं नरं रक्षति रक्षितं चे-
-दसत्यवक्ता नरकं व्रजेच्च ।
सत्यं हि सत्यं सदयं न किञ्चि-
-त्सत्यं कृपाशून्यमिदं मतं मे ॥ १३-४ ॥
एवं मुनेश्चिन्तयतः स्वकार्य-
-व्यग्रो निषादः पुनरेवमूचे ।
दृष्टस्त्वया किं स किटिर्न किं वा
दृष्टः स शीघ्रं कथयात्र सत्यम् ॥ १३-५ ॥
मुनिस्तमाहात्र पुनः पुनः किं
निषाद मां पृच्छसि मोहमग्नः ।
पश्यन् न भाषेत न च ब्रुवाणः
पश्येदलं वाग्भिरवेहि सत्यम् ॥ १३-६ ॥
उन्मादिनो जल्पनमेतदेवं
मत्वा निषादः सहसा जगाम ।
न सत्यमुक्तं मुनिना न कोलो
हतश्च सर्वं तव देवि लीलाः ॥ १३-७ ॥
द्रष्टा परं ब्रह्म तदेव च स्या-
-दिति श्रुतिः प्राह न भाषते सः ।
सदा ब्रुवाणस्तु न पश्यतीद-
-मयं हि सत्यव्रतवाक्यसारः ॥ १३-८ ॥
भूयः स सारस्वतबीजमन्त्रं
चिरं जपन् ज्ञाननिधिः कविश्च ।
वाल्मीकिवत्सर्वदिशि प्रसिद्धो
बभूव बन्धून् समतर्पयच्च ॥ १३-९ ॥
स्मृता नता देवि सुपूजिता वा
श्रुता नुता वा खलु वन्दिता वा ।
ददासि नित्यं हितमाश्रितेभ्यः
कृपार्द्रचित्ते सततं नमस्ते ॥ १३-१० ॥
चतुर्दश दशकम् (१४) – सुदर्शनकथा-भरद्वाजाश्रम प्रवेशम् >>
सम्पूर्ण देवी नारायणीयम् पश्यतु ।
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.