Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇākrōśaḥ ||
suniviṣṭaṁ hitaṁ vākyamuktavantaṁ vibhīṣaṇam |
abravītparuṣaṁ vākyaṁ rāvaṇaḥ kālacōditaḥ || 1 ||
vasētsaha sapatnēna kruddhēnāśīviṣēṇa vā |
na tu mitrapravādēna saṁvasēcchatrusēvinā || 2 ||
jānāmi śīlaṁ jñātīnāṁ sarvalōkēṣu rākṣasa |
hr̥ṣyanti vyasanēṣvētē jñātīnāṁ jñātayaḥ sadā || 3 ||
pradhānaṁ sādhanaṁ vaidyaṁ dharmaśīlaṁ ca rākṣasa |
jñātayō hyavamanyantē śūraṁ paribhavanti ca || 4 ||
nityamanyōnyasaṁhr̥ṣṭā vyasanēṣvātatāyinaḥ |
pracchannahr̥dayā ghōrā jñātayastu bhayāvahāḥ || 5 ||
śrūyantē hastibhirgītāḥ ślōkāḥ padmavanē kvacit |
pāśahastānnarāndr̥ṣṭvā śr̥ṇu tāngadatō mama || 6 ||
nāgnirnānyāni śastrāṇi na naḥ pāśā bhayāvahāḥ |
ghōrāḥ svārthaprayuktāstu jñātayō nō bhayāvahāḥ || 7 ||
upāyamētē vakṣyanti grahaṇē nātra saṁśayaḥ |
kr̥tsnādbhayājjñātibhayaṁ sukaṣṭaṁ viditaṁ ca naḥ || 8 ||
vidyatē gōṣu sampannaṁ vidyatē brāhmaṇē damaḥ |
vidyatē strīṣu cāpalyaṁ vidyatē jñātitō bhayam || 9 ||
tatō nēṣṭamidaṁ saumya yadahaṁ lōkasatkr̥taḥ |
aiśvaryēṇābhijātaśca ripūṇāṁ mūrdhni ca sthitaḥ || 10 ||
yathā puṣkaraparṇēṣu patitāstōyabindavaḥ |
na ślēṣamupagacchanti tathā:’nāryēṣu sauhr̥dam || 11 || [saṅgatam]
yathā madhukarastarṣādrasaṁ vindanna vidyatē |
tathā tvamapi tatraiva tathā:’nāryēṣu sauhr̥dam || 12 ||
yathā pūrvaṁ gajaḥ snātvā gr̥hya hastēna vai rajaḥ |
dūṣayatyātmanō dēhaṁ tathā:’nāryēṣu sauhr̥dam || 13 ||
yathā śaradi mēghānāṁ siñcatāmapi garjatām |
na bhavatyambusaṅklēdastathā:’nāryēṣu sauhr̥dam || 14 ||
anyastvēvaṁvidhaṁ brūyādvākyamētanniśācara |
asminmuhūrtē na bhavēttvāṁ tu dhikkulapāṁsanam || 15 ||
ityuktaḥ paruṣaṁ vākyaṁ nyāyavādī vibhīṣaṇaḥ |
utpapāta gadāpāṇiścaturbhiḥ saha rākṣasaiḥ || 16 ||
abravīcca tadā vākyaṁ jātakrōdhō vibhīṣaṇaḥ |
antarikṣagataḥ śrīmān bhrātaraṁ rākṣasādhipam || 17 ||
sa tvaṁ bhrātā:’si mē rājan brūhi māṁ yadyadicchasi |
jyēṣṭhō mānyaḥ pitr̥samō na ca dharmapathē sthitaḥ || 18 ||
idaṁ tu paruṣaṁ vākyaṁ na kṣamāmyanr̥taṁ tava |
sunītaṁ hitakāmēna vākyamuktaṁ daśānana || 19 ||
na gr̥hṇantyakr̥tātmānaḥ kālasya vaśamāgatāḥ |
sulabhāḥ puruṣā rājansatataṁ priyavādinaḥ || 20 ||
apriyasya tu pathyasya vaktā śrōtā ca durlabhaḥ |
baddhaṁ kālasya pāśēna sarvabhūtāpahāriṇā || 21 ||
na naśyantamupēkṣēyaṁ pradīptaṁ śaraṇaṁ yathā |
dīptapāvakasaṅkāśaiḥ śitaiḥ kāñcanabhūṣaṇaiḥ || 22 ||
na tvāmicchāmyahaṁ draṣṭuṁ rāmēṇa nihataṁ śaraiḥ |
śūrāśca balavantaśca kr̥tāstrāśca raṇājirē || 23 ||
kālābhipannāḥ sīdanti yathā vālukasētavaḥ |
tanmarṣayatu yaccōktaṁ gurutvāddhitamicchatā || 24 ||
ātmānaṁ sarvathā rakṣa purīṁ cēmāṁ sarākṣasām |
svasti tē:’stu gamiṣyāmi sukhī bhava mayā vinā || 25 ||
nūnaṁ na tē rāvaṇa kaścidasti
rakṣōnikāyēṣu suhr̥tsakhā vā |
hitōpadēśasya sa mantravaktā
yō vārayēttvāṁ svayamēva pāpāt || 26 ||
nivāryamāṇasya mayā hitaiṣiṇā
na rōcatē tē vacanaṁ niśācara |
parītakālā hi gatāyuṣō narā
hitaṁ na gr̥hṇanti suhr̥dbhirīritam || 27 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē ṣōḍaśaḥ sargaḥ || 16 ||
yuddhakāṇḍa saptadaśaḥ sargaḥ (17) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.