Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| vibhīṣaṇābhiṣēkaḥ ||
tē rāvaṇavadhaṁ dr̥ṣṭvā dēvagandharvadānavāḥ |
jagmuḥ svaiḥsvairvimānaistē kathayantaḥ śubhāḥ kathāḥ || 1 ||
rāvaṇasya vadhaṁ ghōraṁ rāghavasya parākramam |
suyuddhaṁ vānarāṇāṁ ca sugrīvasya ca mantritam || 2 ||
anurāgaṁ ca vīryaṁ ca saumitrērlakṣmaṇasya ca |
[* pativratātvaṁ sītāyā hanūmati parākramam | *]
kathayantō mahābhāgā jagmurhr̥ṣṭā yathāgatam || 3 ||
rāghavastu rathaṁ divyamindradattaṁ śikhiprabham |
anujñāya mahābhāgō mātaliṁ pratyapūjayat || 4 ||
rāghavēṇābhyanujñātō mātaliḥ śakrasārathiḥ |
divyaṁ taṁ rathamāsthāya divamēvārurōha saḥ || 5 ||
tasmiṁstu divamārūḍhē surasārathisattamē |
rāghavaḥ paramaprītaḥ sugrīvaṁ pariṣasvajē || 6 ||
pariṣvajya ca sugrīvaṁ lakṣmaṇēna pracōditaḥ |
pūjyamānō hariśrēṣṭhairājagāma balālayam || 7 ||
abravīcca tadā rāmaḥ samīpaparivartinam |
saumitriṁ satyasampannaṁ lakṣmaṇaṁ dīptatējasam || 8 ||
vibhīṣaṇamimaṁ saumya laṅkāyāmabhiṣēcaya |
anuraktaṁ ca bhaktaṁ ca mama caivōpakāriṇam || 9 ||
ēṣa mē paramaḥ kāmō yadīmaṁ rāvaṇānujam |
laṅkāyāṁ saumya paśyēyamabhiṣiktaṁ vibhīṣaṇam || 10 ||
ēvamuktastu saumitrī rāghavēṇa mahātmanā |
tathētyuktvā tu saṁhr̥ṣṭaḥ sauvarṇaṁ ghaṭamādadē || 11 ||
taṁ ghaṭaṁ vānarēndrāṇāṁ hastē dattvā manōjavān |
ādidēśa mahāsattvānsamudrasalilānayē || 12 ||
iti śīghraṁ tatō gatvā vānarāstē mahābalāḥ |
āgatāstajjalaṁ gr̥hya samudrādvānarōttamāḥ || 13 ||
tatastvēkaṁ ghaṭaṁ gr̥hya saṁsthāpya paramāsanē |
ghaṭēna tēna saumitrirabhyaṣiñcadvibhīṣaṇam || 14 ||
laṅkāyāṁ rakṣasāṁ madhyē rājānaṁ rāmaśāsanāt |
vidhinā mantradr̥ṣṭēna suhr̥dgaṇasamāvr̥tam || 15 ||
abhyaṣiñcatsa dharmātmā śuddhātmānaṁ vibhīṣaṇam |
tasyāmātyā jahr̥ṣirē bhaktā yē cāsya rākṣasāḥ || 16 ||
dr̥ṣṭvābhiṣiktaṁ laṅkāyāṁ rākṣasēndraṁ vibhīṣaṇam |
sa tadrājyaṁ mahatprāpya rāmadattaṁ vibhīṣaṇaḥ || 17 ||
prakr̥tīḥ sāntvayitvā ca tatō rāmamupāgamat |
akṣatānmōdakām̐llājāndivyāḥ sumanasastadā || 18 ||
ājahruratha saṁhr̥ṣṭāḥ paurāstasmai niśācarāḥ |
sa tāngr̥hītvā durdharṣō rāghavāya nyavēdayat || 19 ||
maṅgalyaṁ maṅgalaṁ sarvaṁ lakṣmaṇāya ca vīryavān |
kr̥takāryaṁ samr̥ddhārthaṁ dr̥ṣṭvā rāmō vibhīṣaṇam || 20 ||
pratijagrāha tatsarvaṁ tasyaiva priyakāmyayā |
tataḥ śailōpamaṁ vīraṁ prāñjaliṁ pārśvataḥ sthitam || 21 ||
abravīdrāghavō vākyaṁ hanumantaṁ plavaṅgamam |
anumānya mahārājamimaṁ saumya vibhīṣaṇam || 22 ||
gaccha saumya purīṁ laṅkāmanujñāpya yathāvidhi |
praviśya rāvaṇagr̥haṁ vijayēnābhinandya ca || 23 ||
vaidēhyai māṁ kuśalinaṁ sasugrīvaṁ salakṣmaṇam |
ācakṣva vadatāṁ-śrēṣṭha rāvaṇaṁ ca mayā hatam || 24 || [jayatāṁ]
priyamētadudāhr̥tya maithilyāstvaṁ harīśvara |
pratigr̥hya ca sandēśamupāvartitumarhasi || 25 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē yuddhakāṇḍē pañcadaśōttaraśatatamaḥ sargaḥ || 115 ||
yuddhakāṇḍa ṣōḍaśōttaraśatatamaḥ sargaḥ (116) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē yuddhakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.