Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
bhīṣma uvāca |
viśvāvasurviśvamūrtirviśvēśō
viṣvaksēnō viśvakarmā vaśī ca |
viśvēśvarō vāsudēvō:’si tasmā-
-dyōgātmānaṁ daivataṁ tvāmupaimi || 1 ||
jaya viśva mahādēva jaya lōkahitērata |
jaya yōgīśvara vibhō jaya yōgaparāvara || 2 ||
padmagarbha viśālākṣa jaya lōkēśvarēśvara |
bhūtabhavyabhavannātha jaya saumyātmajātmaja || 3 ||
asaṅkhyēyaguṇādhāra jaya sarvaparāyaṇa |
nārāyaṇa suduṣpāra jaya śārṅgadhanurdhara || 4 ||
jaya sarvaguṇōpēta viśvamūrtē nirāmaya |
viśvēśvara mahābāhō jaya lōkārthatatpara || 5 ||
mahōragavarāhādya harikēśa vibhō jaya |
harivāsa diśāmīśa viśvāvāsāmitāvyaya || 6 ||
vyaktāvyaktāmitasthāna niyatēndriya satkriya |
asaṅkhyēyātmabhāvajña jaya gambhīrakāmada || 7 ||
anantavidita brahman nityabhūtavibhāvana |
kr̥takārya kr̥taprajña dharmajña vijayāvaha || 8 ||
guhyātman sarvayōgātman sphuṭa sambhūta sambhava |
bhūtādya lōkatattvēśa jaya bhūtavibhāvana || 9 ||
ātmayōnē mahābhāga kalpasaṅkṣēpatatpara |
udbhāvanamanōbhāva jaya brahmajanapriya || 10 ||
nisargasarganirata kāmēśa paramēśvara |
amr̥tōdbhava sadbhāva muktātman vijayaprada || 11 ||
prajāpatipatē dēva padmanābha mahābala |
ātmabhūta mahābhūta satvātman jaya sarvadā || 12 ||
pādau tava dharā dēvī diśō bāhu divaṁ śiraḥ |
mūrtistē:’haṁ surāḥ kāyaścandrādityau ca cakṣuṣī || 13 ||
balaṁ tapaśca satyaṁ ca karma dharmātmajaṁ tava |
tējō:’gniḥ pavanaḥ śvāsa āpastē svēdasambhavāḥ || 14 ||
aśvinau śravaṇau nityaṁ dēvī jihvā sarasvatī |
vēdāḥ saṁskāraniṣṭhā hi tvayīdaṁ jagadāśritam || 15 ||
na saṅkhyā na parīmāṇaṁ na tējō na parākramam |
na balaṁ yōgayōgīśa jānīmastē na sambhavam || 16 ||
tvadbhaktiniratā dēva niyamaistvāṁ samāśritāḥ |
arcayāmaḥ sadā viṣṇō paramēśaṁ mahēśvaram || 17 ||
r̥ṣayō dēvagandharvā yakṣarākṣasapannagāḥ |
piśācā mānuṣāścaiva mr̥gapakṣisarīsr̥pāḥ || 18 ||
ēvamādi mayā sr̥ṣṭaṁ pr̥thivyāṁ tvatprasādajam |
padmanābha viśālākṣa kr̥ṣṇa duḥkhapraṇāśana || 19 ||
tvaṁ gatiḥ sarvabhūtānāṁ tvaṁ nētā tvaṁ jagadguruḥ |
tvatprasādēna dēvēśa sukhinō vibudhāḥ sadā || 20 ||
pr̥thivī nirbhayā dēva tvatprasādātsadā:’bhavat |
tasmādbhava viśālākṣa yaduvaṁśavivardhanaḥ || 21 ||
dharmasaṁsthāpanārthāya daityānāṁ ca vadhāya ca |
jagatō dhāraṇārthāya vijñāpyaṁ kuru mē prabhō || 22 ||
yattatparamakaṁ guhyaṁ tvatprasādādidaṁ vibhō |
vāsudēva tadētattē mayōdgītaṁ yathātatham || 23 ||
sr̥ṣṭvā saṅkarṣaṇaṁ dēvaṁ svayamātmānamātmanā |
kr̥ṣṇa tvamātmanō sākṣī pradyumnaṁ cātmasambhavam || 24 ||
pradyumnādaniruddhaṁ tvaṁ yaṁ vidurviṣṇumavyayam |
aniruddhō:’sr̥janmāṁ vai brahmāṇaṁ lōkadhāriṇam || 25 ||
vāsudēvamayaḥ sō:’haṁ tvayaivāsmi vinirmitaḥ |
[*tasmādyācāmi lōkēśa caturātmānamātmanā|*]
vibhajya bhāgaśō:’:’tmānaṁ vraja mānuṣatāṁ vibhō || 26 ||
tatrāsuravadhaṁ kr̥tvā sarvalōkasukhāya vai |
dharmaṁ prāpya yaśaḥ prāpya yōgaṁ prāpsyasi tattvataḥ || 27 ||
tvāṁ hi brahmarṣayō lōkē dēvāścāmitavikrama |
taistairhi nāmabhiryuktā gāyanti paramātmakam || 28 ||
sthitāśca sarvē tvayi bhūtasaṅghāḥ
kr̥tvāśrayaṁ tvāṁ varadaṁ subāhō |
anādimadhyāntamapārayōgaṁ
lōkasya sētuṁ pravadanti viprāḥ || 29 ||
iti śrīmahābhāratē bhīṣmaparvaṇi pañcaṣaṣṭitamō:’dhyāyē vāsudēva stōtram |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.