Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| anantakāryaprarōcanam ||
ētadākhyāya tatsarvaṁ hanumānmārutātmajaḥ |
bhūyaḥ samupacakrāma vacanaṁ vaktumuttaram || 1 ||
saphalō rāghavōdyōgaḥ sugrīvasya ca sambhramaḥ |
śīlamāsādya sītāyā mama ca pravaṇaṁ manaḥ || 2 ||
[* āryāyāḥ sadr̥śaṁ śīlaṁ sītāyāḥ plavagarṣabhāḥ | *]
tapasā dhārayēllōkānkruddhō vā nirdahēdapi |
sarvathātipravr̥ddhō:’sau rāvaṇō rākṣasādhipaḥ || 3 ||
tasya tāṁ spr̥śatō gātraṁ tapasā na vināśitam |
na tadagniśikhā kuryātsaṁspr̥ṣṭā pāṇinā satī || 4 ||
janakasyātmajā kuryādyatkrōdhakaluṣīkr̥tā |
jāmbavatpramukhānsarvānanujñāpya mahāharīn || 5 ||
asminnēvaṁ-gatē kāryē bhavatāṁ ca nivēditē |
nyāyyaṁ sma saha vaidēhyā draṣṭuṁ tau pārthivātmajau || 6 ||
ahamēkō:’pi paryāptaḥ sarākṣasagaṇāṁ purīm |
tāṁ laṅkāṁ tarasā hantuṁ rāvaṇaṁ ca mahābalam || 7 ||
kiṁ punaḥ sahitō vīrairbalavadbhiḥ kr̥tātmabhiḥ |
kr̥tāstraiḥ plavagaiḥ śūrairbhavadbhirvijayaiṣibhiḥ || 8 ||
ahaṁ tu rāvaṇaṁ yuddhē sasainyaṁ sapuraḥsaram |
sahaputraṁ vadhiṣyāmi sahōdarayutaṁ yudhi || 9 ||
brāhmamaindraṁ ca raudraṁ ca vāyavyaṁ vāruṇaṁ tathā |
yadi śakrajitō:’strāṇi durnirīkṣāṇi samyugē || 10 ||
tānyahaṁ vidhamiṣyāmi nihaniṣyāmi rākṣasān |
bhavatāmabhyanujñātō vikramō mē ruṇaddhi tam || 11 ||
mayātulā visr̥ṣṭā hi śailavr̥ṣṭirnirantarā |
dēvānapi raṇē hanyātkiṁ punastānniśācarān || 12 ||
sāgarō:’pyatiyādvēlāṁ mandaraḥ pracalēdapi |
na jāmbavantaṁ samarē kampayēdarivāhinī || 13 ||
sarvarākṣasasaṅghānāṁ rākṣasā yē ca pūrvakāḥ |
alamēkō vināśāya vīrō vālisutaḥ kapiḥ || 14 ||
panasasyōruvēgēna nīlasya ca mahātmanaḥ |
mandarō:’pi viśīryēta kiṁ punaryudhi rākṣasāḥ || 15 ||
sadēvāsurayakṣēṣu gandharvōragapakṣiṣu |
maindasya pratiyōddhāraṁ śaṁsata dvividasya vā || 16 ||
aśviputrau mahābhāgāvētau plavagasattamau |
ētayōḥ pratiyōddhāraṁ na paśyāmi raṇājirē || 17 ||
pitāmahavarōtsēkātparamaṁ darpamāsthitau |
amr̥taprāśināvētau sarvavānarasattamau || 18 ||
aśvinōrmānanārthaṁ hi sarvalōkapitāmahaḥ |
sarvāvadhyatvamatulamanayōrdattavānpurā || 19 ||
varōtsēkēna mattau ca pramathya mahatīṁ camūm |
surāṇāmamr̥taṁ vīrau pītavantau plavaṅgamau || 20 ||
ētāvēva hi saṅkruddhau savājirathakuñjarām |
laṅkāṁ nāśayituṁ śaktau sarvē tiṣṭhantu vānarāḥ || 21 ||
mayaiva nihatā laṅkā dagdhā bhasmīkr̥tā punaḥ |
rājamārgēṣu sarvatra nāma viśrāvitaṁ mayā || 22 ||
jayatyatibalō rāmō lakṣmaṇaśca mahābalaḥ |
rājā jayati sugrīvō rāghavēṇābhipālitaḥ || 23 ||
ahaṁ kōsalarājasya dāsaḥ pavanasambhavaḥ |
hanumāniti sarvatra nāma viśrāvitaṁ mayā || 24 ||
aśōkavanikāmadhyē rāvaṇasya durātmanaḥ |
adhastācchiṁśupāvr̥kṣē sādhvī karuṇamāsthitā || 25 ||
rākṣasībhiḥ parivr̥tā śōkasantāpakarśitā |
mēghalēkhāparivr̥tā candralēkhēva niṣprabhā || 26 ||
acintayantī vaidēhī rāvaṇaṁ baladarpitam |
pativratā ca suśrōṇī avaṣṭabdhā ca jānakī || 27 ||
anuraktā hi vaidēhī rāmaṁ sarvātmanā śubhā |
ananyacittā rāmē ca paulōmīva purandarē || 28 ||
tadēkavāsaḥsaṁvītā rajōdhvastā tathaiva ca |
śōkasantāpadīnāṅgī sītā bhartr̥hitē ratā || 29 ||
sā mayā rākṣasīmadhyē tarjyamānā muhurmuhuḥ |
rākṣasībhirvirūpābhirdr̥ṣṭā hi pramadāvanē || 30 ||
ēkavēṇīdharā dīnā bhartr̥cintāparāyaṇā |
adhaḥśayyā vivarṇāṅgī padminīva himāgamē || 31 ||
rāvaṇādvinivr̥ttārthā martavyakr̥taniścayā |
kathañcinmr̥gaśābākṣī viśvāsamupapāditā || 32 ||
tataḥ sambhāṣitā caiva sarvamarthaṁ ca darśitā |
rāmasugrīvasakhyaṁ ca śrutvā prītimupāgatā || 33 ||
niyataḥ samudācārō bhaktirbhartari cōttamā |
yanna hanti daśagrīvaṁ sa mahātmā kr̥tāgasam || 34 ||
nimittamātraṁ rāmastu vadhē tasya bhaviṣyati |
sā prakr̥tyaiva tanvaṅgī tadviyōgācca karśitā || 35 ||
pratipatpāṭhaśīlasya vidyēva tanutāṁ gatā |
ēvamāstē mahābhāgā sītā śōkaparāyaṇā |
yadatra pratikartavyaṁ tatsarvamupapadyatām || 36 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnaṣaṣṭitamaḥ sargaḥ || 59 ||
sundarakāṇḍa ṣaṣṭitamaḥ sargaḥ (60)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.