Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| hanūmadvibhramaḥ ||
laṅkāṁ samastāṁ sandīpya lāṅgūlāgniṁ mahābalaḥ |
nirvāpayāmāsa tadā samudrē harisattamaḥ || 1 ||
sandīpyamānāṁ vidhvastāṁ trastarakṣōgaṇāṁ purīm |
avēkṣya hanumām̐llaṅkāṁ cintayāmāsa vānaraḥ || 2 ||
tasyābhūtsumahāṁstrāsaḥ kutsā cātmanyajāyata |
laṅkāṁ pradahatā karma kiṁsvitkr̥tamidaṁ mayā || 3 ||
dhanyāstē puruṣaśrēṣṭhā yē buddhyā kōpamutthitam |
nirundhanti mahātmānō dīptamagnimivāmbhasā || 4 ||
kruddhaḥ pāpaṁ na kuryātkaḥ kruddhō hanyādgurūnapi |
kruddhaḥ paruṣayā vācā naraḥ sādhūnadhikṣipēt || 5 ||
vācyāvācyaṁ prakupitō na vijānāti karhicit |
nākāryamasti kruddhasya nāvācyaṁ vidyatē kvacit || 6 ||
yaḥ samutpatitaṁ krōdhaṁ kṣamayaiva nirasyati |
yathōragastvacaṁ jīrṇāṁ sa vai puruṣa ucyatē || 7 ||
dhigastu māṁ sudurbhuddhiṁ nirlajjaṁ pāpakr̥ttamam |
acintayitvā tāṁ sītāmagnidaṁ svāmighātakam || 8 ||
yadi dagdhā tviyaṁ laṅkā nūnamāryāpi jānakī |
dagdhā tēna mayā bharturhataṁ kāryamajānatā || 9 ||
yadarthamayamārambhastatkāryamavasāditam |
mayā hi dahatā laṅkāṁ na sītā parirakṣitā || 10 ||
īṣatkāryamidaṁ kāryaṁ kr̥tamāsīnna saṁśayaḥ |
tasya krōdhābhibhūtēna mayā mūlakṣayaḥ kr̥taḥ || 11 ||
vinaṣṭā jānakī nūnaṁ na hyadagdhaḥ pradr̥śyatē |
laṅkāyāṁ kaściduddēśaḥ sarvā bhasmīkr̥tā purī || 12 ||
yadi tadvihataṁ kāryaṁ mama prajñāviparyayāt |
ihaiva prāṇasaṁnyāsō mamāpi hyadya rōcatē || 13 ||
kimagnau nipatāmyadya āhōsvidbaḍabāmukhē |
śarīramāhō sattvānāṁ dadmi sāgaravāsinām || 14 ||
kathaṁ hi jīvatā śakyō mayā draṣṭuṁ harīśvaraḥ |
tau vā puruṣaśārdūlau kāryasarvasvaghātinā || 15 ||
mayā khalu tadēvēdaṁ rōṣadōṣātpradarśitam |
prathitaṁ triṣu lōkēṣu kapitvamanavasthitam || 16 ||
dhigastu rājasaṁ bhāvamanīśamanavasthitam |
īśvarēṇāpi yadrāgānmayā sītā na rakṣitā || 17 ||
vinaṣṭāyāṁ tu sītāyāṁ tāvubhau vinaśiṣyataḥ |
tayōrvināśē sugrīvaḥ sabandhurvinaśiṣyati || 18 ||
ētadēva vacaḥ śrutvā bharatō bhrātr̥vatsalaḥ |
dharmātmā sahaśatrughnaḥ kathaṁ śakṣyati jīvitum || 19 ||
ikṣvākuvaṁśē dharmiṣṭhē gatē nāśamasaṁśayam |
bhaviṣyanti prajāḥ sarvāḥ śōkasantāpapīḍitāḥ || 20 ||
tadahaṁ bhāgyarahitō luptadharmārthasaṅgrahaḥ |
rōṣadōṣaparītātmā vyaktaṁ lōkavināśanaḥ || 21 ||
iti cintayatastasya nimittānyupapēdirē |
pūrvamapyupalabdhāni sākṣātpunaracintayat || 22 ||
athavā cārusarvāṅgī rakṣitā svēna tējasā |
na naśiṣyati kalyāṇī nāgniragnau pravartatē || 23 ||
na hi dharmātmanastasya bhāryāmamitatējasaḥ |
svacāritrābhiguptāṁ tāṁ spraṣṭumarhati pāvakaḥ || 24 ||
nūnaṁ rāmaprabhāvēna vaidēhyāḥ sukr̥tēna ca |
yanmāṁ dahanakarmāyaṁ nādahaddhavyavāhanaḥ || 25 ||
trayāṇāṁ bharatādīnāṁ bhrātr̥̄ṇāṁ dēvatā ca yā |
rāmasya ca manaḥkāntā sā kathaṁ vinaśiṣyati || 26 ||
yadvā dahanakarmāyaṁ sarvatra prabhuravyayaḥ |
na mē dahati lāṅgūlaṁ kathamāryāṁ pradhakṣyati || 27 ||
punaścācintayattatra hanumānvismitastadā |
hiraṇyanābhasya girērjalamadhyē pradarśanam || 28 ||
tapasā satyavākyēna ananyatvācca bhartari |
api sā nirdahēdagniṁ na tāmagniḥ pradhakṣyati || 29 ||
sa tathā cintayaṁstatra dēvyā dharmaparigraham |
śuśrāva hanumānvākyaṁ cāraṇānāṁ mahātmanām || 30 ||
ahō khalu kr̥taṁ karma duṣkaraṁ hi hanūmatā |
agniṁ visr̥jatābhīkṣṇaṁ bhīmaṁ rākṣasasadmani || 31 ||
prapalāyitarakṣaḥstrībālavr̥ddhasamākulā |
janakōlāhalādhmātā krandantīvādrikandarē || 32 ||
dagdhēyaṁ nagarī sarvā sāṭ-ṭaprākāratōraṇā |
jānakī na ca dagdhēti vismayō:’dbhuta ēva naḥ || 33 ||
sa nimittaiśca dr̥ṣṭārthaiḥ kāraṇaiśca mahāguṇaiḥ |
r̥ṣivākyaiśca hanumānabhavatprītamānasaḥ || 34 ||
tataḥ kapiḥ prāptamanōrathārtha-
-stāmakṣatāṁ rājasutāṁ viditvā |
pratyakṣatastāṁ punarēva dr̥ṣṭvā
pratiprayāṇāya matiṁ cakāra || 35 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
sundarakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.