Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| rāvaṇaprabhāvadarśanam ||
tataḥ sa karmaṇā tasya vismitō bhīmavikramaḥ |
hanumānrōṣatāmrākṣō rakṣō:’dhipamavaikṣata || 1 ||
bhrājamānaṁ mahārhēṇa kāñcanēna virājatā |
muktājālāvr̥tēnātha mukuṭēna mahādyutim || 2 ||
vajrasamyōgasamyuktairmahārhamaṇivigrahaiḥ |
haimairābharaṇaiścitrairmanasēva prakalpitaiḥ || 3 ||
mahārhakṣaumasaṁvītaṁ raktacandanarūṣitam |
svanuliptaṁ vicitrābhirvividhābhiśca bhaktibhiḥ || 4 ||
vivr̥tairdarśanīyaiśca raktākṣairbhīmadarśanaiḥ |
dīptatīkṣṇamahādaṁṣṭraiḥ pralambadaśanacchadaiḥ || 5 ||
śirōbhirdaśabhirvīraṁ bhrājamānaṁ mahaujasam |
nānāvyālasamākīrṇaiḥ śikharairiva mandaram || 6 ||
nīlāñjanacayaprakhyaṁ hārēṇōrasi rājatā |
pūrṇacandrābhavaktrēṇa sabalākamivāmbudam || 7 ||
bāhubhirbaddhakēyūraiścandanōttamarūṣitaiḥ |
bhrājamānāṅgadaiḥ pīnaiḥ pañcaśīrṣairivōragaiḥ || 8 ||
mahati sphāṭikē citrē ratnasamyōgasaṁskr̥tē |
uttamāstaraṇāstīrṇē sūpaviṣṭaṁ varāsanē || 9 ||
alaṅkr̥tābhiratyarthaṁ pramadābhiḥ samantataḥ |
vālavyajanahastābhirārātsamupasēvitam || 10 ||
durdharēṇa prahastēna mahāpārśvēna rakṣasā |
mantribhirmantratattvajñairnikumbhēna ca mantriṇā || 11 ||
upōpaviṣṭaṁ rakṣōbhiścaturbhirbaladarpitaiḥ | [sukhōpa-]
kr̥tsnaṁ parivr̥taṁ lōkaṁ caturbhiriva sāgaraiḥ || 12 ||
mantribhirmantratattvajñairanyaiśca śubhabuddhibhiḥ | [sacivai]
anvāsyamānaṁ sacivaiḥ surairiva surēśvaram || 13 || [rakṣōbhiḥ]
apaśyadrākṣasapatiṁ hanumānatitējasam |
viṣṭhitaṁ mēruśikharē satōyamiva tōyadam || 14 ||
sa taiḥ sampīḍyamānō:’pi rakṣōbhirbhīmavikramaiḥ |
vismayaṁ paramaṁ gatvā rakṣō:’dhipamavaikṣata || 15 ||
bhrājamānaṁ tatō dr̥ṣṭvā hanumānrākṣasēśvaram |
manasā cintayāmāsa tējasā tasya mōhitaḥ || 16 ||
ahō rūpamahō dhairyamahō sattvamahō dyutiḥ |
ahō rākṣasarājasya sarvalakṣaṇayuktatā || 17 ||
yadyadharmō na balavānsyādayaṁ rākṣasēśvaraḥ |
syādayaṁ suralōkasya saśakrasyāpi rakṣitā || 18 ||
asya krūrairnr̥śaṁsaiśca karmabhirlōkakutsitaiḥ |
tēna bibhyati khalvasmāllōkāḥ sāmaradānavāḥ || 19 ||
ayaṁ hyutsahatē kruddhaḥ kartumēkārṇavaṁ jagat |
iti cintāṁ bahuvidhāmakarōnmatimānkapiḥ | [hariḥ]
dr̥ṣṭvā rākṣasarājasya prabhāvamamitaujasaḥ || 20 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē sundarakāṇḍē ēkōnapañcāśaḥ sargaḥ || 49 ||
sundarakāṇḍa pañcāśaḥ sargaḥ (50)>>
See Complete vālmīki sundarakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.