Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīviṭhṭhalastavarājastōtramahāmantrasya bhagavān vēdavyāsa r̥ṣiḥ atijagatī chandaḥ śrīviṭhṭhalaḥ paramātmā dēvatā trimūrtyātmakā iti bījaṁ sr̥ṣṭisaṁrakṣaṇārthēti śaktiḥ varadābhayahastēti kīlakaṁ mama sarvābhīṣṭaphalasiddhyarthē japē viniyōgaḥ |
atha nyāsaḥ-
ōṁ namō bhagavatē viṭhṭhalāya aṅguṣṭhābhyāṁ namaḥ |
ōṁ tattvaprakāśātmanē tarjanībhyāṁ namaḥ |
ōṁ śaṅkhacakragadādharātmanē madhyamābhyāṁ namaḥ |
ōṁ sr̥ṣṭisaṁrakṣaṇārthāya anāmikābhyāṁ namaḥ |
ōṁ trimūrtyātmakāya kaniṣṭhikābhyāṁ namaḥ |
ōṁ varadābhayahastāya karatalakarapr̥ṣṭhābhyāṁ namaḥ |
ēvaṁ hr̥dayādinyāsaḥ | bhūrbhuvassuvarōmiti digbandhaḥ |
dhyānam –
śrīguruṁ viṭhṭhalānandaṁ parātparajagatprabhum |
trailōkyavyāpakaṁ dēvaṁ śuddhamatyantanirmalam || 1 ||
nāsāgrē:’vasthitaṁ dēvamābrahmastambasamyutam |
ūrṇatantunibhākāraṁ sūtrajñaṁ viṭhṭhalaṁ svayam || 2 ||
gaṅgāyamunayōrmadhyē trikūṭaṁ raṅgamandiram |
jñānaṁ bhīmarathītīraṁ svadēvaṁ paṇḍarīpuram || 3 ||
rukmaṇīśaktihastēna krīḍantaṁ calalōcanam |
ājñābrahmabilāntaḥstha jyōtirmayasvarūpakam || 4 ||
sahasradalapadmasthaṁ sarvābharaṇabhūṣitam |
sarvadēvasamutpannaṁ ōmitijyōtirūpakam || 5 ||
samaparvata ūrdhvasthaṁ śrōṇitrayasahasrakam |
stambhō madhyaṁ yathā sthānaṁ kalau vēṅkaṭanāyakam || 6 ||
pītavastraparīdhānaṁ tulasīvanamālinam |
śaṅkhacakradharaṁ dēvaṁ varadābhayahastakam || 7 ||
ūrdhvapuṇḍramayaṁ dēvaṁ citrābharaṇabhūṣitam |
ratnasiṁhāsanaṁ dēvaṁ suvarṇamukuṭōjjvalam || 8 ||
ratnakiṅkiṇikēyūraṁ ratnamaṇṭapaśōbhitam |
pauṇḍraṁ ca pālinaṁ raṅgaṁ yadūnāṁ kuladīpakam || 9 ||
dēvāridaityadarpaghnaṁ sarvalōkaikanāyakam |
ōṁ namaḥ śāntirūpāya sarvalōkaikasiddhayē || 10 ||
sarvadēvasvarūpāya sarvayantrasvarūpiṇē |
sarvatantrasvarūpāya viṭhṭhalāya namō namaḥ || 11 ||
paramantrapraṇāśāya parayantranivāriṇē |
paratantravināśāya viṭhṭhalāya namō namaḥ || 12 ||
parātparasvarūpāya paramātmasvarūpiṇē |
parabrahmasvarūpāya viṭhṭhalāya namō namaḥ || 13 ||
viśvarūpasvarūpāya viśvavyāpisvarūpiṇē |
viśvambharasvamitrāya viṭhṭhalāya namō namaḥ || 14 ||
paramahaṁsasvarūpāya sō:’haṁ haṁsasvarūpiṇē |
haṁsamantrasvarūpāya viṭhṭhalāya namō namaḥ || 15 ||
anirvācyasvarūpāya akhaṇḍabrahmarūpiṇē |
ātmatattvaprakāśāya viṭhṭhalāya namō namaḥ || 16 ||
kṣarākṣarasvarūpāya akṣarāya svarūpiṇē |
ōṅkāravācyarūpāya viṭhṭhalāya namō namaḥ || 17 ||
bindunādakalātītabhinnadēhasamaprabha |
abhinnāyaiva viśvāya viṭhṭhalāya namō namaḥ || 18 ||
bhīmātīranivāsāya paṇḍarīpuravāsinē |
pāṇḍuraṅgaprakāśāya viṭhṭhalāya namō namaḥ || 19 ||
sarvayōgārthatattvajña sarvabhūtahitērata |
sarvalōkahitārthāya viṭhṭhalāya namō namaḥ || 20 ||
ya idaṁ paṭhatē nityaṁ trisandhyaṁ stauti mādhavam |
sarvayōgapradaṁ nityaṁ dīrghamāyuṣyavardhanam || 21 ||
sarvē jvarā vinaśyanti mucyatē sarvabandhanāt |
āvartanasahasrāttu labhatē vāñchitaṁ phalam || 22 ||
ya idaṁ paramaṁ guhyaṁ sarvatra na prakāśayēt |
sa brahmajñānamāpnōti bhuktiṁ muktiṁ ca vindati || 23 ||
sarvabhūtapraśamanaṁ sarvaduḥkhanivāraṇam |
sarvāpamr̥tyuśamanaṁ sarvarājavaśīkaram || 24 ||
alakṣmīnāśanaṁ caiva sulakṣmīsukhadāyakam |
trisandhyaṁ paṭhatē bhaktyā nirbhayō bhavati dhruvam || 25 ||
saṅgrāmē saṅkaṭē caiva vivādē śatrumadhyagē |
śr̥ṅkhalābandhanē caiva mucyatē sarvakilbiṣāt || 26 ||
rājadvārē sabhāsthānē siṁhavyāghrabhayēṣu ca |
sādhakaḥ stambhanē caiva sarvatra vijayī bhavēt || 27 ||
iti śrīrudrapurāṇē vāmakēśvaratantrē nāradavasiṣṭhasaṁvādē śrī viṭhṭhala stavarājaḥ |
See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.