Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrīvārāhīkavacasya trilōcana r̥ṣiḥ, anuṣṭup chandaḥ, śrīvārāhī dēvatā, ōṁ bījaṁ, glauṁ śaktiḥ, svāhēti kīlakaṁ, mama sarvaśatrunāśanārthē japē viniyōgaḥ ||
dhyānam |
dhyātvēndranīlavarṇābhāṁ candrasūryāgnilōcanām |
vidhiviṣṇuharēndrādi mātr̥bhairavasēvitām || 1 ||
jvalanmaṇigaṇaprōktamakuṭāmāvilambitām |
astraśastrāṇi sarvāṇi tattatkāryōcitāni ca || 2 ||
ētaiḥ samastairvividhaṁ bibhratīṁ musalaṁ halam |
pātvā hiṁsrān hi kavacaṁ bhuktimuktiphalapradam || 3 ||
paṭhēttrisandhyaṁ rakṣārthaṁ ghōraśatrunivr̥ttidam |
vārtālī mē śiraḥ pātu ghōrāhī phālamuttamam || 4 ||
nētrē varāhavadanā pātu karṇau tathāñjanī |
ghrāṇaṁ mē rundhinī pātu mukhaṁ mē pātu jambhinī || 5 ||
pātu mē mōhinī jihvāṁ stambhinī kaṇṭhamādarāt |
skandhau mē pañcamī pātu bhujau mahiṣavāhanā || 6 ||
siṁhārūḍhā karau pātu kucau kr̥ṣṇamr̥gāñcitā |
nābhiṁ ca śaṅkhinī pātu pr̥ṣṭhadēśē tu cakriṇi || 7 ||
khaḍgaṁ pātu ca kaṭyāṁ mē mēḍhraṁ pātu ca khēdinī |
gudaṁ mē krōdhinī pātu jaghanaṁ stambhinī tathā || 8 ||
caṇḍōccaṇḍaścōruyugmaṁ jānunī śatrumardinī |
jaṅghādvayaṁ bhadrakālī mahākālī ca gulphayōḥ || 9 ||
pādādyaṅguliparyantaṁ pātu cōnmattabhairavī |
sarvāṅgaṁ mē sadā pātu kālasaṅkarṣaṇī tathā || 10 ||
yuktāyuktasthitaṁ nityaṁ sarvapāpātpramucyatē |
sarvē samarthya samyuktaṁ bhaktarakṣaṇatatparam || 11 ||
samastadēvatā sarvaṁ savyaṁ viṣṇōḥ purārdhanē |
sarvaśatruvināśāya śūlinā nirmitaṁ purā || 12 ||
sarvabhaktajanāśritya sarvavidvēṣasaṁhatiḥ |
vārāhī kavacaṁ nityaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ || 13 ||
tathā vidhaṁ bhūtagaṇā na spr̥śanti kadācana |
āpadaḥ śatrucōrādi grahadōṣāśca sambhavāḥ || 14 ||
mātā putraṁ yathā vatsaṁ dhēnuḥ pakṣmēva lōcanam |
tathāṅgamēva vārāhī rakṣā rakṣāti sarvadā || 15 ||
iti śrīrudrayāmalatantrē śrī vārāhī kavacam |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.