Site icon Stotra Nidhi

Sri Tulasi Kavacham – śrī tulasī kavacam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

asya śrītulasīkavacastōtramantrasya śrīmahādēva r̥ṣiḥ, anuṣṭupchandaḥ śrītulasīdēvatā, mama īpsitakāmanā siddhyarthē japē viniyōgaḥ |

tulasī śrīmahādēvi namaḥ paṅkajadhāriṇi |
śirō mē tulasī pātu phālaṁ pātu yaśasvinī || 1 ||

dr̥śau mē padmanayanā śrīsakhī śravaṇē mama |
ghrāṇaṁ pātu sugandhā mē mukhaṁ ca sumukhī mama || 2 ||

jihvāṁ mē pātu śubhadā kaṇṭhaṁ vidyāmayī mama |
skandhau kalhāriṇī pātu hr̥dayaṁ viṣṇuvallabhā || 3 ||

puṇyadā mē pātu madhyaṁ nābhiṁ saubhāgyadāyinī |
kaṭiṁ kuṇḍalinī pātu ūrū nāradavanditā || 4 ||

jananī jānunī pātu jaṅghē sakalavanditā |
nārāyaṇapriyā pādau sarvāṅgaṁ sarvarakṣiṇī || 5 ||

saṅkaṭē viṣamē durgē bhayē vādē mahāhavē |
nityaṁ hi sandhyayōḥ pātu tulasī sarvataḥ sadā || 6 ||

itīdaṁ paramaṁ guhyaṁ tulasyāḥ kavacāmr̥tam |
martyānāmamr̥tārthāya bhītānāmabhayāya ca || 7 ||

mōkṣāya ca mumukṣūṇāṁ dhyāyināṁ dhyānayōgakr̥t |
vaśāya vaśyakāmānāṁ vidyāyai vēdavādinām || 8 ||

draviṇāya daridrāṇāṁ pāpināṁ pāpaśāntayē |
annāya kṣudhitānāṁ ca svargāya svargamicchatām || 9 ||

paśavyaṁ paśukāmānāṁ putradaṁ putrakāṅkṣiṇām |
rājyāya bhraṣṭarājyānāmaśāntānāṁ ca śāntayē || 10 ||

bhaktyarthaṁ viṣṇubhaktānāṁ viṣṇau sarvāntarātmani |
jāpyaṁ trivargasiddhyarthaṁ gr̥hasthēna viśēṣataḥ || 11 ||

udyantaṁ caṇḍakiraṇamupasthāya kr̥tāñjaliḥ |
tulasī kānanē tiṣṭhānnāsīnō vā japēdidam || 12 ||

sarvānkāmānavāpnōti tathaiva mama sannidhim |
mama priyakaraṁ nityaṁ haribhaktivivardhanam || 13 ||

yā syānmr̥taprajānārī tasyā aṅgaṁ pramārjayēt |
sā putraṁ labhatē dīrghajīvinaṁ cāpyarōgiṇam || 14 ||

vandhyāyā mārjayēdaṅgaṁ kuśairmantrēṇa sādhakaḥ |
sā:’pi saṁvatsarādēva garbhaṁ dhattē manōharam || 15 ||

aśvatthē rājavaśyārthī japēdagnēḥ surūpabhāk |
palāśamūlē vidyārthī tējō:’rthyabhimukhō ravēḥ || 16 ||

kanyārthī caṇḍikāgēhē śatruhatyai gr̥hē mama |
śrīkāmō viṣṇugēhē ca udyānē strīvaśā bhavēt || 17 ||

kimatra bahunōktēna śr̥ṇu sainyēśa tattvataḥ |
yaṁ yaṁ kāmamabhidhyāyēttaṁ taṁ prāpnōtyasaṁśayam || 18 ||

mama gēhagatastvaṁ tu tārakasya vadhēcchayā |
japan stōtram ca kavacaṁ tulasīgatamānasaḥ || 19 ||

maṇḍalāttārakaṁ hantā bhaviṣyasi na saṁśayaḥ || 20 ||

iti śrībrahmāṇḍapurāṇē tulasīmahātmyē tulasīkavacaṁ sampūrṇam |


See more vividha stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments