Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hira̍ṇyavarṇā̱ṃ hari̍ṇīṃ su̱varṇa̍raja̱tasra̍jām |
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 1 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hira̍ṇyaṃ vi̱ndeya̱ṃ gāmaśva̱ṃ puru̍ṣāna̱ham || 2 ||
a̱śva̱pū̱rvāṃ ra̍thama̱dhyāṃ ha̱stinā̍dapra̱bodhi̍nīm |
śriya̍ṃ de̱vīmupa̍hvaye̱ śrīrmā̍de̱vīrju̍ṣatām || 3 ||
kā̱ṃ so̎smi̱tāṃ hira̍ṇyaprā̱kārā̍mā̱rdrāṃ jvala̍ntīṃ tṛ̱ptāṃ ta̱rpaya̍ntīm |
pa̱dme̱ sthi̱tāṃ pa̱dmava̍rṇā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || 4 ||
ca̱ndrāṃ pra̍bhā̱sāṃ ya̱śasā̱ jvala̍ntī̱ṃ śriya̍ṃ lo̱ke de̱vaju̍ṣṭāmudā̱rām |
tāṃ pa̱dminī̍mī̱ṃ śara̍ṇama̱haṃ prapa̍dye’la̱kṣmīrme̍ naśyatā̱ṃ tvāṃ vṛ̍ṇe || 5 ||
ā̱di̱tyava̍rṇe̱ tapa̱so’dhi̍jā̱to vana̱spati̱stava̍ vṛ̱kṣo’tha bi̱lvaḥ |
tasya̱ phalā̍ni̱ tapa̱sā nu̍dantu mā̱yānta̍rā̱yāśca̍ bā̱hyā a̍la̱kṣmīḥ || 6 ||
upai̍tu̱ māṃ de̍vasa̱khaḥ kī̱rtiśca̱ maṇi̍nā sa̱ha |
prā̱du̱rbhū̱to’smi̍ rāṣṭre̱’smin kī̱rtimṛ̍ddhiṃ da̱dātu̍ me || 7 ||
kṣutpi̍pā̱sāma̍lāṃ jye̱ṣṭhāma̍la̱kṣmīṃ nā̍śayā̱myaham |
abhū̍ti̱masa̍mṛddhi̱ṃ ca sarvā̱ṃ nirṇu̍da me̱ gṛhā̍t || 8 ||
ga̱ndha̱dvā̱rāṃ du̍rādha̱rṣā̱ṃ ni̱tyapu̍ṣṭāṃ karī̱ṣiṇī̎m |
ī̱śvarī̍gṃ sarva̍bhūtā̱nā̱ṃ tāmi̱hopa̍hvaye̱ śriyam || 9 ||
mana̍sa̱: kāma̱mākū̍tiṃ vā̱caḥ sa̱tyama̍śīmahi |
pa̱śū̱nāṃ rū̱pamanna̍sya̱ mayi̱ śrīḥ śra̍yatā̱ṃ yaśa̍: || 10 ||
ka̱rdame̍na pra̍jābhū̱tā̱ ma̱yi̱ sambha̍va ka̱rdama |
śriya̍ṃ vā̱saya̍ me ku̱le mā̱tara̍ṃ padma̱māli̍nīm || 11 ||
āpa̍: sṛ̱jantu̍ sni̱gdhā̱ni̱ ci̱klī̱ta va̍sa me̱ gṛhe |
ni ca̍ de̱vīṃ mā̱tara̱ṃ śriya̍ṃ vā̱saya̍ me ku̱le || 12 ||
ā̱rdrāṃ pu̱ṣkari̍ṇīṃ pu̱ṣṭi̱ṃ pi̱ṅga̱lāṃ pa̍dmamā̱linīm|
ca̱ndrāṃ hi̱raṇma̍yīṃ la̱kṣmīṃ jāta̍vedo ma̱ āva̍ha || 13 ||
ā̱rdrāṃ ya̱: kari̍ṇīṃ ya̱ṣṭi̱ṃ su̱va̱rṇāṃ he̍mamā̱linīm |
sū̱ryāṃ hi̱raṇma̍yīṃ la̱kṣmī̱ṃ jāta̍vedo ma̱ āvaha || 14 ||
tāṃ ma̱ āva̍ha̱ jāta̍vedo la̱kṣmīmana̍pagā̱minī̎m |
yasyā̱ṃ hi̍raṇya̱ṃ prabhū̍ta̱ṃ gāvo̍ dā̱syo’śvā̎nvi̱ndeya̱ṃ puru̍ṣāna̱ham || 15 ||
—-
yaḥ śuci̱: praya̍to bhū̱tvā ju̱huyā̍dājya̱ manva̍ham |
śriya̍: pa̱ñcada̍śarca̱ṃ ca śrī̱kāma̍: sata̱taṃ ja̍pet ||
āna̍nda̱: karda̍maścaiva ci̱klīta̍ iti̱ viśru̍tāḥ |
ṛṣa̍ya̱: te trayaḥ putrāḥ svayaṃ śrīdevi devatā ||
pa̱dmā̱sa̱ne pa̍dma ū̱rū̱ pa̱dmākṣī̍ padma̱sambha̍ve |
tvaṃ mā̎ṃ bha̱jasva̍ pa̱dmā̱kṣī̱ ye̱na sau̍khyaṃ la̱bhāmya̍ham ||
aśva̍dā̱yī go̍dā̱yī̱ dha̱nadā̍yī ma̱hādha̍ne |
dhanaṃ me̱ juṣa̍tāṃ de̱vi̱ sa̱rvakā̍mārtha siddhaye ||
putrapau̱tra dha̍naṃ dhā̱nyaṃ ha̱styaśvā̍diga̱ve ra̍tham |
pra̱jā̱nāṃ bha̍vasi mā̱tā ā̱yuṣma̍ntaṃ ka̱rotu̍ mām ||
ca̱ndrābhāṃ lakṣmīmī̍śā̱nāṃ su̱ryābhā̎ṃ śriyamīśvarīm |
candra sū̱ryāgni sarvābhāṃ śrīmahālakṣmī̍mupāsmahe ||
dhana̍ma̱gnirdha̍naṃ vā̱yurdha̍na̱ṃ sūryo̍ dhana̱ṃ vasu̍: |
dhana̱mindro̱ bṛha̱spati̱rvaru̍ṇa̱ṃ dhana̱maśnu̍ te ||
vaina̍teya̱ soma̍ṃ piba̱ soma̍ṃ pibatu vṛtra̱hā |
soma̱ṃ dhana̍sya so̱mino̱ mahya̱ṃ dadā̍tu so̱mina̍: ||
na krodho na ca̍ mātsa̱ryaṃ na̱ lobho̍ nāśu̱bhā ma̍tiḥ |
bhava̍nti̱ kṛta̍puṇyā̱nāṃ bha̱ktānāṃ śrīsū̎ktaṃ ja̱petsa̍dā ||
varṣan̎tu̱ te vi̍bhāva̱ri̱ di̱vo a̍bhrasya̱ vidyu̍taḥ |
rohan̎tu̱ sarva̍bī̱jā̱nya̱va bra̍hma dvi̱ṣo̎ ja̍hi ||
padma̍priye padmini padma̱haste padmā̍laye padmadalāya̍tākṣi |
viśva̍priye̱ viṣṇu mano̎nukū̱le tvatpā̍dapa̱dmaṃ mayi̱ sanni̍dhatsva ||
yā sā padmā̍sana̱sthā vipulakaṭitaṭī padma̱patrā̍yatā̱kṣī |
gambhīrā va̍rtanā̱bhiḥ stanabhara namitā śubhra vastro̍ttarī̱yā |
lakṣmīrdi̱vyairgajendrairma̱ṇigaṇa khacitaissnāpitā he̍maku̱mbhaiḥ |
ni̱tyaṃ sā pa̍dmaha̱stā mama vasa̍tu gṛ̱he sarva̱māṅgalya̍yuktā ||
la̱kṣmīṃ kṣīrasamudrarājatanayāṃ śrī̱raṅgadhāme̍śvarīm |
dā̱sībhūtasamasta deva va̱nitāṃ lo̱kaika̱ dīpā̍ṅkurām |
śrīmanmandakaṭākṣalabdha vibhava bra̱hmendragaṅgā̍dharām |
tvāṃ trai̱lokya̱ kuṭu̍mbinīṃ sa̱rasijāṃ va̱nde muku̍ndapriyām ||
si̱ddha̱la̱kṣmīrmo̍kṣala̱kṣmī̱rja̱yala̍kṣmīssa̱rasva̍tī |
śrīlakṣmīrva̍rala̱kṣmī̱śca̱ pra̱sannā̱ ma̍ma sa̱rvadā ||
varāṅkuśau pāśamabhī̍timu̱drā̱ṃ ka̱rai̍rvahantīṃ ka̍malā̱sanasthām |
bālārka koṭi prati̍bhāṃ tri̱ṇe̱trā̱ṃ bha̱jehamādyāṃ ja̍gadī̱śvarīṃ tām ||
sa̱rva̱ma̱ṅga̱lamā̱ṅgalye̍ śi̱ve sa̱rvārtha̍ sādhike |
śara̍ṇye tryamba̍ke de̱vi̱ nā̱rāya̍ṇi na̱mo’stu̍ te ||
oṃ ma̱hā̱de̱vyai ca̍ vi̱dmahe̍ viṣṇupa̱tnī ca̍ dhīmahi |
tanno̍ lakṣmīḥ praco̱dayā̎t ||
oṃ śānti̱: śānti̱: śānti̍: ||
See more 108, 300 & 1000 nāmāvalī for chanting. See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.