Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śriyai bhūyāḥ śrīmaccharavaṇabhava tvaṁ śivasutaḥ
priyaprāptyai bhūyāḥ pratanagajavaktrasya sahaja |
tvayi prēmōdrēkātprakaṭavacasā stōtumanasā
mayā:’:’rabdhaṁ stōtuṁ tadidamanumanyasva bhagavan || 1 ||
nirābādhaṁ rājaccharaduditarākāhimakara
prarūḍhajyōtsnābhāsmitavadanaṣaṭkastriṇayanaḥ |
puraḥ prādurbhūya sphuratu karuṇāpūrṇahr̥dayaḥ
karōtu svāsthyaṁ vai kamaladalabindūpamahr̥di || 2 ||
na lōkē:’nyaṁ dēvaṁ natajanakr̥tapratyayavidhiṁ
vilōkē bhītānāṁ nikhilabhayabhītaikaśaraṇam |
kalau kālē:’pyantarharasi timiraṁ bhāskara iva
pralubdhānāṁ bhōgēṣvapi nikhilabhōgānvitarasi || 3 ||
śiva svāmin dēva śritakaluṣaniḥśēṣaṇa gurō
bhavadhvāntadhvaṁsē mihiraśatakōṭipratibhaṭa |
śivaprāptyai samyakphalita sadupāyaprakaṭana
dhruvaṁ tvatkāruṇyē kalirapi kr̥tī bhūtavibhavaḥ || 4 ||
aśaktānāṁ karmasvapi nikhilaniḥśrēyasakr̥tau
paśutvagrastānāṁ patirasi vipāśatvakalanē |
praśastānāṁ bhūmnāṁ nidhirasi nirōddhā nijaśucā-
-maśaktānāṁ kartā jagati dhr̥taśaktiḥ kila bhavān || 5 ||
ruṣārtānāṁ hartā viṣayiviṣayāṇāṁ ghaṭayitā
tr̥ṣārtānāṁ kālē paramamr̥tavarṣī ghana iva |
mr̥ṣājñānārtānāṁ nikhilavicikitsāpariharō
viṣagrastānāṁ tvaṁ sakalabhayahartā vilasasi || 6 ||
rasādhikyaṁ bhaktairadhikamadhikaṁ vardhaya vibhō
prasīda tvaṁ bhūyaḥ prakaṭaya cidānandalaharīm |
asārē saṁsārē sadasati na liptaṁ mama manaḥ
kusīdaṁ bhūyānmē kuśalavati niḥśrēyasapathē || 7 ||
mahāmōhāraṇyē vicarati manastanniyamaya-
-nnahantāṁ niḥśēṣīkuru karuṇayā tvaṁ snapaya mām |
mahīyō māhātmyaṁ tava mananamārgē sphuratu mē
mahasstōmākārē tvayi matijuṣi syātkva nu tamaḥ || 8 ||
valakṣābhaṁ snigdhaṁ vadanakamalēbhyaḥ prasr̥maraṁ
milatkāruṇyārdraṁ mr̥ditabhuvanārti smitamidam |
pulindāpatyasya prakaṭapulakōdrēkajanakaṁ
daladdainyaṁ khēdaṁ haratu satataṁ naḥ suragurō || 9 ||
atītō brahmādīn kr̥timukhakr̥taḥ kāraṇapatīn
kṣitistōyaṁ vahnirmarudasi viyattatvamakhilam |
patiḥ kr̥tyānāṁ tvaṁ pariṇatacidātmēkṣaṇavatāṁ
dhr̥tistvaṁ dhyātaḥ san diśasi nijasāyujyapadavīm || 10 ||
tvadātmā tvaccittastvadanubhavabuddhismr̥tipathaḥ
tvayā vyāptaṁ sarvaṁ jagadidamaśēṣaṁ sthiracaram | [tvadālōkaḥ]
sadā yōgī sākṣādbhajati tava sārūpyamamalaṁ
tvadāyattānāṁ kiṁ na hi sulabhamaṣṭau ca vibhavāḥ || 11 ||
kati brahmāṇō vā kati kamalanētrāḥ kati harāḥ
kati brahmāṇḍānāṁ kati ca śatakōṭiṣvadhikr̥tāḥ |
kr̥tājñāḥ santastē vividhakr̥tirakṣābhr̥tikarāḥ
ataḥ sarvaiśvaryaṁ tava yadaparicchēdyavibhavam || 12 ||
namastē skandāya tridaśaparipālāya mahatē
namaḥ krauñcābhikhyāsuradalanadakṣāya bhavatē |
namaḥ śūrakrūratridaśaripudaṇḍādhvarakr̥tē
namō bhūyō bhūyō natikr̥davanē jāgaravatē || 13 ||
śivastvaṁ śaktistvaṁ tadubhayatamaikyaṁ pr̥thagasi
stavē dhyānē pūjājapaniyamamukhyēṣvabhiratāḥ |
bhuvi sthitvā bhōgān suciramupabhujya pramuditāḥ
bhavanti sthānē tattadanu punarāvr̥ttivimukhāḥ || 14 || [tvat]
gurōrvidyāṁ labdhvā sakalabhayahantrīṁ japaparāḥ
puraścaryāmukhyakramavidhijuṣō dhyānanipuṇāḥ |
vratasthaiḥ kāmaughairabhilaṣitavāñchāṁ priyabhuja-
-ściraṁ jīvanmuktā jagati vijayantē sukr̥tinaḥ || 15 ||
śarajjyōtsnāśubhraṁ sphaṭikanikurumbābharuciraṁ
sphuranmuktāhāraṁ dhavalavasanaṁ bhāvayati yaḥ |
prarōhatkāruṇyāmr̥tabahuladhārābhirabhita-
-ściraṁ siktātmā vai sa bhavati ca vicchinnanigaḍaḥ || 16 ||
vr̥thā kartuṁ duṣṭānvividhaviṣavēgān śamayituṁ
sudhārōciṣkōṭipratibhaṭaruciṁ bhāvayati yaḥ |
adhaḥ kartuṁ sākṣādbhavati vinatāsūnumacirā-
-dvidhattē sarpāṇāṁ vividhaviṣadarpāpaharaṇam || 17 ||
pravālābhāpūrē prasarati mahastē jagadidaṁ
divaṁ bhūmiṁ kāṣṭhāḥ sakalamapi sañcintayati yaḥ |
dravīkuryāccētastridaśanivahānāmapi sukhā-
-dbhuvi strīṇāṁ puṁsāṁ vaśayati tiraścāmapi manaḥ || 18 ||
navāmbhōdaśyāmaṁ marakatamaṇiprakhyamathavā
bhavantaṁ dhyāyēdyō bhavati nipuṇō mōhanavidhau |
diviṣṭhānāṁ bhūmāvapi vividhadēśēṣu vasatāṁ
nr̥ṇāṁ dēvānāṁ vā viyati caratāṁ patriphaṇinām || 19 ||
kumāra śrīmaṁstvāṁ kanakasadr̥śābhaṁ smarati yaḥ
samārabdhastambhē sakalajagatāṁ vā prabhavati |
samastadyuḥsthānāṁ prabalapr̥tanānāṁ savayasāṁ
pramattavyāghrāṇāṁ kiṭihayagajānāṁ ca sapadi || 20 ||
chaṭātkāraiḥ sākaṁ sahakr̥tamahādhūmapaṭala-
-sphuṭākāraṁ sākṣātsmarati yadi mantrī sakr̥dapi |
haṭhāduccāṭāya prabhavati mr̥gāṇāṁ sa patatāṁ
paṭurvidvēṣē syādvidhiracita pāśaṁ vighaṭayan || 21 ||
smaranghōrākāraṁ timiranikurumbasya sadr̥śaṁ
japanmantrān martyaḥ sakalaripudarpakṣapayitā |
sa rudrēṇaupamyaṁ bhajati paramātman guha vibhō
variṣṭhaḥ sādhūnāmapi ca nitarāṁ tvadbhajanavān || 22 ||
mahābhūtavyāptaṁ kalayati ca yō dhyānanipuṇaḥ
sa bhūtaiḥ santyaktastrijagati ca yōgēna sarasaḥ |
guha svāminnantardaharayati yastvāṁ tu kalayan
jahanmāyō jīvanbhavati sa vimuktaḥ paṭumatiḥ || 23 ||
śivasvāmin gaurīpriyasuta mayūrāsana guhē-
-tyamūnyuktvā nāmānyakhiladuritaughān kṣapayati |
ihāsau lōkē tu prabalavibhavaḥ san suvicaran
vimānārūḍhō:’ntē tava bhajati lōkaṁ nirupamam || 24 ||
tava śrīmanmūrtiṁ kalayitumanīśō:’hamadhunā
bhavatpādāmbhōjaṁ bhavabhayaharaṁ naumi śaraṇam |
ataḥ satyādrīśa pramathagaṇanāthātmaja vibhō
guha svāmin dīnē vitanu mayi kāruṇyamaniśam || 25 ||
bhavāyānandābdhē śrutinikaramūlārthamakhilaṁ
nigr̥hya vyāhartuṁ kamalajamasaktaṁ tu sahasā |
bruvāṇastvaṁ svāmikṣitidharapatē dēśikagurō
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 26 ||
agastyapraṣṭhānāmamalahr̥dayābjaikanilayaṁ
sakr̥dvā na dhyātaṁ padakamalayugmaṁ tava mayā |
tathāpi śrījanti sthalanilaya dēvēśa varada
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 27 ||
raṇē hatvā śaktyā sakaladanujāṁstārakamukhān
haribrahmēndrāṇāmapi suramunīnāṁ bhuvi nr̥ṇām |
mudaṁ kurvāṇaḥ śrīśivaśikharinātha tvamakhilāṁ
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 28 ||
śaradrākājaivātr̥ka vimalaṣaḍvaktravilasa-
-ddviṣaḍbāhō śaktyā vidalitamahākrauñcaśikharin |
hr̥dāvāsa śrīhallakagiripatē sarvaviduṣāṁ
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 29 ||
mahāntaṁ kēkīndraṁ varada sahasā:’:’ruhya diviṣa-
-dgaṇānāṁ sarvēṣāmabhayada munīnāṁ ca bhajatām |
valārātēḥ kanyāramaṇa bahupuṇyācalapatē
guha svāmin dīnē mayi vitanu kāruṇyamaniśam || 30 ||
mahadbrahmānandaṁ paraśivaguruṁ santatalasa-
-ttaṭitkōṭiprakhyaṁ sakaladuritārtighnamamalam |
haribrahmēndrāmaragaṇanamaskāryacaraṇaṁ
guhaṁ śrīsaṅgītapriyamahamantarhr̥di bhajē || 31 ||
iti skandalaharī |
See more śrī subrahmaṇya stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.