Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī śanaiścara kavaca stōtrasya kaśyapa r̥ṣiḥ, anuṣṭup chandaḥ, śanaiścarō dēvatā, śaṁ bījaṁ, vāṁ śaktiḥ yaṁ kīlakaṁ, mama śanaiścarakr̥tapīḍāparihārārthē japē viniyōgaḥ ||
karanyāsaḥ –
śāṁ aṅguṣṭhābhyāṁ namaḥ |
śīṁ tarjanībhyāṁ namaḥ |
śūṁ madhyamābhyāṁ namaḥ |
śaiṁ anāmikābhyāṁ namaḥ |
śauṁ kaniṣṭhikābhyāṁ namaḥ |
śaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ ||
aṅganyāsaḥ –
śāṁ hr̥dayāya namaḥ |
śīṁ śirasē svāhā |
śūṁ śikhāyai vaṣaṭ |
śaiṁ kavacāya hum |
śauṁ nētratrayāya vauṣaṭ |
śaḥ astrāya phaṭ |
dhyānam –
caturbhujaṁ śaniṁ dēvaṁ cāpatūṇī kr̥pāṇakam |
varadaṁ bhīmadaṁṣṭraṁ ca nīlāṅgaṁ varabhūṣaṇam || 1 ||
nīlamālyānulēpaṁ ca nīlaratnairalaṅkr̥tam |
jvālōrdhvamakuṭābhāsaṁ nīlagr̥dhrarathāvaham || 2 ||
mēruṁ pradakṣiṇaṁ kr̥tvā sarvalōkabhayāvaham |
kr̥ṣṇāmbaradharaṁ dēvaṁ dvibhujaṁ gr̥dhrasaṁsthitam |
sarvapīḍāhāraṁ nr̥̄ṇāṁ dhyāyēdgrahagaṇōttamam || 3 ||
atha kavacam –
śanaiścaraḥ śirō rakṣēnmukhaṁ bhaktārtināśanaḥ |
karṇau kr̥ṣṇāmbaraḥ pātu nētrē sarvabhayaṅkaraḥ || 4 ||
kr̥ṣṇāṅgō nāsikāṁ rakṣēt karṇau mē ca śikhaṇḍijaḥ |
bhujau mē subhujaḥ pātu hastau nīlōtpalaprabhaḥ || 5 ||
pātu mē hr̥dayaṁ kr̥ṣṇaḥ kukṣiṁ śuṣkōdarastathā |
kaṭiṁ mē vikaṭaḥ pātu ūrū mē ghōrarūpavān || 6 ||
jānunī pātu dīrghō mē jaṅghē mē maṅgalapradaḥ |
gulphau guṇākaraḥ pātu pādau mē paṅgupādakaḥ |
sarvāṇi ca mamāṅgāni pātu bhāskaranandanaḥ || 7 ||
phalaśrutiḥ –
ya idaṁ kavacaṁ divyaṁ sarvapīḍāharaṁ nr̥ṇām |
paṭhati śraddhayā yuktaḥ sarvān kāmānavāpnuyāt |
ihalōkē sukhībhūtvā paṭhēnmuktō bhaviṣyati || 8 ||
iti śrīpadmapurāṇē śrī śani kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.