Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śrīpūrṇabōdhagurutīrthapayōbdhipārā
kāmārimākṣaviṣamākṣaśiraḥ spr̥śantī |
pūrvōttarāmitataraṅgacaratsuhaṁsā
dēvālisēvitaparāṅghripayōjalagnā || 1 ||
jīvēśabhēdaguṇapūrtijagatsusattva
nīcōccabhāvamukhanakragaṇaiḥ samētā |
durvādyajāpatigilaiḥ gururāghavēndra
vāgdēvatāsaridamuṁ vimalī karōtu || 2 ||
śrīrāghavēndraḥ sakalapradātā
svapādakañjadvayabhaktimadbhyaḥ |
aghādrisambhēdanadr̥ṣṭivajraḥ
kṣamāsurēndrō:’vatu māṁ sadā:’yam || 3 ||
śrīrāghavēndrō haripādakañja-
niṣēvaṇāllabdhasamastasampat |
dēvasvabhāvō divijadrumō:’yam
iṣṭapradō mē satataṁ sa bhūyāt || 4 ||
bhavyasvarūpō bhavaduḥkhatūla-
saṅghāgnicaryaḥ sukhadhairyaśālī |
samastaduṣṭagrahanigrahēśō
duratyayōpaplavasindhusētuḥ || 5 ||
nirastadōṣō niravadyavēṣaḥ
pratyarthimūkattvanidānabhāṣaḥ |
vidvatparijñēyamahāviśēṣō
vāgvaikharīnirjitabhavyaśēṣaḥ || 6 ||
santānasampatpariśuddhabhakti-
vijñānavāgdēhasupāṭavādīn |
dattvā śarīrōtthasamastadōṣān
hattvā sa nō:’vyādgururāghavēndraḥ || 7 ||
yatpādōdakasañcayaḥ suranadīmukhyāpagāsāditā-
saṅkhyā:’nuttamapuṇyasaṅghavilasatprakhyātapuṇyāvahaḥ |
dustāpatrayanāśanō bhuvi mahā vandhyāsuputrapradō
vyaṅgasvaṅgasamr̥ddhidō grahamahāpāpāpahastaṁ śrayē || 8 ||
yatpādakañjarajasā paribhūṣitāṅgā
yatpādapadmamadhupāyitamānasā yē |
yatpādapadmaparikīrtanajīrṇavāca
staddarśanaṁ duritakānanadāvabhūtam || 9 ||
sarvatantrasvatantrō:’sau śrīmadhvamatavardhanaḥ |
vijayīndrakarābjōtthasudhīndravaraputrakaḥ |
śrīrāghavēndrō yatirāṭ gururmē syādbhayāpahaḥ |
jñānabhaktisuputrāyuḥ yaśaḥ śrīḥ puṇyavardhanaḥ || 10 ||
prativādijayasvāntabhēdacihnādarō guruḥ |
sarvavidyāpravīṇō:’nyō rāghavēndrānnavidyatē || 11 ||
aparōkṣīkr̥taśrīśaḥ samupēkṣitabhāvajaḥ |
apēkṣitapradātā:’nyō rāghavēndrānnavidyatē || 12 ||
dayādākṣiṇyavairāgyavākpāṭavamukhāṅkitaḥ |
śāpānugrahaśaktō:’nyō rāghavēndrānnavidyatē || 13 ||
ajñānavismr̥tibhrāntisaṁśayā:’pasmr̥tikṣayāḥ |
tandrākampavacaḥkauṇṭhyamukhā yē cēndriyōdbhavāḥ |
dōṣāstē nāśamāyānti rāghavēndra prasādataḥ || 14 ||
ōṁ śrīrāghavēndrāya namaḥ itya:’ṣṭākṣaramantrataḥ |
japitādbhāvitānnityaṁ iṣṭārthāḥ syurnasaṁśayaḥ || 15 ||
hantu naḥ kāyajāndōṣānātmātmīyasamudbhavān |
sarvānapi pumarthāṁśca dadātu gururātmavit || 16 ||
iti kālatrayē nityaṁ prārthanāṁ yaḥ karōti saḥ |
ihāmutrāptasarvēṣṭō mōdatē nātra saṁśayaḥ || 17 ||
agamyamahimā lōkē rāghavēndrō mahāyaśāḥ |
śrīmadhvamatadugdhābdhicandrō:’vatu sadā:’naghaḥ || 18 ||
sarvayātrāphalāvāptyai yathāśaktipradakṣiṇam |
karōmi tava siddhasya br̥ndāvanagataṁ jalam |
śirasā dhārayāmyadya sarvatīrthaphalāptayē || 19 ||
sarvābhīṣṭārthasiddhyarthaṁ namaskāraṁ karōmyaham |
tava saṅkīrtanaṁ vēdaśāstrārthajñānasiddhayē || 20 ||
saṁsārē:’kṣayasāgarē prakr̥titō:’gādhē sadā dustarē |
sarvāvadyajalagrahairanupamaiḥ kāmādibhaṅgākulē |
nānāvibhramadurbhramē:’mitabhayastōmādiphēnōtkaṭē |
duḥkhōtkr̥ṣṭaviṣē samuddhara gurō mā magnarūpaṁ sadā || 21 ||
rāghavēndra guru stōtram yaḥ paṭhēdbhaktipūrvakam |
tasya kuṣṭhādirōgāṇāṁ nivr̥ttistvarayā bhavēt || 22 ||
andhō:’pi divyadr̥ṣṭiḥ syādēḍamūkō:’pi vākpatiḥ |
pūrṇāyuḥ pūrṇasampattiḥ stōtrasyā:’sya japādbhavēt || 23 ||
yaḥ pibējjalamētēna stōtrēṇaivābhimantritam |
tasya kukṣigatā dōṣāḥ sarvē naśyanti tat kṣaṇāt || 24 ||
yadvr̥ndāvanamāsādya paṅguḥ khañjō:’pi vā janaḥ |
stōtrēṇānēna yaḥ kuryātpradakṣiṇanamaskr̥ti |
sa jaṅghālō bhavēdēva gururājaprasādataḥ || 25 ||
sōmasūryōparāgē ca puṣyārkādisamāgamē |
yō:’nuttamamidaṁ stōtramaṣṭōttaraśataṁ japēt |
bhūtaprētapiśācādipīḍā tasya na jāyatē || 26 ||
ētatstōtram samuccārya gurōrvr̥ndāvanāntikē |
dīpasamyōjanājñānaṁ putralābhō bhavēddhruvam || 27 ||
paravādijayō divyajñānabhaktyādivardhanam |
sarvābhīṣṭapravr̥ddhissyānnātra kāryā vicāraṇā || 28 ||
rājacōramahāvyāghrasarpanakrādipīḍanam |
na jāyatē:’sya stōtrasya prabhāvānnātra saṁśayaḥ || 29 ||
yō bhaktyā gururāghavēndracaraṇadvandvaṁ smaran yaḥ paṭhēt |
stōtram divyamidaṁ sadā na hi bhavēttasyāsukhaṁ kiñcana |
kiṁ tviṣṭārthasamr̥ddhirēva kamalānāthaprasādōdayāt |
kīrtirdigviditā vibhūtiratulā sākṣī hayāsyō:’tra hi || 30 ||
iti śrī rāghavēndrārya gururājaprasādataḥ |
kr̥taṁ stōtramidaṁ puṇyaṁ śrīmadbhirhyappaṇābhidaiḥ || 31 ||
pūjyāya rāghavēndrāya satyadharmaratāya ca |
bhajatāṁ kalpavr̥kṣāya namatāṁ kāmadhēnavē || 32 ||
āpādamauliparyantaṁ guruṇāmākr̥tiṁ smarēt |
tēna vighnaḥ praṇaśyanti siddhyanti ca manōrathāḥ || 33 ||
durvādidhvāntaravayē vaiṣṇavēndīvarēndavē |
śrīrāghavēndra guravē namō:’tyanta dayālavē || 34 ||
mūkō:’pi yatprasādēna mukundaśayanāya tē |
rājarājāyatē riktō rāghavēndraṁ tamāśrayē ||
iti śrī appaṇṇācāryaviracitaṁ śrīrāghavēndra stōtram sampūrṇam |
See more śrī rāghavēndra stōtrāṇi for chanting. See more śrī guru stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.