Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
hayagrīva uvāca |
ityēvaṁ tē mayākhyātaṁ dēvyā nāmaśatatrayam |
rahasyātirahasyatvādgōpanīyaṁ tvayā munē || 1 ||
śivavarṇāni nāmāni śrīdēvyā kathitāni hi |
śaktyakṣarāṇi nāmāni kāmēśakathitāni ca || 2 ||
ubhayākṣaranāmāni hyubhābhyāṁ kathitāni vai |
tadanyairgrathitaṁ stōtramētasya sadr̥śaṁ kimu || 3 ||
nānēna sadr̥śaṁ stōtraṁ śrīdēvīprītidāyakam |
lōkatrayē:’pi kalyāṇaṁ sambhavēnnātra saṁśayaḥ || 4 ||
sūta uvāca |
iti hayamukhagītaṁ stōtrarājaṁ niśamya
pragalitakaluṣō:’bhūccittaparyāptimētya |
nijagurumatha natvā kumbhajanmā taduktaṁ
punaradhikarahasyaṁ jñātumēvaṁ jagāda || 5 ||
agastya uvāca |
aśvānana mahābhāga rahasyamapi mē vada |
śivavarṇāni kānyatra śaktivarṇāni kāni hi || 6 ||
ubhayōrapi varṇāni kāni vā vada dēśika |
iti pr̥ṣṭaḥ kumbhajēna hayagrīvō:’vadatpunaḥ || 7 ||
hayagrīva uvāca |
tava gōpyaṁ kimastīha sākṣādambānuśāsanāt |
idaṁ tvatirahasyaṁ tē vakṣyāmi śr̥ṇu kumbhaja || 8 ||
ētadvijñānamātrēṇa śrīvidyā siddhidā bhavēt |
katrayaṁ hadvayaṁ caiva śaivō bhāgaḥ prakīrtitaḥ || 9 ||
śaktyakṣarāṇi śēṣāṇi hrīṅkāra ubhayātmakaḥ |
ēvaṁ vibhāgamajñātvā yē vidyājapaśālinaḥ || 10 ||
na tēṣāṁ siddhidā vidyā kalpakōṭiśatairapi |
caturbhiḥ śivacakraiśca śakticakraiśca pañcabhiḥ || 11 ||
navacakraiśca saṁsiddhaṁ śrīcakraṁ śivayōrvapuḥ |
trikōṇamaṣṭakōṇaṁ ca daśakōṇadvayaṁ tathā || 12 ||
caturdaśāraṁ caitāni śakticakrāṇi pañca ca |
binduścāṣṭadalaṁ padmaṁ padmaṁ ṣōḍaśapatrakam || 13 ||
caturaśraṁ ca catvāri śivacakrāṇyanukramāt |
trikōṇē baindavaṁ śliṣṭaṁ aṣṭārē:’ṣṭadalāmbujam || 14 ||
daśārayōḥ ṣōḍaśāraṁ bhūgr̥haṁ bhuvanāśrakē |
śaivānāmapi śāktānāṁ cakrāṇāṁ ca parasparam || 15 ||
avinābhāvasambandhaṁ yō jānāti sa cakravit |
trikōṇarūpiṇī śaktirbindurūpaparaḥ śivaḥ || 16 ||
avinābhāvasambandhaṁ tasmādbindutrikōṇayōḥ |
ēvaṁ vibhāgamajñātvā śrīcakraṁ yaḥ samarcayēt || 17 ||
na tatphalamavāpnōti lalitāmbā na tuṣyati |
yē ca jānanti lōkē:’smin śrīvidyācakravēdinaḥ || 18 ||
sāmanyavēdinaḥ sarvē viśēṣajñō:’tidurlabhaḥ |
svayaṁvidyāviśēṣajñō viśēṣajñaṁ samarcayēt || 19 ||
tasmai dēyaṁ tatō grāhyamaśaktastasya dāpayēt |
andhaṁ tamaḥ praviśanti yē:’vidyāṁ samupāsatē || 20 ||
iti śrutirapāhaitānavidyōpāsakānpunaḥ |
vidyānyōpāsakānēva nindatyāruṇikī śrutiḥ || 21 ||
aśrutā saśrutāsaśca yajvānō yē:’pyayajvanaḥ |
svaryantō nāpēkṣantē indramagniṁ ca yē viduḥ || 22 ||
sikatā iva samyanti raśmibhiḥ samudīritāḥ |
asmāllōkādamuṣmāccētyāha cāraṇyakaśrutiḥ || 23 ||
yasya nō paścimaṁ janma yadi vā śaṅkaraḥ svayam |
tēnaiva labhyatē vidyā śrīmatpañcadaśākṣarī || 24 ||
iti mantrēṣu bahudhā vidyāyā mahimōcyatē |
mōkṣaikahētuvidyā tu śrīvidyā nātra saṁśayaḥ || 25 ||
na śilpādijñānayuktē vidvacchabdhaḥ prayujyatē |
mōkṣaikahētuvidyā sā śrīvidyaiva na saṁśayaḥ || 26 ||
tasmādvidyāvidēvātra vidvānvidvānitīryatē |
svayaṁ vidyāvidē dadyātkhyāpayēttadguṇānsudhīḥ || 27 ||
svayaṁvidyārahasyajñō vidyāmāhātmyavēdyapi |
vidyāvidaṁ nārcayēccētkō vā taṁ pūjayējjanaḥ || 28 ||
prasaṅgādidamuktaṁ tē prakr̥taṁ śr̥ṇu kumbhaja |
yaḥ kīrtayētsakr̥dbhaktyā divyanāmaśatatrayam || 29 ||
tasya puṇyamahaṁ vakṣyē śr̥ṇu tvaṁ kumbhasambhava |
rahasyanāmasāhasrapāṭhē yatphalamīritam || 30 ||
tatphalaṁ kōṭiguṇitamēkanāmajapādbhavēt |
kāmēśvarīkāmēśābhyāṁ kr̥taṁ nāmaśatatrayam || 31 ||
nānyēna tulayēdētat stōtrēṇānyakr̥tēna ca |
śriyaḥ paramparā yasya bhāvi vā cōttarōttaram || 32 ||
tēnaiva labhyatē caitatpaścācchrēyaḥ parīkṣayēt |
asyā nāmnāṁ triśatyāstu mahimā kēna varṇyatē || 33 ||
yā svayaṁ śivayōrvaktrapadmābhyāṁ pariniḥsr̥tā |
nityaṁ ṣōḍaśasaṅkhyākānviprānādau tu bhōjayēt || 34 ||
abhyaktāṁstilatailēna snātānuṣṇēna vāriṇā |
abhyarcya gandhapuṣpādyaiḥ kāmēśvaryādināmabhiḥ || 35 ||
sūpāpūpaiḥ śarkarādyaiḥ pāyasaiḥ phalasamyutaiḥ |
vidyāvidō viśēṣēṇa bhōjayētṣōḍaśa dvijān || 36 ||
ēvaṁ nityārcanaṁ kuryādādau brāhmaṇabhōjanam |
triśatīnāmabhiḥ paścādbrāhmaṇānkramaśō:’rcayēt || 37 ||
tailābhyaṅgādikaṁ datvā vibhavē sati bhaktitaḥ |
śuklapratipadārabhya paurṇamāsyavadhi kramāt || 38 ||
divasē divasē viprā bhōjyā viṁśatisaṅkhyayā |
daśabhiḥ pañcabhirvāpi tribhirēkēna vā dinaiḥ || 39 ||
triṁśatṣaṣṭiḥ śataṁ viprāḥ sambhōjyāstriśataṁ kramāt |
ēvaṁ yaḥ kurutē bhaktyā janmamadhyē sakr̥nnaraḥ || 40 ||
tasyaiva saphalaṁ janma muktistasya karē sthirā |
rahasyanāmasāhasrabhōjanē:’pyēvamēva hi || 41 ||
ādau nityabaliṁ kuryātpaścādbrāhmaṇabhōjanam |
rahasyanāmasāhasramahimā yō mayōditaḥ || 42 ||
sa śīkarāṇuratnaikanāmnō mahimavāridhēḥ |
vāgdēvīracitē nāmasāhasrē yadyadīritam || 43 ||
tatphalaṁ kōṭiguṇitaṁ nāmnō:’pyēkasya kīrtanāt |
ētadanyairjapaiḥ stōtrairarcanairyatphalaṁ bhavēt || 44 ||
tatphalaṁ kōṭiguṇitaṁ bhavēnnāmaśatatrayāt |
vāgdēvīracitē stōtrē tādr̥śō mahimā yadi || 45 ||
sākṣātkāmēśakāmēśīkr̥tē:’smingr̥hyatāmiti |
sakr̥tsaṅkīrtanādēva nāmnāmasmin śatatrayē || 46 ||
bhavēccittasya paryāptirnyūnamanyānapēkṣiṇī |
na jñātavyamitō:’pyanyatra japtavyaṁ ca kumbhaja || 47 ||
yadyatsādhyatamaṁ kāryaṁ tattadarthamidaṁ japēt |
tattatphalamavāpnōti paścātkāryaṁ parīkṣayēt || 48 ||
yē yē prayōgāstantrēṣu taistairyatsādhyatē phalam |
tatsarvaṁ sidhyati kṣipraṁ nāmatriśatakīrtanāt || 49 ||
āyuṣkaraṁ puṣṭikaraṁ putradaṁ vaśyakārakam |
vidyāpradaṁ kīrtikaraṁ sukavitvapradāyakam || 50 ||
sarvasampatpradaṁ sarvabhōgadaṁ sarvasaukhyadam |
sarvābhīṣṭapradaṁ caiva dēvyā nāmaśatatrayam || 51 ||
ētajjapaparō bhūyānnānyadicchētkadācana |
ētatkīrtanasantuṣṭā śrīdēvī lalitāmbikā || 52 ||
bhaktasya yadyadiṣṭaṁ syāttattatpūrayatē dhruvam |
tasmātkumbhōdbhava munē kīrtaya tvamidaṁ sadā || 53 ||
nāparaṁ kiñcidapi tē bōddhavyamavaśiṣyatē |
iti tē kathitaṁ stōtraṁ lalitāprītidāyakam || 54 ||
nāvidyāvēdinē brūyānnābhaktāya kadācana |
na śaṭhāya na duṣṭāya nāviśvāsāya karhicit || 56 ||
yō brūyāttriśatīṁ nāmnāṁ tasyānarthō mahānbhavēt |
ityājñā śāṅkarī prōktā tasmādgōpyamidaṁ tvayā || 57 ||
lalitāprēritēnaiva mayōktaṁ stōtramuttamam |
rahasyanāmasāhasrādapi gōpyamidaṁ munē || 58 ||
sūta uvāca |
ēvamuktvā hayagrīvaḥ kumbhajaṁ tāpasōttamam |
stōtrēṇānēna lalitāṁ stutvā tripurasundarīm |
ānandalaharīmagnamānasaḥ samavartata || 59 ||
iti brahmāṇḍapurāṇē uttarakhaṇḍē hayagrīvāgastyasaṁvādē lalitōpākhyānē stōtrakhaṇḍē śrīlalitātriśatīstōtraratnam |
See more śrī lalitā stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.