Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
dēvā ūcuḥ |
kṣamasva bhagavatyamba kṣamāśīlē parātparē |
śuddhasattvasvarūpē ca kōpādiparivarjitē || 1 ||
upamē sarvasādhvīnāṁ dēvīnāṁ dēvapūjitē |
tvayā vinā jagatsarvaṁ mr̥tatulyaṁ ca niṣphalam || 2 ||
sarvasampatsvarūpā tvaṁ sarvēṣāṁ sarvarūpiṇi |
rāsēśvaryadhidēvī tvaṁ tvatkalāḥ sarvayōṣitaḥ || 3 ||
kailāsē pārvatī tvaṁ ca kṣīrōdē sindhukanyakā |
svargē ca svargalakṣmīstvaṁ martyalakṣmīśca bhūtalē || 4 ||
vaikuṇṭhē ca mahālakṣmīrdēvadēvī sarasvatī |
gaṅgā ca tulasī tvaṁ ca sāvitrī brahmalōkataḥ || 5 ||
kr̥ṣṇaprāṇādhidēvī tvaṁ gōlōkē rādhikā svayam |
rāsē rāsēśvarī tvaṁ ca br̥ndāvana vanē vanē || 6 ||
kr̥ṣṇapriyā tvaṁ bhāṇḍīrē candrā candanakānanē |
virajā campakavanē śataśr̥ṅgē ca sundarī || 7 ||
padmāvatī padmavanē mālatī mālatīvanē |
kundadantī kundavanē suśīlā kētakīvanē || 8 ||
kadambamālā tvaṁ dēvi kadambakānanē:’pi ca |
rājalakṣmīḥ rājagr̥hē gr̥halakṣmīrgr̥hē gr̥hē || 9 ||
ityuktvā dēvatāḥ sarvāḥ munayō manavastathā |
rurudurnamravadanāḥ śuṣkakaṇṭhōṣṭhatālukāḥ || 10 ||
iti lakṣmīstavaṁ puṇyaṁ sarvadēvaiḥ kr̥taṁ śubham |
yaḥ paṭhētprātarutthāya sa vai sarvaṁ labhēddhruvam || 11 ||
abhāryō labhatē bhāryāṁ vinītāṁ susutāṁ satīm |
suśīlāṁ sundarīṁ ramyāmatisupriyavādinīm || 12 ||
putrapautravatīṁ śuddhāṁ kulajāṁ kōmalāṁ varām |
aputrō labhatē putraṁ vaiṣṇavaṁ cirajīvinam || 13 ||
paramaiśvaryayuktaṁ ca vidyāvantaṁ yaśasvinam |
bhraṣṭarājyō labhēdrājyaṁ bhraṣṭaśrīrlabhatē śriyam || 14 ||
hatabandhurlabhēdbandhuṁ dhanabhraṣṭō dhanaṁ labhēt |
kīrtihīnō labhētkīrtiṁ pratiṣṭhāṁ ca labhēddhruvam || 15 ||
sarvamaṅgaladaṁ stōtraṁ śōkasantāpanāśanam |
harṣānandakaraṁ śaśvaddharmamōkṣasuhr̥tpradam || 16 ||
iti sarvadēvakr̥ta śrīlakṣmī stōtram |
See more śrī lakṣmī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.