Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
atha tr̥tīyō:’dhyāyaḥ ||
atha kāmyajapasthānaṁ kathayāmi varānanē |
sāgarāntē sarittīrē tīrthē hariharālayē || 236 ||
śaktidēvālayē gōṣṭhē sarvadēvālayē śubhē |
vaṭasya dhātryā mūlē vā maṭhē br̥ndāvanē tathā || 237 ||
pavitrē nirmalē dēśē nityānuṣṭhānatō:’pi vā |
nirvēdanēna maunēna japamētat samārabhēt || 238 ||
jāpyēna jayamāpnōti japasiddhiṁ phalaṁ tathā |
hīnaṁ karma tyajētsarvaṁ garhitasthānamēva ca || 239 ||
śmaśānē bilvamūlē vā vaṭamūlāntikē tathā |
siddhyanti kānakē mūlē cūtavr̥kṣasya sannidhau || 240 ||
pītāsanaṁ mōhanē tu hyasitaṁ cābhicārikē |
jñēyaṁ śuklaṁ ca śāntyarthaṁ vaśyē raktaṁ prakīrtitam || 241 ||
japaṁ hīnāsanaṁ kurvan hīnakarmaphalapradam |
gurugītāṁ prayāṇē vā saṅgrāmē ripusaṅkaṭē || 242 ||
japan jayamavāpnōti maraṇē muktidāyikā |
sarvakarmāṇi siddhyanti guruputrē na saṁśayaḥ || 243 ||
gurumantrō mukhē yasya tasya siddhyanti nā:’nyathā |
dīkṣayā sarvakarmāṇi siddhyanti guruputrakē || 244 ||
bhavamūlavināśāya cāṣṭapāśanivr̥ttayē |
gurugītāmbhasi snānaṁ tattvajñaḥ kurutē sadā || 245 ||
sa ēvaṁ sadguruḥ sākṣāt sadasadbrahmavittamaḥ |
tasya sthānāni sarvāṇi pavitrāṇi na saṁśayaḥ || 246 ||
sarvaśuddhaḥ pavitrō:’sau svabhāvādyatra tiṣṭhati |
tatra dēvagaṇāḥ sarvē kṣētrapīṭhē caranti ca || 247 ||
āsanasthāḥ śayānā vā gacchantastiṣṭhatō:’pi vā |
aśvārūḍhā gajārūḍhāḥ suṣuptā jāgratō:’pi vā || 248 ||
śucirbhūtā jñānavantō gurugītāṁ japanti yē |
tēṣāṁ darśanasaṁsparśāt divyajñānaṁ prajāyatē || 249 ||
samudrē vai yathā tōyaṁ kṣīrē kṣīraṁ jalē jalam |
bhinnē kumbhē yathā:’:’kāśaṁ tathā:’:’tmā paramātmani || 250 ||
tathaiva jñānavān jīvaḥ paramātmani sarvadā |
aikyēna ramatē jñānī yatra kutra divāniśam || 251 ||
ēvaṁvidhō mahāyuktaḥ sarvatra vartatē sadā |
tasmātsarvaprakārēṇa gurubhaktiṁ samācarēt || 252 ||
gurusantōṣaṇādēva muktō bhavati pārvati |
aṇimādiṣu bhōktr̥tvaṁ kr̥payā dēvi jāyatē || 253 ||
sāmyēna ramatē jñānī divā vā yadi vā niśi |
ēvaṁvidhō mahāmaunī trailōkyasamatāṁ vrajēt || 254 ||
atha saṁsāriṇaḥ sarvē gurugītā japēna tu |
sarvān kāmāṁstu bhuñjanti trisatyaṁ mama bhāṣitam || 255 ||
satyaṁ satyaṁ punaḥ satyaṁ dharmasāraṁ mayōditaṁ |
gurugītāsamaṁ stōtraṁ nāsti tattvaṁ gurōḥ param || 256 ||
gururdēvō gururdharmō gurau niṣṭhā paraṁ tapaḥ |
gurōḥ parataraṁ nāsti trivāraṁ kathayāmi tē || 257 ||
dhanyā mātā pitā dhanyō gōtraṁ dhanyaṁ kulōdbhavaḥ |
dhanyā ca vasudhā dēvi yatra syādgurubhaktatā || 258 ||
ākalpajanma kōṭīnāṁ yajñavratatapaḥ kriyāḥ |
tāḥ sarvāḥ saphalā dēvi gurūsantōṣamātrataḥ || 259 ||
śarīramindriyaṁ prāṇamarthaṁ svajanabandhutā |
mātr̥kulaṁ pitr̥kulaṁ gururēva na saṁśayaḥ || 260 ||
mandabhāgyā hyaśaktāśca yē janā nānumanvatē |
gurusēvāsu vimukhāḥ pacyantē narakē:’śucau || 261 ||
vidyā dhanaṁ balaṁ caiva tēṣāṁ bhāgyaṁ nirarthakam |
yēṣāṁ gurūkr̥pā nāsti adhō gacchanti pārvati || 262 ||
brahmā viṣṇuśca rudraśca dēvāśca pitr̥kinnarāḥ |
siddhacāraṇayakṣāśca anyē ca munayō janāḥ || 263 ||
gurubhāvaḥ paraṁ tīrthamanyatīrthaṁ nirarthakam |
sarvatīrthamayaṁ dēvi śrīgurōścaraṇāmbujam || 264 ||
kanyābhōgaratā mandāḥ svakāntāyāḥ parāṅmukhāḥ |
ataḥ paraṁ mayā dēvi kathitaṁ na mama priyē || 265 ||
idaṁ rahasyamaspaṣṭaṁ vaktavyaṁ ca varānanē |
sugōpyaṁ ca tavāgrē tu mamātmaprītayē sati || 266 ||
svāmimukhyagaṇēśādyān vaiṣṇavādīṁśca pārvati |
na vaktavyaṁ mahāmāyē pādasparśaṁ kuruṣva mē || 267 ||
abhaktē vañcakē dhūrtē pāṣaṇḍē nāstikādiṣu |
manasā:’pi na vaktavyā gurugītā kadācana || 268 ||
guravō bahavaḥ santi śiṣyavittāpahārakāḥ |
tamēkaṁ durlabhaṁ manyē śiṣyahr̥ttāpahārakam || 269 ||
cāturyavān vivēkī ca adhyātmajñānavān śuciḥ |
mānasaṁ nirmalaṁ yasya gurutvaṁ tasya śōbhatē || 270 ||
guravō nirmalāḥ śāntāḥ sādhavō mitabhāṣiṇaḥ |
kāmakrōdhavinirmuktāḥ sadācārāḥ jitēndriyāḥ || 271 ||
sūcakādiprabhēdēna guravō bahudhā smr̥tāḥ |
svayaṁ samyak parīkṣyātha tattvaniṣṭhaṁ bhajētsudhīḥ || 272 ||
varṇajālamidaṁ tadvadbāhyaśāstraṁ tu laukikam |
yasmin dēvi samabhyastaṁ sa guruḥ sucakaḥ smr̥taḥ || 273 ||
varṇāśramōcitāṁ vidyāṁ dharmādharmavidhāyinīṁ |
pravaktāraṁ guruṁ viddhi vācakaṁ tviti pārvati || 274 ||
pañcākṣaryādimantrāṇāmupadēṣṭā tu pārvati |
sa gururbōdhakō bhūyādubhayōrayamuttamaḥ || 275 ||
mōhamāraṇavaśyāditucchamantrōpadēśinam |
niṣiddhagururityāhuḥ paṇḍitāstattvadarśinaḥ || 276 ||
anityamiti nirdiśya saṁsāraṁ saṅkaṭālayam |
vairāgyapathadarśī yaḥ sa gururvihitaḥ priyē || 277 ||
tattvamasyādivākyānāmupadēṣṭā tu pārvati |
kāraṇākhyō guruḥ prōktō bhavarōganivārakaḥ || 278 ||
sarvasandēhasandōhanirmūlanavicakṣaṇaḥ |
janmamr̥tyubhayaghnō yaḥ sa guruḥ paramō mataḥ || 279 ||
bahujanmakr̥tāt puṇyāllabhyatē:’sau mahāguruḥ |
labdhvā:’muṁ na punaryāti śiṣyaḥ saṁsārabandhanam || 280 ||
ēvaṁ bahuvidhā lōkē guravaḥ santi pārvati |
tēṣu sarvaprayatnēna sēvyō hi paramō guruḥ || 281 ||
niṣiddhaguruśiṣyastu duṣṭasaṅkalpadūṣitaḥ |
brahmapralayaparyantaṁ na punaryāti martyatām || 282 ||
ēvaṁ śrutvā mahādēvī mahādēvavacastathā |
atyantavihvalamanāḥ śaṅkaraṁ paripr̥cchati || 283 ||
pārvatyuvāca |
namastē dēvadēvātra śrōtavyaṁ kiñcidasti mē |
śrutvā tvadvākyamadhunā bhr̥śaṁ syādvihvalaṁ manaḥ || 284 ||
svayaṁ mūḍhā mr̥tyubhītāḥ sukr̥tādviratiṁ gatāḥ |
daivānniṣiddhagurugā yadi tēṣāṁ tu kā gatiḥ || 285 ||
śrī mahādēva uvāca |
śr̥ṇu tattvamidaṁ dēvi yadā syādviratō naraḥ |
tadā:’sāvadhikārīti prōcyatē śrutimastakaiḥ || 286 ||
akhaṇḍaikarasaṁ brahma nityamuktaṁ nirāmayam |
svasmin sandarśitaṁ yēna sa bhavēdasyaṁ dēśikaḥ || 287 ||
jalānāṁ sāgarō rājā yathā bhavati pārvati |
gurūṇāṁ tatra sarvēṣāṁ rājā:’yaṁ paramō guruḥ || 288 ||
mōhādirahitaḥ śāntō nityatr̥ptō nirāśrayaḥ |
tr̥ṇīkr̥tabrahmaviṣṇuvaibhavaḥ paramō guruḥ || 289 ||
sarvakālavidēśēṣu svatantrō niścalassukhī |
akhaṇḍaikarasāsvādatr̥ptō hi paramō guruḥ || 290 ||
dvaitādvaitavinirmuktaḥ svānubhūtiprakāśavān |
ajñānāndhatamaśchēttā sarvajñaḥ paramō guruḥ || 291 ||
yasya darśanamātrēṇa manasaḥ syāt prasannatā |
svayaṁ bhūyāt dhr̥tiśśāntiḥ sa bhavēt paramō guruḥ || 292 ||
siddhijālaṁ samālōkya yōgināṁ mantravādinām |
tucchākāramanōvr̥ttiḥ yasyāsau paramō guruḥ || 293 ||
svaśarīraṁ śavaṁ paśyan tathā svātmānamadvayam |
yaḥ strīkanakamōhaghnaḥ sa bhavēt paramō guruḥ || 294 ||
maunī vāgmīti tattvajñō dvidhā:’bhūcchr̥ṇu pārvati |
na kaścinmaunināṁ lōbhō lōkē:’sminbhavati priyē || 295 ||
vāgmī tūtkaṭasaṁsārasāgarōttāraṇakṣamaḥ |
yatō:’sau saṁśayacchēttā śāstrayuktyanubhūtibhiḥ || 296 ||
gurunāmajapāddēvi bahujanmārjitānyapi |
pāpāni vilayaṁ yānti nāsti sandēhamaṇvapi || 297 ||
śrīgurōssadr̥śaṁ daivaṁ śrīgurōsadr̥śaḥ pitā |
gurudhyānasamaṁ karma nāsti nāsti mahītalē || 298 ||
kulaṁ dhanaṁ balaṁ śāstraṁ bāndhavāssōdarā imē |
maraṇē nōpayujyantē gururēkō hi tārakaḥ || 299 ||
kulamēva pavitraṁ syāt satyaṁ svagurusēvayā |
tr̥ptāḥ syussakalā dēvā brahmādyā gurutarpaṇāt || 300 ||
gururēkō hi jānāti svarūpaṁ dēvamavyayam |
tad-jñānaṁ yatprasādēna nānyathā śāstrakōṭibhiḥ || 301 ||
svarūpajñānaśūnyēna kr̥tamapyakr̥taṁ bhavēt |
tapōjapādikaṁ dēvi sakalaṁ bālajalpavat || 302 ||
śivaṁ kēciddhariṁ kēcidvidhiṁ kēcittu kēcana |
śaktiṁ daivamiti jñātvā vivadanti vr̥thā narāḥ || 303 ||
na jānanti paraṁ tattvaṁ gurudīkṣāparāṅmukhāḥ |
bhrāntāḥ paśusamā hyētē svaparijñānavarjitāḥ || 304 ||
tasmātkaivalyasiddhyarthaṁ gurumēva bhajētpriyē |
guruṁ vinā na jānanti mūḍhāstatparamaṁ padam || 305 ||
bhidyatē hr̥dayagranthiśchidyantē sarvasaṁśayāḥ |
kṣīyantē sarvakarmāṇi gurōḥ karuṇayā śivē || 306 ||
kr̥tāyā gurubhaktēstu vēdaśāstrānusārataḥ |
mucyatē pātakādghōrāt gurubhaktō viśēṣataḥ || 307 ||
dussaṅgaṁ ca parityajya pāpakarma parityajēt |
cittacihnamidaṁ yasya tasya dīkṣā vidhīyatē || 308 ||
cittatyāganiyuktaśca krōdhagarvavivarjitaḥ |
dvaitabhāvaparityāgī tasya dīkṣā vidhīyatē || 309 ||
ētallakṣaṇayuktatvaṁ sarvabhūtahitē ratam |
nirmalaṁ jīvitaṁ yasya tasya dīkṣā vidhīyatē || 310 ||
kriyayā cānvitaṁ pūrvaṁ dīkṣājālaṁ nirūpitam |
mantradīkṣābhidhaṁ sāṅgōpāṅgaṁ sarvaṁ śivōditam || 311 ||
kriyayā syādvirahitāṁ gurusāyujyadāyinīm |
gurudīkṣāṁ vinā kō vā gurutvācārapālakaḥ || 312 ||
śaktō na cāpi śaktō vā daiśikāṅghri samāśrayēt |
tasya janmāsti saphalaṁ bhōgamōkṣaphalapradam || 313 ||
atyantacittapakvasya śraddhābhaktiyutasya ca |
pravaktavyamidaṁ dēvi mamātmaprītayē sadā || 314 ||
rahasyaṁ sarvaśāstrēṣu gītāśāstramidaṁ śivē |
samyakparīkṣya vaktavyaṁ sādhakasya mahātmanaḥ || 315 ||
satkarmaparipākācca cittaśuddhiśca dhīmataḥ |
sādhakasyaiva vaktavyā gurugītā prayatnataḥ || 316 ||
nāstikāya kr̥taghnāya dāmbhikāya śaṭhāya ca |
abhaktāya vibhaktāya na vācyēyaṁ kadācana || 317 ||
strīlōlupāya mūrkhāya kāmōpahatacētasē |
nindakāya na vaktavyā gurugītā svabhāvataḥ || 318 ||
sarvapāpapraśamanaṁ sarvōpadravavārakam |
janmamr̥tyuharaṁ dēvi gītāśāstramidaṁ śivē || 319 ||
śrutisāramidaṁ dēvi sarvamuktaṁ samāsataḥ |
nānyathā sadgatiḥ puṁsāṁ vinā gurupadaṁ śivē || 320 ||
bahujanmakr̥tātpāpādayamarthō na rōcatē |
janmabandhanivr̥ttyarthaṁ gurumēva bhajētsadā || 321 ||
ahamēva jagatsarvamahamēva paraṁ padam |
ētad-jñānaṁ yatō bhūyāttaṁ guruṁ praṇamāmyaham || 322 ||
alaṁ vikalpairahamēva kēvalaṁ
mayi sthitaṁ viśvamidaṁ carācaram |
idaṁ rahasyaṁ mama yēna darśitaṁ
sa vandanīyō gururēva kēvalam || 323 ||
yasyāntaṁ nādimadhyaṁ na hi karacaraṇaṁ nāmagōtraṁ na sūtraṁ |
nō jātirnaiva varṇō na bhavati puruṣō nō napuṁsō na ca strī || 324 ||
nākāraṁ nō vikāraṁ na hi janimaraṇaṁ nāsti puṇyaṁ na pāpaṁ |
nō:’tattvaṁ tattvamēkaṁ sahajasamarasaṁ sadguruṁ taṁ namāmi || 325 ||
nityāya satyāya cidātmakāya
navyāya bhavyāya parātparāya |
śuddhāya buddhāya nirañjanāya
namō:’stu nityaṁ guruśēkharāya || 326 ||
saccidānandarūpāya vyāpinē paramātmanē |
namaḥ śrīgurunāthāya prakāśānandamūrtayē || 327 ||
satyānandasvarūpāya bōdhaikasukhakāriṇē |
namō vēdāntavēdyāya guravē buddhisākṣiṇē || 328 ||
namastē nātha bhagavan śivāya gururūpiṇē |
vidyāvatārasaṁsiddhyai svīkr̥tānēkavigraha || 329 ||
navāya navarūpāya paramārthaikarūpiṇē |
sarvājñānatamōbhēdabhānavē cidghanāya tē || 330 ||
svatantrāya dayākluptavigrahāya śivātmanē |
paratantrāya bhaktānāṁ bhavyānāṁ bhavyarūpiṇē || 331 ||
vivēkināṁ vivēkāya vimarśāya vimarśinām |
prakāśināṁ prakāśāya jñānināṁ jñānarūpiṇē || 332 ||
purastātpārśvayōḥ pr̥ṣṭhē namaskuryāduparyadhaḥ |
sadā maccittarūpēṇa vidhēhi bhavadāsanam || 333 ||
śrīguruṁ paramānandaṁ vandē hyānandavigraham |
yasya sannidhimātrēṇa cidānandāya tē manaḥ || 334 ||
namō:’stu guravē tubhyaṁ sahajānandarūpiṇē |
yasya vāgamr̥taṁ hanti viṣaṁ saṁsārasañjñakam || 335 ||
nānāyuktōpadēśēna tāritā śiṣyasantatiḥ |
tatkr̥pāsāravēdēna gurucitpadamacyutam || 336 ||
[**pāṭhabhēdaḥ
acyutāya namastubhyaṁ guravē paramātmanē |
svārāmōktapadēcchūnāṁ dattaṁ yēnācyutaṁ padam ||
**]
acyutāya namastubhyaṁ guravē paramātmanē |
sarvatantrasvatantrāya cidghanānandamūrtayē || 337 ||
namō:’cyutāya guravē:’jñānadhvāntaikabhānavē |
śiṣyasanmārgapaṭavē kr̥pāpīyūṣasindhavē || 338 ||
ōmacyutāya guravē śiṣyasaṁsārasētavē |
bhaktakāryaikasiṁhāya namastē citsukhātmanē || 339 ||
gurunāmasamaṁ daivaṁ na pitā na ca bāndhavāḥ |
gurunāmasamaḥ svāmī nēdr̥śaṁ paramaṁ padam || 340 ||
ēkākṣarapradātāraṁ yō guruṁ naiva manyatē |
śvānayōniśataṁ gatvā cāṇḍālēṣvapi jāyatē || 341 ||
gurutyāgādbhavēnmr̥tyuḥ mantratyāgāddaridratā |
gurumantraparityāgī rauravaṁ narakaṁ vrajēt || 342 ||
śivakrōdhādgurustrātā gurukrōdhācchivō na hi |
tasmātsarvaprayatnēna gurōrājñāṁ na laṅghayēt || 343 ||
saṁsārasāgarasamuddharaṇaikamantraṁ
brahmādidēvamunipūjitasiddhamantram |
dāridryaduḥkhabhavarōgavināśamantraṁ
vandē mahābhayaharaṁ gururājamantram || 344 ||
saptakōṭimahāmantrāścittavibhramakārakāḥ |
ēka ēva mahāmantrō gururityakṣaradvayam || 345 ||
ēvamuktvā mahādēvaḥ pārvatīṁ punarabravīt |
idamēva paraṁ tattvaṁ śr̥ṇu dēvi sukhāvaham || 346 ||
gurutattvamidaṁ dēvi sarvamuktaṁ samāsataḥ |
rahasyamidamavyaktaṁ na vadēdyasya kasyacit || 347 ||
na mr̥ṣā syādiyaṁ dēvi maduktiḥ satyarūpiṇī |
gurugītāsamaṁ stōtraṁ nāsti nāsti mahītalē || 348 ||
gurugītāmimāṁ dēvi bhavaduḥkhavināśinīm |
gurudīkṣāvihīnasya puratō na paṭhēt kvacit || 349 ||
rahasyamatyantarahasyamētanna pāpinā labhyamidaṁ mahēśvari |
anēkajanmārjitapuṇyapākādgurōstu tattvaṁ labhatē manuṣyaḥ || 350 ||
yasya prasādādahamēva sarvaṁ
mayyēva sarvaṁ parikalpitaṁ ca |
itthaṁ vijānāmi sadātmarūpaṁ
tasyāṅghripadmaṁ praṇatō:’smi nityam || 351 ||
ajñānatimirāndhasya viṣayākrāntacētasaḥ |
jñānaprabhāpradānēna prasādaṁ kuru mē prabhō || 352 ||
iti śrīskandapurāṇē uttarakhaṇḍē umāmahēśvara saṁvādē śrī gurugītā samāpta ||
maṅgalaṁ –
maṅgalaṁ gurudēvāya mahanīyaguṇātmanē |
sarvalōkaśaraṇyāya sādhurūpāya maṅgalam ||
See more śrī guru stōtrāṇi for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.