Site icon Stotra Nidhi

Sri Datta Shodashi – śrī datta ṣōḍaśī (ṣōḍaśa kṣētra stavam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

saccidānanda sadguru dattaṁ bhaja bhaja bhakta |
ṣōḍaśāvatārarūpa dattaṁ bhajarē bhakta ||

mahiṣapuravāsa śrīkālāgniśamana dattam |
prōdduṭūru grāmavāsa yōgirājavallabham |
bēṅgalūrunagarasthita datta yōgirājam |
anantapurē sthitaṁ jñānasāgaraṁ bhaja dattam || 1 ||

vijayavāḍa vilasitaṁ śyāmakamalalōcanam |
macilīpaṭ-ṭaṇa saṁsthitaṁ atrivaradarājam |
jayalakṣmīpurē saṁskārahīna śivarūpam |
madrāsunagara saṁvāsaṁ ādiguru nāmakam || 2 ||

hr̥ṣīkēśa tīrtharājaṁ śrīdigambara dattam |
ākivīḍusthaṁ viśvāmbharāvadhūta dattam |
nūjivīḍupaṭ-ṭaṇē dēvadēva avatāram |
bhāgyanagara sthitaṁ dattāvadhūtaṁ bhaja || 3 ||

gaṇḍiguṇṭa janapadē dattadigambara dēvam |
kōccinnagarē sthitaṁ siddharāja nāmakam |
māyāmuktāvadhūtamaccarapākē |
līlāviśvambharaṁ sūrannagarē bhaja || 4 ||

saccidānandajanmasthalē dattakāśīśvaram |
pūrvasamudratīrē dattarāmēśvaram || 5 ||

saccidānanda sadguru dattaṁ bhaja bhaja bhakta |
ṣōḍaśāvatārarūpa dattaṁ bhajarē bhakta ||


See more śrī dattātrēya stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments