Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
namāmīśvaraṁ saccidānandarūpaṁ
lasatkuṇḍalaṁ gōkulē bhrājamānam |
yaśōdābhiyōlūkhalāddhāvamānaṁ
parāmr̥ṣṭamatyantatō drutya gōpyā || 1 ||
rudantaṁ muhurnētrayugmaṁ mr̥jantaṁ
karāmbhōjayugmēna sātaṅkanētram |
muhuḥ śvāsakampatrirēkhāṅkakaṇṭha-
sthitagraiva-dāmōdaraṁ bhaktibaddham || 2 ||
itīdr̥k svalīlābhirānandakuṇḍē
svaghōṣaṁ nimajjantamākhyāpayantam |
tadīyēṣitājñēṣu bhaktairjitatvaṁ
punaḥ prēmatastaṁ śatāvr̥tti vandē || 3 ||
varaṁ dēva mōkṣaṁ na mōkṣāvadhiṁ vā
na cānyaṁ vr̥ṇē:’haṁ varēṣādapīha |
idaṁ tē vapurnātha gōpālabālaṁ
sadā mē manasyāvirāstāṁ kimanyaiḥ || 4 ||
idaṁ tē mukhāmbhōjamatyantanīlair-
vr̥taṁ kuntalaiḥ snigdha-raktaiśca gōpyā |
muhuścumbitaṁ bimbaraktadharaṁ mē
manasyāvirāstāṁ alaṁ lakṣalābhaiḥ || 5 ||
namō dēva dāmōdarānanta viṣṇō
prasīda prabhō duḥkhajālābdhimagnam |
kr̥pādr̥ṣṭivr̥ṣṭyātidīnaṁ batānu
gr̥hāṇēśa māṁ ajñamēdhyakṣidr̥śyaḥ || 6 ||
kuvērātmajau baddhamūrtyaiva yadvat
tvayā mōcitau bhaktibhājau kr̥tau ca |
tathā prēmabhaktiṁ svakaṁ mē prayaccha
na mōkṣē grahō mē:’sti dāmōdarēha || 7 ||
namastē:’stu dāmnē sphuraddīptidhāmnē
tvadīyōdarāyātha viśvasya dhāmnē |
namō rādhikāyai tvadīyapriyāyai
namō:’nantalīlāya dēvāya tubhyam || 8 ||
iti śrīmadpadmapurāṇē śrī dāmōdarāṣṭākaṁ sampūrṇam ||
See more śrī viṣṇu stōtrāṇi for chanting. See more śrī kr̥ṣṇa stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.