Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrībr̥haspati kavacastōtramantrasya īśvara r̥ṣiḥ, anuṣṭup chandaḥ, br̥haspatirdēvatā, gaṁ bījaṁ, śrīṁ śaktiḥ, klīṁ kīlakaṁ, br̥haspati pīḍāpraśamanārthē br̥haspati prasādasiddhyarthē japē viniyōgaḥ |
karanyāsaḥ –
gāṁ aṅguṣṭhābhyāṁ namaḥ |
gīṁ tarjanībhyāṁ namaḥ |
gūṁ madhyamābhyāṁ namaḥ |
gaiṁ anāmikābhyāṁ namaḥ |
gauṁ kaniṣṭhikābhyāṁ namaḥ |
gaḥ karatalakarapr̥ṣṭhābhyāṁ namaḥ |
aṅganyāsaḥ –
gāṁ hr̥dayāya namaḥ |
gīṁ śirasē svāhā |
gūṁ śikhāyai vaṣaṭ |
gaiṁ kavacāya hum |
gauṁ nētratrayāya vauṣaṭ |
gaḥ astrāya phaṭ |
dhyānam –
abhīṣṭaphaladaṁ dēvaṁ sarvajñaṁ surapūjitam |
akṣamālādharaṁ śāntaṁ praṇamāmi br̥haspatim || 1 ||
atha kavacam –
br̥haspatiḥ śiraḥ pātu lalāṭaṁ pātu mē guruḥ |
karṇau suraguruḥ pātu nētrē mē:’bhīṣṭadāyakaḥ || 2 ||
jihvāṁ pātu surācāryō nāsāṁ mē vēdapāragaḥ |
mukhaṁ mē pātu sarvajñō kaṇṭhaṁ mē dēvatāguruḥ || 3 ||
bhujāvāṅgirasaḥ pātu karau pātu śubhapradaḥ |
stanau mē pātu vāgīśaḥ kukṣiṁ mē śubhalakṣaṇaḥ || 4 ||
nābhiṁ dēvaguruḥ pātu madhyaṁ pātu sukhapradaḥ |
kaṭiṁ pātu jagadvandya ūrū mē pātu vākpatiḥ || 5 ||
jānujaṅghē surācāryō pādau viśvātmakastathā |
anyāni yāni cāṅgāni rakṣēnmē sarvatō guruḥ || 6 ||
ityētatkavacaṁ divyaṁ trisandhyaṁ yaḥ paṭhēnnaraḥ |
sarvān kāmānavāpnōti sarvatra vijayī bhavēt || 7 ||
iti śrībrahmayāmalōktaṁ śrī br̥haspati kavacam |
See more navagraha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.