Site icon Stotra Nidhi

Shambhu Krutha Sri Rama Stava – śrī rāma stavaḥ (śambhu kr̥tam)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

rāghavaṁ karuṇākaraṁ bhavanāśanaṁ duritāpahaṁ
mādhavaṁ khagagāminaṁ jalarūpiṇaṁ paramēśvaram |
pālakaṁ janatārakaṁ bhavahārakaṁ ripumārakaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 1 ||

bhūdhavaṁ vanamālinaṁ ghanarūpiṇaṁ dharaṇīdharaṁ
śrīhariṁ triguṇātmakaṁ tulasīdhavaṁ madhurasvaram |
śrīkaraṁ śaraṇapradaṁ madhumārakaṁ vrajapālakaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 2 ||

viṭhṭhalaṁ mathurāsthitaṁ rajakāntakaṁ gajamārakaṁ
sannutaṁ bakamārakaṁ vr̥kaghātakaṁ turagārdanam |
nandajaṁ vasudēvajaṁ baliyajñagaṁ surapālakaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 3 ||

kēśavaṁ kapivēṣṭitaṁ kapimārakaṁ mr̥gamardinaṁ
sundaraṁ dvijapālakaṁ ditijārdanaṁ danujārdanam |
bālakaṁ kharamardinaṁ r̥ṣipūjitaṁ municintitaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 4 ||

śaṅkaraṁ jalaśāyinaṁ kuśabālakaṁ rathavāhanaṁ
sarayūnataṁ priyapuṣpakaṁ priyabhūsuraṁ lavabālakam |
śrīdharaṁ madhusūdanaṁ bharatāgrajaṁ garuḍadhvajaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 5 ||

gōpriyaṁ guruputradaṁ vadatāṁ varaṁ karuṇānidhiṁ
bhaktapaṁ janatōṣadaṁ surapūjitaṁ śrutibhiḥ stutam |
bhuktidaṁ janamuktidaṁ janarañjanaṁ nr̥panandanaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 6 ||

cidghanaṁ cirajīvinaṁ maṇimālinaṁ varadōnmukhaṁ
śrīdharaṁ dhr̥tidāyakaṁ balavardhanaṁ gatidāyakam |
śāntidaṁ janatārakaṁ śaradhāriṇaṁ gajagāminaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 7 ||

śārṅgiṇaṁ kamalānanaṁ kamalādr̥śaṁ padapaṅkajaṁ
śyāmalaṁ ravibhāsuraṁ śaśisaukhyadaṁ karuṇārṇavam |
satpatiṁ nr̥pabālakaṁ nr̥pavanditaṁ nr̥patipriyaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 8 ||

nirguṇaṁ saguṇātmakaṁ nr̥pamaṇḍanaṁ mativardhanaṁ
acyutaṁ puruṣōttamaṁ paramēṣṭhinaṁ smitabhāṣiṇam |
īśvaraṁ hanumannutaṁ kamalādhipaṁ janasākṣiṇaṁ
tvāṁ bhajē jagadīśvaraṁ nararūpiṇaṁ raghunandanam || 9 ||

īśvarōktamētaduttamādarācchatanāmakaṁ
yaḥ paṭhēdbhuvi mānavastava bhaktimāṁstapanōdayē |
tvatpadaṁ nijabandhudārasutairyutaściramētya nō
sō:’stu tē padasēvanē bahutatparō mama vākyataḥ || 10 ||

iti śrīśaṁbhu kr̥ta śrīrāma stavaḥ |


See more śrī rāma stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments