Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ruciruvāca |
namasyē:’haṁ pitr̥̄n bhaktyā yē vasantyadhidēvatāḥ |
dēvairapi hi tarpyantē yē śrāddhēṣu svadhōttaraiḥ || 1 ||
namasyē:’haṁ pitr̥̄n svargē yē tarpyantē maharṣibhiḥ |
śrāddhairmanōmayairbhaktyā bhuktimuktimabhīpsubhiḥ || 2 ||
namasyē:’haṁ pitr̥̄n svargē siddhāḥ santarpayanti yān |
śrāddhēṣu divyaiḥ sakalairupahārairanuttamaiḥ || 3 ||
namasyē:’haṁ pitr̥̄n bhaktyā yē:’rcyantē guhyakairdivi |
tanmayatvēna vāñchadbhirr̥ddhiryātyantikīṁ parām || 4 ||
namasyē:’haṁ pitr̥̄n martyairarcyantē bhuvi yē sadā |
śrāddhēṣu śraddhayābhīṣṭalōkapuṣṭipradāyinaḥ || 5 ||
namasyē:’haṁ pitr̥̄n viprairarcyantē bhuvi yē sadā |
vāñchitābhīṣṭalābhāya prājāpatyapradāyinaḥ || 6 ||
namasyē:’haṁ pitr̥̄n yē vai tarpyantē:’raṇyavāsibhiḥ |
vanyaiḥ śrāddhairyatāhāraistapōnirdhūtakalmaṣaiḥ || 7 ||
namasyē:’haṁ pitr̥̄n viprairnaiṣṭhikairdharmacāribhiḥ |
yē samyatātmabhirnityaṁ santarpyantē samādhibhiḥ || 8 ||
namasyē:’haṁ pitr̥̄n śrāddhai rājanyāstarpayanti yān |
kavyairaśēṣairvidhivallōkadvayaphalapradān || 9 ||
namasyē:’haṁ pitr̥̄n vaiśyairarcyantē bhuvi yē sadā |
svakarmābhiratairnityaṁ puṣpadhūpānnavāribhiḥ || 10 ||
namasyē:’haṁ pitr̥̄n śrāddhē śūdrairapi ca bhaktitaḥ |
santarpyantē jagatkr̥tsnaṁ nāmnā khyātāḥ sukālinaḥ || 11 ||
namasyē:’haṁ pitr̥̄n śrāddhē pātālē yē mahāsuraiḥ |
santarpyantē sudhāhārāstyaktadambhamadaiḥ sadā || 12 ||
namasyē:’haṁ pitr̥̄n śrāddhairarcyantē yē rasātalē |
bhōgairaśēṣairvidhivannāgaiḥ kāmānabhīpsubhiḥ || 13 ||
namasyē:’haṁ pitr̥̄n śrāddhaiḥ sarpaiḥ santarpitānsadā |
tatraiva vidhivanmantrabhōgasampatsamanvitaiḥ || 14 ||
pitr̥̄nnamasyē nivasanti sākṣā-
-dyē dēvalōkē:’tha mahītalē vā |
tathā:’ntarikṣē ca surāripūjyā-
-stē mē pratīcchantu manōpanītam || 15 ||
pitr̥̄nnamasyē paramārthabhūtā
yē vai vimānē nivasantyamūrtāḥ |
yajanti yānastamalairmanōbhi-
-ryōgīśvarāḥ klēśavimuktihētūn || 16 ||
pitr̥̄nnamasyē divi yē ca mūrtāḥ
svadhābhujaḥ kāmyaphalābhisandhau |
pradānaśaktāḥ sakalēpsitānāṁ
vimuktidā yē:’nabhisaṁhitēṣu || 17 ||
tr̥pyantu tē:’sminpitaraḥ samastā
icchāvatāṁ yē pradiśanti kāmān |
suratvamindratvamitō:’dhikaṁ vā
gajāśvaratnāni mahāgr̥hāṇi || 18 ||
sōmasya yē raśmiṣu yē:’rkabimbē
śuklē vimānē ca sadā vasanti |
tr̥pyantu tē:’sminpitarō:’nnatōyai-
-rgandhādinā puṣṭimitō vrajantu || 19 ||
yēṣāṁ hutē:’gnau haviṣā ca tr̥pti-
-ryē bhuñjatē vipraśarīrasaṁsthāḥ |
yē piṇḍadānēna mudaṁ prayānti
tr̥pyantu tē:’sminpitarō:’nnatōyaiḥ || 20 ||
yē khaḍgamāṁsēna surairabhīṣṭaiḥ
kr̥ṣṇaistilairdivya manōharaiśca |
kālēna śākēna maharṣivaryaiḥ
samprīṇitāstē mudamatra yāntu || 21 ||
kavyānyaśēṣāṇi ca yānyabhīṣṭā-
-nyatīva tēṣāṁ mama pūjitānām |
tēṣāñca sānnidhyamihāstu puṣpa-
-gandhāmbubhōjyēṣu mayā kr̥tēṣu || 22 ||
dinē dinē yē pratigr̥hṇatē:’rcāṁ
māsāntapūjyā bhuvi yē:’ṣṭakāsu |
yē vatsarāntē:’bhyudayē ca pūjyāḥ
prayāntu tē mē pitarō:’tra tuṣṭim || 23 ||
pūjyā dvijānāṁ kumudēndubhāsō
yē kṣatriyāṇāṁ jvalanārkavarṇāḥ |
tathā viśāṁ yē kanakāvadātā
nīlīprabhāḥ śūdrajanasya yē ca || 24 ||
tē:’sminsamastā mama puṣpagandha-
-dhūpāmbubhōjyādinivēdanēna |
tathā:’gnihōmēna ca yānti tr̥ptiṁ
sadā pitr̥bhyaḥ praṇatō:’smi tēbhyaḥ || 25 ||
yē dēvapūrvāṇyabhitr̥ptihētō-
-raśnanti kavyāni śubhāhr̥tāni |
tr̥ptāśca yē bhūtisr̥jō bhavanti
tr̥pyantu tē:’sminpraṇatō:’smi tēbhyaḥ || 26 ||
rakṣāṁsi bhūtānyasurāṁstathōgrā-
-nnirnāśayantu tvaśivaṁ prajānām |
ādyāḥ surāṇāmamarēśapūjyā-
-str̥pyantu tē:’sminpraṇatō:’smitēbhyaḥ || 27 ||
agnisvāttā barhiṣada ājyapāḥ sōmapāstathā |
vrajantu tr̥ptiṁ śrāddhē:’sminpitarastarpitā mayā || 28 ||
agnisvāttāḥ pitr̥gaṇāḥ prācīṁ rakṣantu mē diśam |
tathā barhiṣadaḥ pāntu yāmyāṁ mē pitaraḥ sadā |
pratīcīmājyapāstadvadudīcīmapi sōmapāḥ || 29 ||
rakṣōbhūtapiśācēbhyastathaivāsuradōṣataḥ |
sarvataḥ pitarō rakṣāṁ kurvantu mama nityaśaḥ || 30 ||
viśvō viśvabhugārādhyō dharmō dhanyaḥ śubhānanaḥ |
bhūtidō bhūtikr̥dbhūtiḥ pitr̥̄ṇāṁ yē gaṇā nava || 31 ||
kalyāṇaḥ kalyadaḥ kartā kalyaḥ kalyatarāśrayaḥ |
kalyatāhēturanaghaḥ ṣaḍimē tē gaṇāḥ smr̥tāḥ || 32 ||
varō varēṇyō varadastuṣṭidaḥ puṣṭidastathā |
viśvapātā tathā dhātā saptaitē ca gaṇāḥ smr̥tāḥ || 33 ||
mahānmahātmā mahitō mahimāvānmahābalaḥ |
gaṇāḥ pañca tathaivaitē pitr̥̄ṇāṁ pāpanāśanāḥ || 34 ||
sukhadō dhanadaścānyō dharmadō:’nyaśca bhūtidaḥ |
pitr̥̄ṇāṁ kathyatē caiva tathā gaṇacatuṣṭayam || 35 ||
ēkatriṁśatpitr̥gaṇā yairvyāptamakhilaṁ jagat |
ta ēvātra pitr̥gaṇāstuṣyantu ca madāhitam || 36 ||
iti śrī garuḍapurāṇē ūnanavatitamō:’dhyāyē rucikr̥ta pitr̥ stōtram |
See more vividha stōtrāṇi for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.