Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
atha paippalādō bhagavān bhō kimādau kiṁ jātamiti | sadyō jātamiti | kiṁ bhagava iti | aghōra iti | kiṁ bhagava iti | vāmadēva iti | kiṁ vā punarimē bhagava iti | tatpuruṣa iti | kiṁ vā punarimē bhagava iti | sarvēṣāṁ divyānāṁ prērayitā īśāna iti | īśānō bhūtabhavyasya sarvēṣāṁ dēvayōninām || 1 ||
kati varṇāḥ | kati bhēdāḥ | kati śaktayaḥ | yatsarvaṁ tadguhyam || 2 ||
tasmai namō mahādēvāya mahārudrāya || 3 ||
prōvāca tasmai bhagavānmahēśaḥ || 4 ||
gōpyādgōpyataraṁ lōkē yadyasti śr̥ṇu śākala |
sadyōjātaṁ mahī pūṣā ramā brahmā trivr̥t svaraḥ || 5 ||
r̥gvēdō gārhapatyaṁ ca mantrāḥ sapta svarāstathā |
varṇaṁ pītaṁ kriyā śaktiḥ sarvābhīṣṭaphalapradam || 6 ||
aghōraṁ salilaṁ candraṁ gaurī vēdadvitīyakam |
nīradābhaṁ svaraṁ sāndraṁ dakṣiṇāgnirudāhr̥tam || 7 ||
pañcāśadvarṇasaṁyuktaṁ sthitiricchākriyānvitam |
śaktirakṣaṇasaṁyuktaṁ sarvāghaughavināśanam || 8 ||
sarvaduṣṭapraśamanaṁ sarvaiśvaryaphalapradam || 9 ||
vāmadēvaṁ mahābōdhadāyakaṁ pāvakātmakam |
vidyālōkasamāyuktaṁ bhānukōṭisamaprabham || 10 ||
prasannaṁ sāmavēdākhyaṁ gānāṣṭakasamanvitam |
dhīrasvaramadhīnaṁ cāhavanīyamanuttamam || 11 ||
jñānasaṁhārasaṁyuktaṁ śaktidvayasamanvitam |
varṇaṁ śuklaṁ tamōmiśraṁ pūrṇabōdhakaraṁ svayam || 12 ||
dhāmatrayaniyantāraṁ dhāmatrayasamanvitam |
sarvasaubhāgyadaṁ nr̥̄ṇāṁ sarvakarmaphalapradam || 13 ||
aṣṭākṣarasamāyuktamaṣṭapatrāntarasthitam || 14 ||
yattattatpuruṣaṁ prōktaṁ vāyumaṇḍalasaṁvr̥tam |
pañcāgninā samāyuktaṁ mantraśaktiniyāmakam || 15 ||
pañcāśatsvaravarṇākhyamatharvavēdasvarūpakam |
kōṭikōṭigaṇādhyakṣaṁ brahmāṇḍākhaṇḍavigraham || 16 ||
varṇaṁ raktaṁ kāmadaṁ ca sarvādhivyādhibhēṣajam |
sr̥ṣṭisthitilayādīnāṁ kāraṇaṁ sarvaśaktidhr̥k || 17 ||
avasthātritayātītaṁ turīyaṁ brahmasaṁjñitam |
brahmaviṣṇvādibhiḥ sēvyaṁ sarvēṣāṁ janakaṁ param || 18 ||
īśānaṁ paramaṁ vidyāt prērakaṁ buddhisākṣiṇam |
ākāśātmakamavyaktamōṁkārasvarabhūṣitam || 19 ||
sarvadēvamayaṁ śāntaṁ śāntyatītaṁ svarādbahiḥ |
akārādisvarādhyakṣamākāśamayavigraham || 20 ||
pañcakr̥tyaniyantāraṁ pañcabrahmātmakaṁ br̥hat || 21 ||
pañcabrahmōpasaṁhāraṁ kr̥tvā svātmani saṁsthitam |
svamāyāvaibhavān sarvān saṁhr̥tya svātmani sthitaḥ || 22 ||
pañcabrahmātmakātītō bhāsatē svasvatējasā |
ādāvantē ca madhyē ca bhāsatē nānyahētunā || 23 ||
māyayā mōhitāḥ śaṁbhōrmahādēvaṁ jagadgurum |
na jānanti surāḥ sarvē sarvakāraṇakāraṇam |
na saṁdr̥śē tiṣṭhati rūpamasya parātparaṁ puruṣaṁ viśvadhāma || 24 ||
yēna prakāśatē viśvaṁ yatraiva pravilīyatē |
tadbrahma paramaṁ śāntaṁ tadbrahmāsmi paraṁ padam || 25 ||
pañcabrahmamidaṁ vidyāt sadyōjātādipūrvakam |
dr̥śyatē śrūyatē yacca pañcabrahmātmakaṁ svayam || 26 ||
pañcadhā vartamānaṁ taṁ brahmakāryamiti smr̥tam |
brahmakāryamiti jñātvā īśānaṁ pratipadyatē || 27 ||
pañcabrahmātmakaṁ sarvaṁ svātmani pravilāpya ca |
sō:’hamasmīti jānīyādvidvān brahmā:’mr̥tō bhavēt || 28 ||
ityētadbrahma jānīyādyaḥ sa muktō na saṁśayaḥ || 29 ||
pañcākṣaramayaṁ śaṁbhuṁ parabrahmasvarūpiṇam |
nakārādiyakārāntaṁ jñātvā pañcākṣaraṁ japēt || 30 ||
sarvaṁ pañcātmakaṁ vidyāt pañcabrahmātmatattvataḥ || 31 ||
pañcabrahmātmikīṁ vidyāṁ yō:’dhītē bhaktibhāvitaḥ |
sa pañcātmakatāmētya bhāsatē pañcadhā svayam || 32 ||
ēvamuktvā mahādēvō gālavasya mahātmanaḥ |
kr̥pāṁ cakāra tatraiva svāntardhimagamat svayam || 33 ||
yasya śravaṇamātrēṇāśrutamēva śrutaṁ bhavēt |
amataṁ ca mataṁ jñātamavijñātaṁ ca śākala || 34 ||
ēkēnaiva tu piṇḍēna mr̥ttikāyāśca gautama |
vijñātaṁ mr̥ṇmayaṁ sarvaṁ mr̥dabhinnaṁ hi kāryakam || 35 ||
ēkēna lōhamaṇinā sarvaṁ lōhamayaṁ yathā |
vijñātaṁ syādathaikēna nakhānāṁ kr̥ntanēna ca || 36 ||
sarvaṁ kārṣṇāyasaṁ jñātaṁ tadabhinnaṁ svabhāvataḥ |
kāraṇābhinnarūpēṇa kāryaṁ kāraṇamēva hi || 37 ||
tadrūpēṇa sadā satyaṁ bhēdēnōktirmr̥ṣā khalu |
tacca kāraṇamēkaṁ hi na bhinnaṁ nōbhayātmakam || 38 ||
bhēdaḥ sarvatra mithyaiva dharmādēranirūpaṇāt |
ataśca kāraṇaṁ nityamēkamēvādvayaṁ khalu |
atra kāraṇamadvaitaṁ śuddhacaitanyamēva hi || 39 ||
asmin brahmapurē vēśma daharaṁ yadidaṁ munē |
puṇḍarīkaṁ tu tanmadhyē ākāśō daharō:’sti tat |
sa śivaḥ saccidānandaḥ sō:’nvēṣṭavyō mumukṣibhiḥ || 40 ||
ayaṁ hr̥di sthitaḥ sākṣī sarvēṣāmaviśēṣataḥ |
tēnāyaṁ hr̥dayaṁ prōktaḥ śivaḥ saṁsāramōcakaḥ |
ityupaniṣat || 41 ||
ōṁ saha nāvavatu | saha nau bhunaktu | saha vīryaṁ karavāvahai | tējasvināvadhītamastu mā vidviṣāvahai | ōṁ śāntiḥ śāntiḥ śāntiḥ ||
iti pañcabrahmōpaniṣatsamāptā ||
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.