Site icon Stotra Nidhi

Mukthaka Mangalam (Sri Manavala Mamunigal) – muktakamaṅgalam

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

śrīśailēśadayāpātraṁ dhībhaktyādiguṇārṇavam |
yatīndrapravaṇaṁ vandē ramyajāmātaraṁ munim ||

lakṣmīcaraṇalākṣāṅkasākṣī śrīvatsavakṣasē |
kṣēmaṁ-karāya sarvēṣāṁ śrīraṅgēśāya maṅgalam || 1 ||

śriyaḥkāntāya kalyāṇanidhayē nidhayē:’rthinām |
śrīvēṅkaṭanivāsāya śrīnivāsāya maṅgalam || 2 ||

astu śrīstanakastūrīvāsanāvāsitōrasē |
śrīhastigirināthāya dēvarājāya maṅgalam || 3 ||

kamalākucakastūrīkardamāṅkitavakṣasē |
yādavādrinivāsāya sampatputrāya maṅgalam || 4 ||

śrīnagaryāṁ mahāpuryāṁ tāmraparṇyuttarē taṭē |
śrītintriṇīmūladhāmnē śaṭhakōpāya maṅgalam || 5 ||

śrīmatyai viṣṇucittāryamanōnandanahētavē |
nandanandanasundaryai gōdāyai nityamaṅgalam || 6 ||

śrīmanmahābhūtapurē śrīmatkēśavayajvanaḥ |
kāntimatyāṁ prasūtāya yatirājāya maṅgalam || 7 ||

maṅgalāśāsanaparaiḥ madācaryapurōgamaiḥ |
sarvaiśca pūrvairācāryaiḥ satkr̥tāyāstu maṅgalam || 8 ||

pitrē brahmōpadēṣṭrē mē guravē daivatāya ca |
prāpyāya prāpakāyā:’stu vēṅkaṭēśāya maṅgalam || 9 ||

śrīmatē ramyajāmātr̥ munīndrāya mahātmanē |
śrīraṅgavāsinē bhūyāt maṅgalaṁ nityamaṅgalam || 10 ||


See more śrī viṣṇu stōtrāṇi for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments