Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
[ daśamō’dhyāyaḥ – ēkādaśō’dhyāyaḥ – dvādaśō’dhyāyaḥ ]
atha śrīmaddēvībhāgavatē dvādaśaskandhē ēkādaśō:’dhyāyaḥ ||
vyāsa uvāca |
puṣparāgamayādagrē kuṅkumāruṇavigrahaḥ |
padmarāgamayaḥ sālō madhyē bhūścaiva tādr̥śī || 1 ||
daśayōjanavāndairghyē gōpuradvārasamyutaḥ |
tanmaṇistambhasamyuktā maṇḍapāḥ śataśō nr̥pa || 2 ||
madhyē bhuvi samāsīnāścatuḥṣaṣṭimitāḥ kalāḥ |
nānāyudhadharā vīrā ratnabhūṣaṇabhūṣitāḥ || 3 ||
pratyēkalōkastāsāṁ tu tattallōkasya nāyakāḥ |
samantātpadmarāgasya parivārya sthitāḥ sadā || 4 ||
svasvalōkajanairjuṣṭāḥ svasvavāhanahētibhiḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu tvaṁ janamējaya || 5 ||
piṅgalākṣī viśālākṣī samr̥ddhirvr̥ddhirēva ca |
śraddhā svāhā svadhābhikhyā māyā sañjñā vasundharā || 6 ||
trilōkadhātrī sāvitrī gāyatrī tridaśēśvarī |
surūpā bahurūpā ca skandamātā:’cyutapriyā || 7 ||
vimalā cāmalā tadvadaruṇī punarāruṇī |
prakr̥tirvikr̥tiḥ sr̥ṣṭiḥ sthitiḥ saṁhr̥tirēva ca || 8 ||
sandhyā mātā satī haṁsī mardikā vajrikā parā |
dēvamātā bhagavatī dēvakī kamalāsanā || 9 ||
trimukhī saptamukhyanyā surāsuravimardinī |
lambōṣṭhī cōrdhvakēśī ca bahuśīrṣā vr̥kōdarī || 10 ||
ratharēkhāhvayā paścācchaśirēkhā tathāparā |
gaganavēgā pavanavēgā caiva tataḥ param || 11 ||
agrē bhuvanapālā syāttatpaścānmadanāturā |
anaṅgānaṅgamathanā tathaivānaṅgamēkhalā || 12 ||
anaṅgakusumā paścādviśvarūpā surādikā |
kṣayaṅkarī bhavēcchaktirakṣōbhyā ca tataḥ param || 13 ||
satyavādinyatha prōktā bahurūpā śucivratā |
udārākhyā ca vāgīśī catuḥṣaṣṭimitāḥ smr̥tāḥ || 14 ||
jvalajjihvānanāḥ sarvā vamantyō vahnimulbaṇam |
jalaṁ pibāmaḥ sakalaṁ saṁharāmō vibhāvasum || 15 ||
pavanaṁ stambhayāmō:’dya bhakṣayāmō:’khilaṁ jagat |
iti vācaṁ saṅgirantē krōdhasaṁraktalōcanāḥ || 16 ||
cāpabāṇadharāḥ sarvā yuddhāyaivōtsukāḥ sadā |
daṁṣṭrākaṭakaṭārāvairbadhirīkr̥tadiṅmukhāḥ || 17 ||
piṅgōrdhvakēśyaḥ samprōktāścāpabāṇakarāḥ sadā |
śatākṣauhiṇikā sēnāpyēkaikasyāḥ prakīrtitā || 18 ||
ēkaikaśaktēḥ sāmarthyaṁ lakṣabrahmāṇḍanāśanē |
śatākṣauhiṇikā sēnā tādr̥śī nr̥pasattama || 19 ||
kiṁ na kuryājjagatyasminnaśakyaṁ vaktumēva tat |
sarvāpi yuddhasāmagrī tasminsālē sthitā munē || 20 ||
rathānāṁ gaṇanā nāsti hayānāṁ kariṇāṁ tathā ||
śastrāṇāṁ gaṇanā tadvadgaṇānāṁ gaṇanā tathā || 21 ||
padmarāgamayādagrē gōmēdamaṇinirmitaḥ |
daśayōjanadairghyēṇa prākārō vartatē mahān || 22 ||
bhāsvajjapāprasūnābhō madhyabhūstasya tādr̥śī |
gōmēdakalpitānyēva tadvāsisadanāni ca || 23 ||
pakṣiṇaḥ stambhavaryāśca vr̥kṣā vāpyaḥ sarāṁsi ca |
gōmēdakalpitā ēva kuṅkumāruṇavigrahāḥ || 24 ||
tanmadhyasthā mahādēvyō dvātriṁśacchaktayaḥ smr̥tāḥ |
nānāśastrapraharaṇā gōmēdamaṇibhūṣitāḥ || 25 ||
pratyēkalōkavāsinyaḥ parivārya samantataḥ |
gōmēdasālē sannaddhā piśācavadanā nr̥pa || 26 ||
svarlōkavāsibhirnityaṁ pūjitāścakrabāhavaḥ |
krōdharaktēkṣaṇā bhindhi pacacchindhi dahēti ca || 27 ||
vadanti satataṁ vācaṁ yuddhōtsukahr̥dantarāḥ |
ēkaikasyā mahāśaktērdaśākṣauhiṇikā matā || 28 ||
sēnā tatrāpyēkaśaktirlakṣabrahmāṇḍanāśinī |
tādr̥śīnāṁ mahāsēnā varṇanīyā kathaṁ nr̥pa || 29 ||
rathānāṁ naiva gaṇānā vāhanānāṁ tathaiva ca |
sarvayuddhasamārambhastatra dēvyā virājatē || 30 ||
tāsāṁ nāmāni vakṣyāmi pāpanāśakarāṇi ca |
vidyāhrīpuṣṭayaḥ prajñā sinīvālī kuhūstathā || 31 ||
rudrā vīryā prabhā nandā pōṣiṇī r̥ddhidā śubhā |
kālarātrirmahārātrirbhadrakālī kapardinī || 32 ||
vikr̥tirdaṇḍimuṇḍinyau sēndukhaṇḍā śikhaṇḍinī |
niśumbhaśumbhamathinī mahiṣāsuramardinī || 33 ||
indrāṇī caiva rudrāṇī śaṅkarārdhaśarīriṇī |
nārī nārāyaṇī caiva triśūlinyapi pālinī || 34 ||
ambikā hlādinī paścādityēvaṁ śaktayaḥ smr̥tāḥ |
yadyētāḥ kupitā dēvyastadā brahmāṇḍanāśanam || 35 ||
parājayō na caitāsāṁ kadācitkvacidasti hi |
gōmēdakamayādagrē sadvajramaṇinirmitaḥ || 36 ||
daśayōjanatuṅgō:’sau gōpuradvārasamyutaḥ |
kapāṭaśr̥ṅkhalābaddhō navavr̥kṣasamujjvalaḥ || 37 ||
sālastanmadhyabhūmyādi sarvaṁ hīramayaṁ smr̥tam |
gr̥hāṇi vīthayō rathyā mahāmārgāṅgaṇāni ca || 38 ||
vr̥kṣālavālataravaḥ sāraṅgā api tādr̥śāḥ |
dīrghikāśrēṇayō vāpyastaḍāgāḥ kūpasamyutāḥ || 39 ||
tatra śrībhuvanēśvaryā vasanti paricārikāḥ |
ēkaikā lakṣadāsībhiḥ sēvitā madagarvitāḥ || 40 ||
tālavr̥ntadharāḥ kāściccaṣakāḍhyakarāmbujāḥ |
kāścittāmbūlapātrāṇi dhārayantyō:’tigarvitāḥ || 41 ||
kāścittacchatradhāriṇyaścāmarāṇāṁ vidhārikāḥ |
nānāvastradharāḥ kāścitkāścitpuṣpakarāmbujāḥ || 42 ||
nānādarśakarāḥ kāścitkāścitkuṅkumalēpanam |
dhārayantyaḥ kajjalaṁ ca sindūracaṣakaṁ parāḥ || 43 ||
kāściccitrakanirmātryaḥ pādasaṁvāhanē ratāḥ |
kāścittu bhūṣākāriṇyō nānābhūṣādharāḥ parāḥ || 44 ||
puṣpabhūṣaṇanirmātryaḥ puṣpaśr̥ṅgārakārikāḥ |
nānāvilāsacaturā bahvya ēvaṁ vidhāḥ parāḥ || 45 ||
nibaddhaparidhānīyā yuvatyaḥ sakalā api |
dēvīkr̥pālēśavaśāttucchīkr̥tajagattrayāḥ || 46 ||
ētā dūtyaḥ smr̥tā dēvyaḥ śr̥ṅgāramadagarvitāḥ |
tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama || 47 ||
anaṅgarūpā prathamāpyanaṅgamadanā parā |
tr̥tīyā tu tataḥ prōktā sundarī madanāturā || 48 ||
tatō bhuvanavēgā syāttathā bhuvanapālikā |
syātsarvaśiśirānaṅgavadanānaṅgamēkhalā || 49 ||
vidyuddāmasamānāṅgyaḥ kvaṇatkāñcīguṇānvitāḥ |
raṇanmañjīracaraṇā bahirantaritastataḥ || 50 ||
dhāvamānāstu śōbhantē sarvā vidyullatōpamāḥ |
kuśalāḥ sarvakāryēṣu vētrahastāḥ samantataḥ || 51 ||
aṣṭadikṣu tathaitāsāṁ prākārādbahirēva ca |
sadanāni virājantē nānāvāhanahētibhiḥ || 52 ||
vajrasālādagrabhāgē sālō vaidūryanirmitaḥ |
daśayōjanatuṅgō:’sau gōpuradvārabhūṣitaḥ || 53 ||
vaidūryabhūmiḥ sarvāpi gr̥hāṇi vividhāni ca |
vīthyō rathyā mahāmārgāḥ sarvē vaidūryanirmitāḥ || 54 ||
vāpīkūpataḍāgāśca sravantīnāṁ taṭāni ca |
vālukā caiva sarvāpi vaidūryamaṇinirmitā || 55 ||
tatrāṣṭadikṣu paritō brāhmyādīnāṁ ca maṇḍalam |
nijairgaṇaiḥ parivr̥taṁ bhrājatē nr̥pasattama || 56 ||
pratibrahmāṇḍamātr̥̄ṇāṁ tāḥ samaṣṭaya īritāḥ |
brāhmī māhēśvarī caiva kaumārī vaiṣṇavī tathā || 57 ||
vārāhī ca tathēndrāṇī cāmuṇḍāḥ sapta mātaraḥ |
aṣṭamī tu mahālakṣmīrnāmnā prōktāstu mātaraḥ || 58 ||
brahmarudrādidēvānāṁ samākārāstu tāḥ smr̥tāḥ |
jagatkalyāṇakāriṇyaḥ svasvasēnāsamāvr̥tāḥ || 59 ||
tatsālasya caturdvārṣu vāhanāni mahēśituḥ |
sajjāni nr̥patē santi sālaṅkārāṇi nityaśaḥ || 60 ||
dantinaḥ kōṭiśō vāhāḥ kōṭiśaḥ śibikāstathā |
haṁsāḥ siṁhāśca garuḍā mayūrā vr̥ṣabhāstathā || 61 ||
tairyuktāḥ syandanāstadvatkōṭiśō nr̥panandana |
pārṣṇigrāhasamāyuktā dhvajairākāśacumbinaḥ || 62 ||
kōṭiśastu vimānāni nānācihnānvitāni ca |
nānāvāditrayuktāni mahādhvajayutāni ca || 63 ||
vaidūryamaṇisālasyāpyagrē sālaḥ paraḥ smr̥taḥ |
daśayōjanatuṅgō:’sāvindranīlāśmanirmitaḥ || 64 ||
tanmadhyabhūstathā vīthyō mahāmārgā gr̥hāṇi ca |
vāpīkūpataḍāgāśca sarvē tanmaṇinirmitāḥ || 65 ||
tatra padmaṁ tu samprōktaṁ bahuyōjana vistr̥tam |
ṣōḍaśāraṁ dīpyamānaṁ sudarśanamivāparam || 66 ||
tatra ṣōḍaśaśaktīnāṁ sthānāni vividhāni ca |
sarvōpaskarayuktāni samr̥ddhāni vasanti hi || 67 ||
tāsāṁ nāmāni vakṣyāmi śr̥ṇu mē nr̥pasattama |
karālī vikarālī ca tathōmā ca sarasvatī || 68 ||
śrī durgōṣā tathā lakṣmīḥ śrutiścaiva smr̥tirdhr̥tiḥ |
śraddhā mēdhā matiḥ kāntirāryā ṣōḍaśaśaktayaḥ || 69 ||
nīlajīmūtasaṅkāśāḥ karavālakarāmbujāḥ |
samāḥ khēṭakadhāriṇyō yuddhōpakrāntamānasāḥ || 70 ||
sēnānyaḥ sakalā ētāḥ śrīdēvyā jagadīśituḥ |
pratibrahmāṇḍasaṁsthānāṁ śaktīnāṁ nāyikāḥ smr̥tāḥ || 71 ||
brahmāṇḍakṣōbhakāriṇyō dēvī śaktyupabr̥ṁhitāḥ |
nānārathasamārūḍhā nānāśaktibhiranvitāḥ || 72 ||
ētatparākramaṁ vaktuṁ sahasrāsyō:’pi na kṣamaḥ |
indranīlamahāsālādagrē tu bahuvistr̥taḥ || 73 ||
muktāprākāra uditō daśayōjanadairghyavān |
madhyabhūḥ pūrvavatprōktā tanmadhyē:’ṣṭadalāmbujam || 74 ||
muktāmaṇigaṇākīrṇaṁ vistr̥taṁ tu sakēsaram |
tatra dēvīsamākārā dēvyāyudhadharāḥ sadā || 75 ||
samprōktā aṣṭamantriṇyō jagadvārtāprabōdhikāḥ |
dēvīsamānabhōgāstā iṅgitajñāstu paṇḍitāḥ || 76 ||
kuśalāḥ sarvakāryēṣu svāmikāryaparāyaṇāḥ |
dēvyabhiprāyabōdhyastāścaturā atisundarāḥ || 77 ||
nānāśaktisamāyuktāḥ pratibrahmāṇḍavartinām |
prāṇināṁ tāḥ samācāraṁ jñānaśaktyā vidanti ca || 78 ||
tāsāṁ nāmāni vakṣyāmi mattaḥ śr̥ṇu nr̥pōttama |
anaṅgakusumā prōktāpyanaṅgakusumāturā || 79 ||
anaṅgamadanā tadvadanaṅgamadanāturā |
bhuvanapālā gaganavēgā caiva tataḥ param || 80 ||
śaśirēkhā ca gaganarēkhā caiva tataḥ param |
pāśāṅkuśavarābhītidharā aruṇavigrahāḥ || 81 ||
viśvasambandhinīṁ vārtāṁ bōdhayanti pratikṣaṇam |
muktāsālādagrabhāgē mahāmārakatōḥ || 82 ||
sālōttamaḥ samuddiṣṭō daśayōjanadairghyavān |
nānāsaubhāgyasamyuktō nānābhōgasamanvitaḥ || 83 ||
madhyabhūstādr̥śī prōktā sadanāni tathaiva ca |
ṣaṭkōṇamatra vistīrṇaṁ kōṇasthā dēvatāḥ śr̥ṇuḥ || 84 ||
pūrvakōṇē caturvaktrō gāyatrīsahitō vidhiḥ |
kuṇḍikākṣaguṇābhītidaṇḍāyudhadharaḥ paraḥ || 85 ||
tadāyudhadharā dēvī gāyatrī paradēvatā |
vēdāḥ sarvē mūrtimantaḥ śāstrāṇi vividhāni ca || 86 ||
smr̥tayaśca purāṇāni mūrtimanti vasanti hi |
yē brahmavigrahāḥ santi gāyatrīvigrahāśca yē || 87 ||
vyāhr̥tīnāṁ vigrahāśca tē nityaṁ tatra santi hi |
rakṣaḥkōṇē śaṅkhacakragadāmbujakarāmbujā || 88 ||
sāvitrī vartatē tatra mahāviṣṇuśca tādr̥śaḥ |
yē viṣṇuvigrahāḥ santi matsyakūrmādayō:’khilāḥ || 89 ||
sāvitrīvigrahā yē ca tē sarvē tatra santi hi |
vāyukōṇē paraśvakṣamālābhayavarānvitaḥ || 90 ||
mahārudrō vartatē:’tra sarasvatyapi tādr̥śī |
yē yē tu rudrabhēdāḥ syurdakṣiṇāsyādayō nr̥pa || 91 ||
gaurībhēdāśca yē sarvē tē tatra nivasanti hi |
catuḥṣaṣṭyāgamā yē ca yē cānyē:’pyāgamāḥ smr̥tāḥ || 92 ||
tē sarvē mūrtimantaśca tatraiva nivasanti hi |
agnikōṇē ratnakumbhaṁ tathā maṇikaraṇḍakam || 93 ||
dadhānō nijahastābhyāṁ kubērō dhanadāyakaḥ |
nānāvīthīsamāyuktō mahālakṣmīsamanvitaḥ || 94 ||
dēvyā nidhipatistvāstē svaguṇaiḥ parivēṣṭitaḥ |
vāruṇē tu mahākōṇē madanō ratisamyutaḥ || 95 ||
pāśāṅkuśadhanurbāṇadharō nityaṁ virājatē |
śr̥ṅgārā mūrtimantastu tatra sannihitāḥ sadā || 96 ||
īśānakōṇē vighnēśō nityaṁ puṣṭisamanvitaḥ |
pāśāṅkuśadharō vīrō vighnahartā virājatē || 97 ||
vibhūtayō gaṇēśasya yā yāḥ santi nr̥pōttama |
tāḥ sarvā nivasantyatra mahaiśvaryasamanvitāḥ || 98 ||
pratibrahmāṇḍasaṁsthānāṁ brahmādīnāṁ samaṣṭayaḥ |
ētē brahmādayaḥ prōktāḥ sēvantē jagadīśvarīm || 99 ||
mahāmārakatasyāgrē śatayōjanadairghyavān |
pravālasālō:’styaparaḥ kuṅkumāruṇavigrahaḥ || 100 ||
madhyabhūstādr̥śī prōktā sadanāni ca pūrvavat |
tanmadhyē pañcabhūtānāṁ svāminyaḥ pañca santi ca || 101 ||
hr̥llēkhā gaganā raktā caturthī tu karālikā |
mahōcchuṣmā pañcamī ca pañcabhūtasamaprabhāḥ || 102 ||
pāśāṅkuśavarābhītidhāriṇyō:’mitabhūṣaṇāḥ |
dēvīsamānavēṣāḍhyā navayauvanagarvitāḥ || 103 ||
pravālasālādagrē tu navaratnavinirmitaḥ |
bahuyōjanavistīrṇō mahāsālō:’sti bhūmipa || 104 ||
tatra cāmnāyadēvīnāṁ sadanāni bahūnyapi |
navaratnamayānyēva taḍāgāśca sarāṁsi ca || 105 ||
śrīdēvyā yē:’vatārāḥ syustē tatra nivasanti hi |
mahāvidyā mahābhēdāḥ santi tatraiva bhūmipa || 106 ||
nijāvaraṇadēvībhirnijabhūṣaṇavāhanaiḥ |
sarvadēvyō virājantē kōṭisūryasamaprabhāḥ || 107 ||
saptakōṭimahāmantradēvatāḥ santi tatra hi |
navaratnamayādagrē cintāmaṇigr̥haṁ mahat || 108 ||
tatratyaṁ vastumātraṁ tu cintāmaṇivinirmitam |
sūryōdgārōpalaistadvaccandrōdgārōpalaistathā || 109 ||
vidyutprabhōpalaiḥ stambhāḥ kalpitāstu sahasraśaḥ |
yēṣāṁ prabhābhirantaḥsthaṁ vastu kiñcinna dr̥śyatē || 110 ||
iti śrīmaddēvībhāgavatē mahāpurāṇē dvādaśaskandhē padmarāgādimaṇivinirmitaprākāravarṇanaṁ nāmaikādaśō:’dhyāyaḥ |
maṇidvīpavarṇanam (dēvībhāgavatam) – 3 >>
See more śrī lalitā stotras for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.