Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
asya śrī kirāta vārāhī stōtra mahāmantrasya dūrvāsō bhagavān r̥ṣiḥ, anuṣṭup chandaḥ, śrīkirātavārāhī mudrārūpiṇī dēvatā, huṁ bījaṁ, raṁ śaktiḥ, klīṁ kīlakaṁ,mama sarvaśatrukṣayārthaṁ śrīkirātavārāhīstōtrajapē viniyōgaḥ |
ugrarūpāṁ mahādēvīṁ śatrunāśanatatparām |
krūrāṁ kirātavārāhīṁ vandē:’haṁ kāryasiddhayē || 1 ||
svāpahīnāṁ madālasyāmapramattāmatāmasīm |
daṁṣṭrākarālavadanāṁ vikr̥tāsyāṁ mahāravām || 2 ||
ūrdhvakēśīmugradharāṁ sōmasūryāgnilōcanām |
lōcanāgnisphuliṅgādyairbhasmīkr̥tvājagattrayam || 3 ||
jagattrayaṁ mōdayantīmaṭ-ṭahāsairmuhurmuhuḥ |
khaḍgaṁ ca musalaṁ caiva pāśaṁ śōṇitapātrakam || 4 ||
dadhatīṁ pañcaśākhaiḥ svaiḥ svarṇābharaṇabhūṣitām |
guñjāmālāṁ śaṅkhamālāṁ nānāratnavibhūṣitām || 5 ||
vairipatnīkaṇṭhasūtracchēdanakṣurarūpiṇīm |
krōdhōddhatāṁ prajāhantr̥ kṣurikēvasthitāṁ sadā || 6 ||
jitarambhōruyugalāṁ ripusaṁhāratāṇḍavīm |
rudraśaktiṁ parāṁ vyaktāmīśvarīṁ paradēvatām || 7 ||
vibhajya kaṇṭhadaṁṣṭrābhyāṁ pibantīmasr̥jaṁ ripōḥ |
gōkaṇṭhamiva śārdūlō gajakaṇṭhaṁ yathā hariḥ || 8 ||
kapōtāyāśca vārāhī patatyaśanayā ripau |
sarvaśatruṁ ca śuṣyantī kampantī sarvavyādhayaḥ || 9 ||
vidhiviṣṇuśivēndrādyā mr̥tyubhītiparāyaṇāḥ |
ēvaṁ jagattrayakṣōbhakārakakrōdhasamyutām || 10 ||
sādhakānāṁ puraḥ sthitvā pravadantīṁ muhurmuhuḥ |
pracarantīṁ bhakṣayāmi tapaḥ sādhakatē ripūn || 11 ||
tēpi yānō brahmajihvā śatrumāraṇatatparām |
tvagasr̥ṅmāṁsamēdōsthimajjāśuklāni sarvadā || 12 ||
bhakṣayantīṁ bhaktaśatrōracirātprāṇahāriṇīm |
ēvaṁ vidhāṁ mahādēvīṁ yācēhaṁ śatrupīḍanam || 13 ||
śatrunāśanarūpāṇi karmāṇi kuru pañcami |
sarvaśatruvināśārthaṁ tvāmahaṁ śaraṇaṁ gataḥ || 14 ||
tasmādavaśyaṁ śatrūṇāṁ vārāhi kuru nāśanam |
pātumicchāmi vārāhi dēvi tvaṁ ripukarmataḥ || 15 ||
mārayāśu mahādēvī tatkathāṁ tēna karmaṇā |
āpadaḥ śatrubhūtāyā grahōtthā rājakāśca yāḥ || 16 ||
nānāvidhāśca vārāhi stambhayāśu nirantaram |
śatrugrāmagr̥hāndēśānrāṣṭrānyapi ca sarvadā || 17 ||
uccāṭayāśu vārāhi vr̥kavatpramathāśu tān |
amukāmukasañjñāṁśca śatrūṇāṁ ca parasparam || 18 ||
vidvēṣaya mahādēvi kurvantaṁ mē prayōjanam |
yathā naśyanti ripavastathā vidvēṣaṇaṁ kuru || 19 ||
yasmin kālē ripustambhaṁ bhakṣaṇāya samarpitam |
idānīmēva vārāhi bhuṅkṣvēdaṁ kālamr̥tyuvat || 20 ||
māṁ dr̥ṣṭvā yē janā nityaṁ vidvēṣanti hasanti ca |
dūṣayanti ca nindanti vārāhyētān pramāraya || 21 ||
hantu tē musalaḥ śatrūn aśanēḥ patanādiva |
śatrudēhān halaṁ tīkṣṇaṁ karōtu śakalīkr̥tān || 22 ||
hantu gātrāṇi śatrūṇāṁ daṁṣṭrā vārāhi tē śubhē |
siṁhadaṁṣṭraiḥ pādanakhairhatvā śatrūn suduḥsahān || 23 ||
pādairnipīḍya śatrūṇāṁ gātrāṇi mahiṣō yathā |
tāṁstāḍayantī śr̥ṅgābhyāṁ ripuṁ nāśaya mēdhunā || 24 ||
kimuktairbahubhirvākyairacirācchatrunāśanam |
kuru vaśyaṁ kuru kuru vārāhī bhaktavatsalē || 25 ||
ētatkirātavārāhyaṁ stōtramāpannivāraṇam |
mārakaṁ sarvaśatrūṇāṁ sarvābhīṣṭaphalapradam || 26 ||
trisandhyaṁ paṭhatē yastu stōtrōkta phalamaśnutē |
musalēnātha śatrūṁśca mārayanti smaranti yē || 27 ||
tārkṣyārūḍhāṁ suvarṇābhāṁ japēttēṣāṁ na saṁśayaḥ |
acirāddustaraṁ sādhyaṁ hastēnākr̥ṣya dīyatē || 28 ||
ēvaṁ dhyāyējjapēddēvīmākarṣaṇaphalaṁ labhēt |
aśvārūḍhāṁ raktavarṇāṁ raktavastrādyalaṅkr̥tām || 29 ||
ēvaṁ dhyāyējjapēddēvīṁ janavaśyamāpnuyāt |
daṁṣṭrādhr̥tabhujāṁ nityaṁ prāṇavāyuṁ prayacchati || 30 ||
dūrvāsyāṁ saṁsmarēddēvīṁ bhūlābhaṁ yāti buddhimān |
sakalēṣṭārthadā dēvī sādhakastatra durlabhaḥ || 31 ||
iti śrī kirātavārāhī stōtram |
See more śrī vārāhī stōtrāṇi for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.