Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
ēkārṇavē:’smin jagati pralīnē
daityau harirbrahmavadhōdyatau tau |
jaghāna dēvi tvadanugrahēṇa
tvadicchayaivāgamadatra rudraḥ || 9-1 ||
ēkō vimānastarasā:’:’gataḥ khā-
-ttrimūrtyavijñātagatistvadīyaḥ |
tvatprēritā āruruhustamētē
sa cōtpatan vyōmni cacāra śīghram || 9-2 ||
vaimānikāścōdgatayaḥ saśakraṁ
divaṁ sapadmōdbhavasatyalōkam |
sarudrakailāsamamī saviṣṇu-
-vaikuṇṭhamapyutpulakā apaśyan || 9-3 ||
adr̥ṣṭapūrvānitarāṁstrimūrtīn
sthānāni tēṣāmapi dr̥ṣṭavantaḥ |
trimūrtayastē ca vimōhamāpuḥ
prāptō vimānaśca sudhāsamudram || 9-4 ||
tvadbhrūlatālōlataraṅgamālaṁ
tvadīyamandasmitacāruphēnam |
tvanmañjumañjīramr̥dusvanāḍhyaṁ
tvatpādayugmōpamasaukhyadaṁ ca || 9-5 ||
tanmadhyatastē dadr̥śurvicitra-
-prākāranānādrulatāparītam |
sthānaṁ maṇidvīpamadr̥ṣṭapūrvaṁ
kramācchivē tvāṁ ca sakhīsamētām || 9-6 ||
jñātvā drutaṁ tvāṁ harirāha dhāta-
-strinētra dhanyā vayamadya nūnam |
sudhāsamudrō:’yamanalpapuṇyaiḥ
prāpyā jaganmātr̥nivāsabhūmiḥ || 9-7 ||
sā dr̥śyatē rāgijanairadr̥śyā
mañcē niṣaṇṇā bahuśaktiyuktā |
ēṣaiva dr̥k sarvamidaṁ ca dr̥śya-
-mahēturēṣā khalu sarvahētuḥ || 9-8 ||
bālaḥ śayānō vaṭapatra ēka
ēkārṇavē:’paśyamimāṁ smitāsyām |
yayaiva mātrā parilālitō:’ha-
-mēnāṁ samastārtiharāṁ vrajēma || 9-9 ||
rudhyāmahē dvāri yadi stuvāma-
-statra sthitā ēva vayaṁ mahēśīm |
ityacyutēnābhihitē vimāna-
-stvadgōpuradvāramavāpa dēvi || 9-10 ||
āyāmyahaṁ cittanirōdharūpa-
-vimānatastē padamadvitīyam |
na kēnacidruddhagatō bhavāni
tvāmēva mātaḥ śaraṇaṁ vrajāmi || 9-11 ||
daśama daśakam (10) – śaktipradānam >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.