Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
purā surā varṣaśataṁ raṇēṣu
nirantarēṣu tvadanugrahēṇa |
vijitya daityān jananīmapi tvāṁ
vismr̥tya dr̥ptā nitarāṁ babhūvuḥ || 32-1 ||
mayaiva daityā balavattarēṇa
hatā na cānyairiti śakramukhyāḥ |
dēvā abhūvannatidarpavanta-
-stvaṁ dēvi cāntaḥ kuruṣē sma hāsam || 32-2 ||
taccittadarpāsuranāśanāya
tējōmayaṁ yakṣavapurdadhānā |
tvaṁ nātidūrē svayamāvirāsī-
-stvāṁ vāsavādyā dadr̥śuḥ suraughāḥ || 32-3 ||
sadyaḥ kilāśaṅkyata tairidaṁ kiṁ
māyā:’:’surī vēti tatō maghōnā |
agnirniyuktō bhavatīmavāptaḥ
pr̥ṣṭastvayā kō:’si kutō:’si cēti || 32-4 ||
sa cāha sarvairviditō:’gnirasmi
mayyēva tiṣṭhatyakhilaṁ jagacca |
śaknōmi dagdhuṁ sakalaṁ havirbhu-
-ṅmadvīryatō daityagaṇā jitāśca || 32-5 ||
itīritā śuṣkatr̥ṇaṁ tvamēkaṁ
purō nidhāyāttha dahaitadāśu |
ēvaṁ jvalannagniridaṁ ca dagdhuṁ
kurvan prayatnaṁ na śaśāka mattaḥ || 32-6 ||
sa naṣṭagarvaḥ sahasā nivr̥tta-
-statō:’nilō vajrabhr̥tā niyuktaḥ |
tvāṁ prāptavānagnivadēva pr̥ṣṭō
dēvi svamāhātmyavacō babhāṣē || 32-7 ||
māṁ mātariśvānamavēhi sarvē
vyāpāravantō hi mayaiva jīvāḥ |
na prāṇinaḥ santi mayā vinā ca
gr̥hṇāmi sarvaṁ calayāmi viśvam || 32-8 ||
ityuktamākarṇya tr̥ṇaṁ tadēva
pradarśya caitaccalayētyabhāṇīḥ |
prabhañjanastatsa ca karma kartu-
-maśakta ēvāstamadō nivr̥ttaḥ || 32-9 ||
athātimānī śatamanyuranta-
-ragniṁ ca vāyuṁ ca hasannavāpa |
tvāṁ yakṣarūpāṁ sahasā tirō:’bhūḥ
sō:’dahyatāntaḥ svalaghutvabhītyā || 32-10 ||
atha śrutākāśavacō:’nusārī
hrīṅkāramantraṁ sa cirāya japtvā |
paśyannumāṁ tvāṁ karuṇāśrunētrāṁ
nanāma bhaktyā śithilābhimānaḥ || 32-11 ||
jñānaṁ paraṁ tvanmukhataḥ sa labdhvā
kr̥tāñjalirnamraśirā nivr̥ttaḥ |
sarvāmarēbhyaḥ pradadau tatastē
sarvaṁ tvadicchāvaśagaṁ vyajānan || 32-12 ||
tataḥ surā dambhavimuktimāpu-
-rbhavantu martyāśca vinamraśīrṣāḥ |
anyōnyasāhāyyakarāśca sarvē
mā yuddhavārtā bhuvanatrayē:’stu || 32-13 ||
tvadicchayā sūryaśaśāṅkavahni-
-vāyvādayō dēvi surāḥ svakāni |
karmāṇi kurvanti na tē svatantrā-
-stasyai namastē:’stu mahānubhāvē || 32-14 ||
trayastriṁśa daśakam (33) – gautama kathā >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.