Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
rājā purā:’:’sit surathābhidhānaḥ
svārōciṣē caitrakulāvataṁsaḥ |
manvantarē satyaratō vadānyaḥ
samyakprajāpālanamātraniṣṭhaḥ || 26-1 ||
vīrō:’pi daivātsamarē sa kōlā-
-vidhvaṁsibhiḥ śatrubalairjitaḥ san |
tyaktvā svarājyaṁ vanamētya śāntaṁ
sumēdhasaṁ prāpa muniṁ śaraṇyam || 26-2 ||
tapōvanaṁ nirbhayamāvasan dru-
-cchāyāśritaḥ śītalavātapr̥ktaḥ |
sa ēkadā rājyagr̥hādicintā-
-paryākulaḥ kañcidapaśyadārtam || 26-3 ||
rājā tamūcē surathō:’smi nāmnā
jitō:’ribhirbhraṣṭavibhūtijālaḥ |
gr̥hādicintāmathitāntaraṅgaḥ
kutō:’si kastvaṁ vada māṁ samastam || 26-4 ||
śrutvēti sa pratyavadatsamādhi-
-nāmā:’smi vaiśyō hr̥tasarvavittaḥ |
patnīsutādyaiḥ svagr̥hānnirasta-
-stathā:’pi sōtkaṇṭhamimān smarāmi || 26-5 ||
anēna sākaṁ surathō vinītō
muniṁ praṇamyāha samadhināmā |
gr̥hānnirastō:’pi gr̥hādicintāṁ
karōti sōtkaṇṭhamayaṁ maharṣē || 26-6 ||
brahmaiva satyaṁ paramadvitīyaṁ
mithyā jagatsarvamidaṁ ca jānē |
tathā:’pi māṁ bādhata ēva rājya-
-gr̥hādicintā vada tasya hētum || 26-7 ||
ūcē tapasvī śr̥ṇu bhūpa māyā
sarvasya hētuḥ saguṇā:’guṇā sā |
bandhaṁ ca mōkṣaṁ ca karōti saiva
sarvē:’pi māyāvaśagā bhavanti || 26-8 ||
jñānaṁ harērasti vidhēśca kintu
kvacitkadācinmilitau mithastau |
vimōhitau kastvamarē nu kastva-
-mēvaṁ vivādaṁ kila cakratuḥ sma || 26-9 ||
jñānaṁ dvidhaikaṁ tvaparōkṣamanya-
-tparōkṣamapyētadavēhi rājan |
ādyaṁ mahēśyāḥ kr̥payā viraktyā
bhaktyā mahatsaṅgamataśca labhyam || 26-10 ||
ya ētadāpnōti sa sarvamuktō
dvēṣaśca rāgaśca na tasya bhūpa |
jñānaṁ dvitīyaṁ khalu śāstravākya-
-vicāratō buddhimataiva labhyam || 26-11 ||
śamādihīnō na ca śāstravākya-
-vicāramātrēṇa vimuktimēti |
dēvyāḥ kaṭākṣairlabhatē ca bhuktiṁ
muktiṁ ca sā kēvalabhaktigamyā || 26-12 ||
sampūjya tāṁ sākamanēna durgāṁ
kr̥tvā prasannāṁ svahitaṁ labhasva |
śrutvā munērvākyamubhau mahēśi
tvāṁ pūjayāmāsaturiddhabhaktyā || 26-13 ||
varṣadvayāntē bhavatīṁ samīkṣya
svapnē satōṣāvapi tāvatr̥ptau |
didr̥kṣayā jāgrati cāpi bhaktā-
-vācēraturdvau kaṭhinavratāni || 26-14 ||
varṣatrayāntē sumukhīṁ prasannāṁ
tvāṁ vīkṣya tau tuṣṭuvatuḥ prahr̥ṣṭau |
daivātsamādhistvadanugrahēṇa
labdhvā paraṁ jñānamavāpa muktim || 26-15 ||
bhōgāviraktaḥ surathastu śīghraṁ
niṣkaṇṭakaṁ rājyamavāpa bhūyaḥ |
manvantarē bhūpatiraṣṭamē sa
sāvarṇināmā ca manurbabhūva || 26-16 ||
tvaṁ bhuktikāmāya dadāsi bhōgaṁ
mumukṣavē saṁsr̥timōcanaṁ ca |
kiñcinna pr̥cchāmi paraṁ vimūḍhō
namāmi tē pādasarōjayugmam || 26-17 ||
saptaviṁśa daśakam (27) – śatākṣyavatāram >>
See dēvī nārāyaṇīyam for chanting.
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.