Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
śriyaḥpatirgōmalamūtragandhi-
-nyastaprabhō gōpakulē viṣaṇṇaḥ |
kr̥ṣṇābhidhō vatsabakādibhītō
rudan sadā dēvī nināya bālyam || 22-1 ||
haiyaṅgavīṇaṁ mathitaṁ payaśca
gōpīrvilajjaḥ satataṁ yayācē |
sa cāmbayā gōrasacauryacuñcu-
-rulūkhalē pāśavarēṇa baddhaḥ || 22-2 ||
vanēṣu bhīmātapaśuṣkagātrō
gāścārayan kaṇṭakaviddhapādaḥ |
vanyāmbupāyī phalamūlabhakṣī
dinē dinē glānimavāpa kr̥ṣṇaḥ || 22-3 ||
daivēna muktaḥ sa ca gōpadāsyā-
-dakrūranītō mathurāṁ praviṣṭaḥ |
kaṁsaṁ nihatyāpi hatābhilāṣa-
-statrōgrasēnasya babhūva dāsaḥ || 22-4 ||
dr̥ṣṭvā jarāsandhacamūṁ bhayēna
sa bandhumitrō mathurāṁ vihāya |
dhāvan kathañcidbahudurgamārtaḥ
sa dvārakādvīpapuraṁ vivēśa || 22-5 ||
sa rukmiṇīṁ jāmbavatīṁ ca bhāmāṁ
kanyāstathā dvyaṣṭasahasramanyāḥ |
samudvahan sasmitanarmalāpaḥ
krīḍāmr̥gō:’bhūtsatataṁ vadhūnām || 22-6 ||
sa dasyuvr̥ttistridivājjahāra
bhāmāniyuktaḥ surapārijātam |
satyā ca taṁ gōvr̥ṣavatsarōṣaṁ
baddhvā tarau durvacasā:’bhyaṣiñcat || 22-7 ||
śrīnāradāyātithayē tayā sa
dattōtha muktō muninā ca nītaḥ |
tatastayā:’smai kanakaṁ pradāya
punargr̥hītastrapayā:’:’pa maunam || 22-8 ||
sūtīgr̥hādbhīṣmakajāsutē sa
pradyumnanāmnīśvari śambarēṇa |
hr̥tē śiśau nirmathitābhimāna
uccairudaṁstvāṁ śaraṇaṁ prapannaḥ || 22-9 ||
putrārthinīṁ jāmbavatīmaputrāṁ
sa tōṣayiṣyannupamanyuśiṣyaḥ |
muṇḍī ca daṇḍī ca śivasya śailē
mantraṁ japan ghōratapaścakāra || 22-10 ||
varēṇa bhargasya daśātmajān sā
prāsūta sarvā dayitāśca śaurēḥ |
tathaiva labdhvā sa sutāyutāni
sukhaṁ na lēbhē nijakarmadōṣāt || 22-11 ||
śāpādr̥ṣīṇāṁ dhr̥tarāṣṭrapatnyā-
-ścānyōnyavairēṇa kr̥tāhavēṣu |
sarvē hatā hanta kulaṁ yadūnāṁ
mahatpradagdhaṁ vanamagninēva || 22-12 ||
vyādhēṣuviddhō mr̥timāpa kr̥ṣṇaḥ
kuśasthalī cābdhijalāplutā:’bhūt |
hā jahrirē dasyubhirēnasā:’ṣṭā-
-vakrasya śāpēna yadustriyaśca || 22-13 ||
ēvaṁ hariḥ karmaphalānyabhuṅkta
na kō:’pi mucyēta ca karmabandhāt |
duḥkhaṁ tvabhaktasya sudussahaṁ syā-
-dbhaktasya tē tatsusahaṁ bhavēcca || 22-14 ||
jānāsyahaṁ tē padayōrabhaktō
bhaktō nu kiṁ vēti na caiva jānē |
tvaṁ sarvaśaktā kuru māṁ suśaktaṁ
sarvatra bhūyō:’pi śivē namastē || 22-15 ||
trayōviṁśa daśakam (23) – mahālakṣmyavatāram >>
See dēvī nārāyaṇīyam for chanting.
గమనిక (15-May) : "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" ప్రింటింగు పూర్తి అయినది. కొనుగోలు చేయుటకు ఈ లింకు క్లిక్ చేయండి - Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.