Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
uṣasi māgadhamaṅgalagāyanai-
-rjhaṭiti jāgr̥hi jāgr̥hi jāgr̥hi |
atikr̥pārdrakaṭākṣanirīkṣaṇai-
-rjagadidaṁ jagadamba sukhīkuru || 1 ||
kanakamayavitardiśōbhamānaṁ
diśi diśi pūrṇasuvarṇakumbhayuktam |
maṇimayamaṇṭapamadhyamēhi māta-
-rmayi kr̥payāśu samarcanaṁ grahītum || 2 ||
kanakakalaśaśōbhamānaśīrṣaṁ
jaladharalambi samullasatpatākam |
bhagavati tava saṁnivāsahētō-
-rmaṇimayamandiramētadarpayāmi || 3 ||
tapanīyamayī sutūlikā
kamanīyā mr̥dulōttaracchadā |
navaratnavibhūṣitā mayā
śibikēyaṁ jagadamba tē:’rpitā || 4 ||
kanakamayavitardisthāpitē tūlikāḍhyē
vividhakusumakīrṇē kōṭibālārkavarṇē |
bhagavati ramaṇīyē ratnasiṁhāsanē:’smi-
-nnupaviśa padayugmaṁ hēmapīṭhē nidhāya || 5 ||
maṇimauktikanirmitaṁ mahāntaṁ
kanakastambhacatuṣṭayēna yuktam |
kamanīyatamaṁ bhavāni tubhyaṁ
navamullōcamahaṁ samarpayāmi || 6 ||
dūrvayā sarasijānvitaviṣṇu-
-krāntayā ca sahitaṁ kusumāḍhyam |
padmayugmasadr̥śē padayugmē
pādyamētadurarīkuru mātaḥ || 7 ||
gandhapuṣpayavasarṣapadūrvā-
-samyutaṁ tilakuśākṣatamiśram |
hēmapātranihitaṁ saha ratnai-
-rarghyamētadurarīkuru mātaḥ || 8 ||
jalajadyutinā karēṇa jātī-
-phalatakkōlalavaṅgagandhayuktaiḥ |
amr̥tairamr̥tairivātiśītai-
-rbhagavatyācamanaṁ vidhīyatām || 9 ||
nihitaṁ kanakasya sampuṭē
pihitaṁ ratnapidhānakēna yat |
tadidaṁ jagadamba tē:’rpitaṁ
madhuparkaṁ janani pragr̥hyatām || 10 ||
ētaccampakatailamamba vividhaiḥ puṣpairmuhurvāsitaṁ
nyastaṁ ratnamayē suvarṇacaṣakē bhr̥ṅgairbhramadbhirvr̥tam |
sānandaṁ surasundarībhirabhitō hastairdhr̥taṁ tē mayā
kēśēṣu bhramarabhramēṣu sakalēṣvaṅgēṣu cālipyatē || 11 ||
mātaḥ kuṅkumapaṅkanirmitamidaṁ dēhē tavōdvartanaṁ
bhaktyāhaṁ kalayāmi hēmarajasā saṁmiśritaṁ kēsaraiḥ |
kēśānāmalakairviśōdhya viśadānkastūrikōdañcitaiḥ
snānaṁ tē navaratnakumbhasahitaiḥ saṁvāsitōṣṇōdakaiḥ || 12 ||
dadhidugdhaghr̥taiḥ samākṣikaiḥ
sitayā śarkarayā samanvitaiḥ |
snapayāmi tavāhamādarā-
-jjanani tvāṁ punaruṣṇavāribhiḥ || 13 ||
ēlōśīrasuvāsitaiḥ sakusumairgaṅgāditīrthōdakai-
-rmāṇikyāmalamauktikāmr̥tarasaiḥ svacchaiḥ suvarṇōdakaiḥ |
mantrānvaidikatāntrikānparipaṭhansānandamatyādarā-
-tsnānaṁ tē parikalpayāmi janani snēhāttvamaṅgīkuru || 14 ||
bālārkadyuti dāḍimīyakusumapraspardhi sarvōttamaṁ
mātastvaṁ paridhēhi divyavasanaṁ bhaktyā mayā kalpitam |
muktābhirgrathitaṁ sukañcukamidaṁ svīkr̥tya pītaprabhaṁ
taptasvarṇasamānavarṇamatulaṁ prāvarṇamaṅgīkuru || 15 ||
navaratnamayē mayārpitē
kamanīyē tapanīyapādukē |
savilāsamidaṁ padadvayaṁ
kr̥payā dēvi tayōrnidhīyatām || 16 ||
bahubhiragarudhūpaiḥ sādaraṁ dhūpayitvā
bhagavati tava kēśāṅkaṅkatairmārjayitvā |
surabhibhiraravindaiścampakaiścārcayitvā
jhaṭiti kanakasūtrairjūṭayanvēṣṭayāmi || 17 ||
sauvīrāñjanamidamamba cakṣuṣōstē
vinyastaṁ kanakaśalākayā mayā yat |
tannyūnaṁ malinamapi tvadakṣisaṅgāt
brahmēndrādyabhilaṣaṇīyatāmiyāya || 18 ||
mañjīrē padayōrnidhāya rucirāṁ vinyasya kāñcīṁ kaṭau
muktāhāramurōjayōranupamāṁ nakṣatramālāṁ galē |
kēyūrāṇi bhujēṣu ratnavalayaśrēṇīṁ karēṣu kramā-
-ttāṭaṅkē tava karṇayōrvinidadhē śīrṣē ca cūḍāmaṇim || 19 ||
dhammillē tava dēvi hēmakusumānyādhāya phālasthalē
muktārājivirājamānatilakaṁ nāsāpuṭē mauktikam |
mātarmauktikajālikāṁ ca kucayōḥ sarvāṅgulīṣūrmikāḥ
kaṭyāṁ kāñcanakiṅkiṇīrvinidadhē ratnāvataṁsaṁ śrutau || 20 ||
mātaḥ phālatalē tavātivimalē kāśmīrakastūrikā-
-karpūrāgarubhiḥ karōmi tilakaṁ dēhē:’ṅgarāgaṁ tataḥ |
vakṣōjādiṣu yakṣakardamarasaṁ siktvā ca puṣpadravaṁ
pādau candanalēpanādibhirahaṁ sampūjayāmi kramāt || 21 ||
ratnākṣataistvāṁ paripūjayāmi
muktāphalairvā rucirairaviddhaiḥ |
akhaṇḍitairdēvi yavādibhirvā
kāśmīrapaṅkāṅkitataṇḍulairvā || 22 ||
janani campakatailamidaṁ purō
mr̥gamadōpayutaṁ paṭavāsakam |
surabhigandhamidaṁ ca catuḥsamaṁ
sapadi sarvamidaṁ parigr̥hyatām || 23 ||
sīmantē tē bhagavati mayā sādaraṁ nyastamēta-
-tsindūraṁ mē hr̥dayakamalē harṣavarṣaṁ tanōti |
bālādityadyutiriva sadā lōhitā yasya kāntī-
-rantardhvāntaṁ harati sakalaṁ cētasā cintayaiva || 24 ||
mandārakundakaravīralavaṅgapuṣpai-
-stvāṁ dēvi santatamahaṁ paripūjayāmi |
jātījapāvakulacampakakētakādi-
-nānāvidhāni kusumāni ca tē:’rpayāmi || 25 ||
mālatīvakulahēmapuṣpikā-
-kāñcanārakaravīrakaitakaiḥ |
karṇikāragirikarṇikādibhiḥ
pūjayāmi jagadamba tē vapuḥ || 26 ||
pārijātaśatapatrapāṭalai-
-rmallikāvakulacampakādibhiḥ |
ambujaiḥ sukusumaiśca sādaraṁ
pūjayāmi jagadamba tē vapuḥ || 27 ||
lākṣāsaṁmilitaiḥ sitābhrasahitaiḥ śrīvāsasaṁmiśritaiḥ
karpūrākalitaiḥ śirairmadhuyutairgōsarpiṣā lōḍitaiḥ |
śrīkhaṇḍāgarugugguluprabhr̥tibhirnānāvidhairvastubhi-
-rdhūpaṁ tē parikalpayāmi janani snēhāttvamaṅgīkuru || 28 ||
ratnālaṅkr̥tahēmapātranihitairgōsarpiṣā lōḍitai-
-rdīpairdīrghatarāndhakārabhidurairbālārkakōṭiprabhaiḥ |
ātāmrajvaladujjvalapravilasadratnapradīpaistathā
mātastvāmahamādarādanudinaṁ nīrājayāmyuccakaiḥ || 29 ||
mātastvāṁ dadhidugdhapāyasamahāśālyannasantānikāḥ
sūpāpūpasitāghr̥taiḥ savaṭakaiḥ sakṣaudrarambhāphalaiḥ |
ēlājīrakahiṅgunāgaraniśākustumbharīsaṁskr̥taiḥ
śākaiḥ sākamahaṁ sudhādhikarasaiḥ santarpayāmyarcayan || 30 ||
sāpūpasūpadadhidugdhasitāghr̥tāni
susvādubhaktaparamānnapuraḥsarāṇi |
śākōllasanmaricijīrakabāhlikāni
bhakṣyāṇi bhuṅkṣva jagadamba mayārpitāni || 31 ||
kṣīramētadidamuttamōttamaṁ
prājyamājyamidamujjvalaṁ madhu |
mātarētadamr̥tōpamaṁ payaḥ
sambhramēṇa paripīyatāṁ muhuḥ || 32 ||
uṣṇōdakaiḥ pāṇiyugaṁ mukhaṁ ca
prakṣālya mātaḥ kaladhautapātrē |
karpūramiśrēṇa sakuṅkumēna
hastau samudvartaya candanēna || 33 ||
atiśītamuśīravāsitaṁ
tapanīyē kalaśē nivēśitam |
paṭapūtamidaṁ jitāmr̥taṁ
śuci gaṅgājalamamba pīyatām || 34 ||
jambvāmrarambhāphalasamyutāni
drākṣāphalakṣaudrasamanvitāni |
sanārikēlāni sadāḍimāni
phalāni tē dēvi samarpayāmi || 35 ||
kūśmāṇḍakōśātakisamyutāni
jambīranāraṅgasamanvitāni |
sabījapūrāṇi sabādarāṇi
phalāni tē dēvi samarpayāmi || 36 ||
karpūrēṇa yutairlavaṅgasahitaistakkōlacūrṇānvitaiḥ
susvādukramukaiḥ sagaurakhadiraiḥ susnigdhajātīphalaiḥ |
mātaḥ kaitakapatrapāṇḍurucibhistāmbūlavallīdalaiḥ
sānandaṁ mukhamaṇḍanārthamatulaṁ tāmbūlamaṅgīkuru || 37 ||
ēlālavaṅgādisamanvitāni
takkōlakarpūravimiśritāni |
tāmbūlavallīdalasamyutāni
pūgāni tē dēvi samarpayāmi || 38 ||
tāmbūlanirjitasutaptasuvarṇavarṇaṁ
svarṇāktapūgaphalamauktikacūrṇayuktam |
sauvarṇapātranihitaṁ khadirēna sārdhaṁ
tāmbūlamamba vadanāmburuhē gr̥hāṇa || 39 ||
mahati kanakapātrē sthāpayitvā viśālān
ḍamarusadr̥śarūpānbaddhagōdhūmadīpān |
bahughr̥tamatha tēṣu nyasya dīpānprakr̥ṣṭā-
-nbhuvanajanani kurvē nityamārārtikaṁ tē || 40 ||
savinayamatha datvā jānuyugmaṁ dharaṇyāṁ
sapadi śirasi dhr̥tvā pātramārārtikasya |
mukhakamalasamīpē tē:’mba sārthaṁ trivāraṁ
bhramayati mayi bhūyāttē kr̥pārdraḥ kaṭākṣaḥ || 41 ||
atha bahumaṇimiśrairmauktikaistvāṁ vikīrya
tribhuvanakamanīyaiḥ pūjayitvā ca vastraiḥ |
militavividhamuktāṁ divyamāṇikyayuktāṁ
janani kanakavr̥ṣṭiṁ dakṣiṇāṁ tē:’rpayāmi || 42 ||
mātaḥ kāñcanadaṇḍamaṇḍitamidaṁ pūrṇēndubimbaprabhaṁ
nānāratnaviśōbhihēmakalaśaṁ lōkatrayāhlādakam |
bhāsvanmauktikajālikāparivr̥taṁ prītyātmahastē dhr̥taṁ
chatraṁ tē parikalpayāmi śirasi tvaṣṭrā svayaṁ nirmitam || 43 ||
śaradindumarīcigauravarṇai-
-rmaṇimuktāvilasatsuvarṇadaṇḍaiḥ |
jagadamba vicitracāmaraistvā-
-mahamānandabharēṇa vījayāmi || 44 ||
mārtāṇḍamaṇḍalanibhō jagadamba yō:’yaṁ
bhaktyā mayā maṇimayō mukurō:’rpitastē |
pūrṇēndubimbaruciraṁ vadanaṁ svakīya-
-masminvilōkaya vilōlavilōcanē tvam || 45 ||
indrādayō natinatairmakuṭapradīpai-
-rnīrājayanti satataṁ tava pādapīṭham |
tasmādahaṁ tava samastaśarīramēta-
-nnīrājayāmi jagadamba sahasradīpaiḥ || 46 ||
priyagatiratituṅgō ratnapalyāṇayuktaḥ
kanakamayavibhūṣaḥ snigdhagambhīraghōṣaḥ |
bhagavati kalitō:’yaṁ vāhanārthaṁ mayā tē
turagaśatasamētō vāyuvēgasturaṅgaḥ || 47 ||
madhukaravr̥takumbhanyastasindūrarēṇuḥ
kanakakalitaghaṇṭākiṅkaṇīśōbhikaṇṭhaḥ |
śravaṇayugalacañcaccāmarō mēghatulyō
janani tava mudē syānmattamātaṅga ēṣaḥ || 48 ||
drutataraturagairvirājamānaṁ
maṇimayacakracatuṣṭayēna yuktam |
kanakamayamamuṁ vitānavantaṁ
bhagavati tē hi rathaṁ samarpayāmi || 49 ||
hayagajarathapattiśōbhamānaṁ
diśi diśi dundubhimēghanādayuktam |
atibahu caturaṅgasainyamēta-
-dbhagavati bhaktibharēṇa tē:’rpayāmi || 50 ||
parighīkr̥tasaptasāgaraṁ
bahusampatsahitaṁ mayāmba tē vipulam |
prabalaṁ dharaṇītalābhidhaṁ
dr̥ḍhadurgaṁ nikhilaṁ samarpayāmi || 51 ||
śatapatrayutaiḥ svabhāvaśītai-
-ratisaurabhyayutaiḥ parāgapītaiḥ |
bhramarīmukharīkr̥tairanantai-
-rvyajanaistvāṁ jagadamba vījayāmi || 52 ||
bhramaralulitalōlakuntalālī-
-vigalitamālyavikīrṇaraṅgabhūmiḥ |
iyamatirucirā naṭī naṭantī
tava hr̥dayē mudamātanōtu mātaḥ || 53 ||
mukhanayanavilāsalōlavēṇī-
-vilasitanirjitalōlabhr̥ṅgamālāḥ |
yuvajanasukhakāricārulīlā
bhagavati tē puratō naṭanti bālāḥ || 54 ||
bhramadalikulatulyālōladhammillabhārāḥ
smitamukhakamalōdyaddivyalāvaṇyapūrāḥ |
anupamitasuvēṣā vārayōṣā naṭanti
parabhr̥takalakaṇṭhyō dēvi dainyaṁ dhunōtu || 55 ||
ḍamaruḍiṇḍimajarjharajhallarī-
-mr̥duravadragaḍaddragaḍādayaḥ |
jhaṭiti jhāṅkr̥tajhāṅkr̥tajhāṅkr̥tai-
-rbahudayaṁ hr̥dayaṁ sukhayantu tē || 56 ||
vipañcīṣu saptasvarānvādayantya-
-stava dvāri gāyanti gandharvakanyāḥ |
kṣaṇaṁ sāvadhānēna cittēna mātaḥ
samākarṇaya tvaṁ mayā prārthitāsi || 57 ||
abhinayakamanīyairnartanairnartakīnāṁ
kṣaṇamapi ramayitvā cēta ētattvadīyam |
svayamahamaticitrairnr̥ttavāditragītai-
-rbhagavati bhavadīyaṁ mānasaṁ rañjayāmi || 58 ||
tava dēvi guṇānuvarṇanē
caturā nō caturānanādayaḥ |
tadihaikamukhēṣu jantuṣu
stavanaṁ kastava kartumīśvaraḥ || 59 ||
padē padē yatparipūjakēbhyaḥ
sadyō:’śvamēdhādiphalaṁ dadāti |
tatsarvapāpakṣaya hētubhūtaṁ
pradakṣiṇaṁ tē paritaḥ karōmi || 60 ||
raktōtpalāraktalatāprabhābhyāṁ
dhvajōrdhvarēkhākuliśāṅkitābhyām |
aśēṣabr̥ndārakavanditābhyāṁ
namō bhavānīpadapaṅkajābhyām || 61 ||
caraṇanalinayugmaṁ paṅkajaiḥ pūjayitvā
kanakakamalamālāṁ kaṇṭhadēśē:’rpayitvā |
śirasi vinihitō:’yaṁ ratnapuṣpāñjalistē
hr̥dayakamalamadhyē dēvi harṣaṁ tanōtu || 62 ||
atha maṇimayamañcakābhirāmē
kanakamayavitānarājamānē |
prasaradagarudhūpadhūpitē:’smi-
-nbhagavati bhavanē:’stu tē nivāsaḥ || 63 ||
ētasminmaṇikhacitē suvarṇapīṭhē
trailōkyābhayavaradau nidhāya hastau |
vistīrṇē mr̥dulatarōttaracchadē:’smi-
-nparyaṅkē kanakamayē niṣīda mātaḥ || 64 ||
tava dēvi sarōjacihnayōḥ
padayōrnirjitapadmarāgayōḥ |
atiraktatarairalaktakaiḥ
punaruktāṁ racayāmi raktatām || 65 ||
atha mātaruśīravāsitaṁ
nijatāmbūlarasēna rañjitam |
tapanīyamayē hi paṭ-ṭakē
mukhagaṇḍūṣajalaṁ vidhīyatām || 66 ||
kṣaṇamatha jagadamba mañcakē:’smi-
-nmr̥dutalatūlikayā virājamānē |
atirahasi mudā śivēna sārdhaṁ
sukhaśayanaṁ kuru tatra māṁ smarantī || 67 ||
muktākundēndugaurāṁ maṇimayamakuṭāṁ ratnatāṭaṅkayuktā-
-makṣasrakpuṣpahastāmabhayavarakarāṁ candracūḍāṁ trinētrām |
nānālaṅkārayuktāṁ suramakuṭamaṇidyōtitasvarṇapīṭhāṁ
sānandāṁ suprasannāṁ tribhuvanajananīṁ cētasā cintayāmi || 68 ||
ēṣā bhaktyā tava viracitā yā mayā dēvi pūjā
svīkr̥tyaināṁ sapadi sakalānmē:’parādhān kṣamasva |
nyūnaṁ yattattava karuṇayā pūrṇatāmētu sadyaḥ
sānandaṁ mē hr̥dayakamalē tē:’stu nityaṁ nivāsaḥ || 69 ||
pūjāmimāṁ yaḥ paṭhati prabhātē
madhyāhnakālē yadi vā pradōṣē |
dharmārthakāmānpuruṣō:’bhyupaiti
dēhāvasānē śivabhāvamēti || 70 ||
pūjāmimāṁ paṭhēnnityaṁ pūjāṁ kartumanīśvaraḥ |
pūjāphalamavāpnōti vāñchitārthaṁ ca vindati || 71 ||
pratyahaṁ bhaktisamyuktō yaḥ pūjanamidaṁ paṭhēt |
vāgvādinyāḥ prasādēna vatsarātsa kavirbhavēt || 72 ||
iti śrīmatparamahaṁsaparivrājakācāryasya śrīgōvindabhagavatpūjyapādaśiṣyasya śrīmacchaṅkarabhagavataḥ kr̥tau dēvī catuḥṣaṣṭyupacārapūjā stōtram |
గమనిక : మా తదుపరి ప్రచురణ "శ్రీ దక్షిణామూర్తి స్తోత్రనిధి" పుస్తకము ప్రింటు చేయుటకు ఆలోచన చేయుచున్నాము.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి స్తోత్రనిధి పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.