Site icon Stotra Nidhi

Balakanda Sarga 61 – bālakāṇḍa ēkaṣaṣṭitamaḥ sargaḥ (61)

 

Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)

|| śunaḥśēpavikrayaḥ ||

viśvāmitrō mahātmātha prasthitānprēkṣya tānr̥ṣīn |
abravīnnaraśārdūlaḥ sarvāṁstānvanavāsinaḥ || 1 ||

mahāvighnaḥ pravr̥ttō:’yaṁ dakṣiṇāmāsthitō diśam |
diśamanyāṁ prapatsyāmastatra tapsyāmahē tapaḥ || 2 ||

paścimāyāṁ viśālāyāṁ puṣkarēṣu mahātmanaḥ |
sukhaṁ tapaścariṣyāmō paraṁ taddhi tapōvanam || 3 ||

ēvamuktvā mahātējāḥ puṣkarēṣu mahāmuniḥ |
tapa ugraṁ durādharṣaṁ tēpē mūlaphalāśanaḥ || 4 ||

ētasminnēva kālē tu ayōdhyādhipatirnr̥paḥ |
ambarīṣa iti khyātō yaṣṭuṁ samupacakramē || 5 ||

tasya vai yajamānasya paśumindrō jahāra ha |
praṇaṣṭē tu paśau viprō rājānamidamabravīt || 6 ||

paśuradya hr̥tō rājanpraṇaṣṭastava durnayāt |
arakṣitāraṁ rājānaṁ ghnanti dōṣā narēśvara || 7 ||

prāyaścittaṁ mahaddhyētannaraṁ vā puruṣarṣabha |
ānayasva paśuṁ śīghraṁ yāvatkarma pravartatē || 8 ||

upādhyāyavacaḥ śrutvā sa rājā puruṣarṣabha |
anviyēṣa mahābuddhiḥ paśuṁ gōbhiḥ sahasraśaḥ || 9 ||

dēśāñjanapadāṁstāṁstānnagarāṇi vanāni ca |
āśramāṇi ca puṇyāni mārgamāṇō mahīpatiḥ || 10 ||

sa putrasahitaṁ tāta sabhāryaṁ raghunandana |
bhr̥gutuṅgē samāsīnamr̥cīkaṁ sandadarśa ha || 11 ||

tamuvāca mahātējāḥ praṇamyābhiprasādya ca |
brahmarṣi tapasā dīptaṁ rājarṣiramitaprabhaḥ || 12 ||

pr̥ṣṭvā sarvatra kuśalamr̥cīkaṁ tamidaṁ vacaḥ |
gavāṁ śatasahasrēṇa vikrīṇīṣē sutaṁ yadi || 13 ||

paśōrarthē mahābhāga kr̥takr̥tyō:’smi bhārgava |
sarvē parisr̥tā dēśā yajñīyaṁ na labhē paśum || 14 ||

dātumarhasi mūlyēna sutamēkamitō mama |
ēvamuktō mahātējā r̥cīkastvabravīdvacaḥ || 15 ||

nāhaṁ jyēṣṭhaṁ naraśrēṣṭha vikrīṇīyāṁ kathañcana |
r̥cīkasya vacaḥ śrutvā tēṣāṁ mātā mahātmanām || 16 ||

uvāca naraśārdūlamambarīṣamidaṁ vacaḥ | [tapasvinī]
avikrēyaṁ sutaṁ jyēṣṭhaṁ bhagavānāha bhārgavaḥ || 17 ||

mamāpi dayitaṁ viddhi kaniṣṭhaṁ śunakaṁ nr̥pa |
tasmātkanīyasaṁ putraṁ na dāsyē tava pārthiva || 18 ||

prāyēṇa hi naraśrēṣṭha jyēṣṭhāḥ pitr̥ṣu vallabhāḥ |
mātr̥̄ṇāṁ ca kanīyāṁsastasmādrakṣē kanīyasam || 19 ||

uktavākyē munau tasminmunipatnyāṁ tathaiva ca |
śunaḥśēpaḥ svayaṁ rāma madhyamō vākyamabravīt || 20 ||

pitā jyēṣṭhamavikrēyaṁ mātā cāha kanīyasam |
vikrītaṁ madhyamaṁ manyē rājanputraṁ nayasva mām || 21 ||

[* adhikaślōkaṁ –
atha rājā mahānrāma vākyāntē brahmavādinaḥ |
hiraṇyasya suvarṇasya kōṭibhī ratnarāśibhiḥ ||
*]

gavāṁ śatasahasrēṇa śunaḥśēpaṁ narēśvaraḥ |
gr̥hītvā paramaprītō jagāma raghunandana || 22 ||

ambarīṣastu rājarṣī rathamārōpya satvaraḥ |
śunaḥśēpaṁ mahātējā jagāmāśu mahāyaśāḥ || 23 ||

ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē ēkaṣaṣṭhitamaḥ sargaḥ || 61 ||

bālakāṇḍa dviṣaṣṭitamaḥ sargaḥ (62) >>


See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.


గమనిక: ఉగాది నుండి మొదలయ్యే వసంత నవరాత్రుల కోసం "శ్రీ లలితా స్తోత్రనిధి" పారాయణ గ్రంథము అందుబాటులో ఉంది.

Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.

Facebook Comments