Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| viśvāmitradhanurvēdādhigamaḥ ||
tatastānākulāndr̥ṣṭvā viśvāmitrāstramōhitān |
vasiṣṭhaścōdayāmāsa kāmadhuksr̥ja yōgataḥ || 1 ||
tasyā humbhāravājjātāḥ kāmbhōjā ravisannibhāḥ |
ūdhasastvatha sañjātāḥ paplavāḥ śastrapāṇayaḥ || 2 ||
yōnidēśācca yavanāḥ śakr̥ddēśācchakāstathā |
rōmakūpēṣu ca mlēcchā hārītāḥ sakirātakāḥ || 3 ||
taistairniṣūditaṁ sarvaṁ viśvāmitrasya tat kṣaṇāt |
sapadātigajaṁ sāśvaṁ sarathaṁ raghunandana || 4 ||
dr̥ṣṭvā niṣūditaṁ sainyaṁ vasiṣṭhēna mahātmanā |
viśvāmitrasutānāṁ tu śataṁ nānāvidhāyudham || 5 ||
abhyadhāvatsusaṅkruddhaṁ vasiṣṭhaṁ japatāṁ varam |
huṅkārēṇaiva tānsarvāndadāha bhagavānr̥ṣiḥ || 6 ||
tē sāśvarathapādātā vasiṣṭhēna mahātmanā |
bhasmīkr̥tā muhūrtēna viśvāmitrasutāstadā || 7 ||
dr̥ṣṭvā vināśitānputrānbalaṁ ca sumahāyaśāḥ |
savrīḍaścintayāviṣṭō viśvāmitrō:’bhavattadā || 8 ||
samudra iva nirvēgō bhagnadaṁṣṭra ivōragaḥ |
uparakta ivādityaḥ sadyō niṣprabhatāṁ gataḥ || 9 ||
hataputrabalō dīnō lūnapakṣa iva dvijaḥ |
hatadarpō hatōtsāhō nirvēdaṁ samapadyata || 10 ||
sa putramēkaṁ rājyāya pālayēti niyujya ca |
pr̥thivīṁ kṣatradharmēṇa vanamēvānvapadyata || 11 ||
sa gatvā himavatpārśvaṁ kinnarōragasēvitam |
mahādēvaprasādārthaṁ tapastēpē mahātapāḥ || 12 ||
kēnacittvatha kālēna dēvēśō vr̥ṣabhadhvajaḥ |
darśayāmāsa varadō viśvāmitraṁ mahābalam || 13 ||
kimarthaṁ tapyasē rājanbrūhi yattē vivakṣitam |
varadō:’smi varō yastē kāṅkṣitaḥ sō:’bhidhīyatām || 14 ||
ēvamuktastu dēvēna viśvāmitrō mahātapāḥ |
praṇipatya mahādēvamidaṁ vacanamabravīt || 15 ||
yadi tuṣṭō mahādēva dhanurvēdō mamānagha |
sāṅgōpāṅgōpaniṣadaḥ sarahasyaḥ pradīyatām || 16 ||
yāni dēvēṣu cāstrāṇi dānavēṣu maharṣiṣu |
gandharvayakṣarakṣaḥsu pratibhāntu mamānagha || 17 ||
tava prasādādbhavatu dēvadēva mamēpsitam |
ēvamastviti dēvēśō vākyamuktvā gatastadā || 18 ||
prāpya cāstrāṇi rājarṣirviśvāmitrō mahābalaḥ | [dēvēśāt]
darpēṇa mahatā yuktō darpapūrṇō:’bhavattadā || 19 ||
vivardhamānō vīryēṇa samudra iva parvaṇi |
hatamēva tadā mēnē vasiṣṭhamr̥ṣisattamam || 20 ||
tatō gatvāśramapadaṁ mumōcāstrāṇi pārthivaḥ |
yaistattapōvanaṁ sarvaṁ nirdagdhaṁ cāstratējasā || 21 ||
udīryamāṇamastraṁ tadviśvāmitrasya dhīmataḥ |
dr̥ṣṭvā vipradrutā bhītā munayaḥ śataśō diśaḥ || 22 ||
vasiṣṭhasya ca yē śiṣyāstathaiva mr̥gapakṣiṇaḥ |
vidravanti bhayādbhītā nānādigbhyaḥ sahasraśaḥ || 23 ||
vasiṣṭhasyāśramapadaṁ śūnyamāsīnmahātmanaḥ |
muhūrtamiva niḥśabdamāsīdīriṇasannibham || 24 ||
vadatō vai vasiṣṭhasya mā bhairiti muhurmuhuḥ |
nāśayāmyadya gādhēyaṁ nīhāramiva bhāskaraḥ || 25 ||
ēvamuktvā mahātējā vasiṣṭhō japatāṁ varaḥ |
viśvāmitraṁ tadā vākyaṁ sarōṣamidamabravīt || 26 ||
āśramaṁ cirasaṁvr̥ddhaṁ yadvināśitavānasi |
durācārōsi yanmūḍha tasmāttvaṁ na bhaviṣyasi || 27 ||
ityuktvā paramakruddhō daṇḍamudyamya satvaraḥ |
vidhūmamiva kālāgniṁ yamadaṇḍamivāparam || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē pañcapañcāśaḥ sargaḥ || 55 ||
bālakāṇḍa ṣaṭpañcāśaḥ sargaḥ (56) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.