Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gaṅgāvataraṇam ||
dēvadēvē gatē tasminsōṅguṣṭhāgranipīḍitām |
kr̥tvā vasumatīṁ rāma saṁvatsaramupāsata || 1 ||
ūrdhvabāhurnirālambō vāyubhakṣō nirāśrayaḥ |
acalaḥ sthāṇuvatsthitvā rātrindivamarindama || 2 ||
atha saṁvatsarē pūrṇē sarvalōkanamaskr̥taḥ |
umāpatiḥ paśupatī rājānamidamabravīt || 3 ||
prītastē:’haṁ naraśrēṣṭha kariṣyāmi tava priyam |
śirasā dhārayiṣyāmi śailarājasutāmaham || 4 ||
tatō haimavatī jyēṣṭhā sarvalōkanamaskr̥tā |
tadā sā sumahadrūpaṁ kr̥tvā vēgaṁ ca duḥsaham || 5 ||
ākāśādapatadrāma śivē śivaśirasyuta |
acintayacca sā dēvī gaṅgāṁ paramadurdharā || 6 ||
viśāmyahaṁ hi pātālaṁ srōtasā gr̥hya śaṅkaram |
tasyāvalēpanaṁ jñātvā kruddhastu bhagavānharaḥ || 7 ||
tirōbhāvayituṁ buddhiṁ cakrē triṇayanastadā |
sā tasminpatitā puṇyā puṇyē rudrasya mūrdhani || 8 ||
himavatpratimē rāma jaṭāmaṇḍalagahvarē |
sā kathañcinmahīṁ gantuṁ nāśaknōdyatnamāsthitā || 9 ||
naiva nirgamanaṁ lēbhē jaṭāmaṇḍalamōhitā |
tatraivābambhramaddēvī saṁvatsaragaṇānbahūn || 10 ||
tāmapaśyanpunastatra tapaḥ paramamāsthitaḥ |
anēna tōṣitaścābhūdatyarthaṁ raghunandana || 11 ||
visasarja tatō gaṅgāṁ harō bindusaraḥ prati |
tasyāṁ visr̥jyamānāyāṁ sapta srōtāṁsi jajñirē || 12 ||
hlādinī pāvanī caiva nalinī ca tathā:’parā |
tisraḥ prācīṁ diśaṁ jagmurgaṅgāḥ śivajalāḥ śubhāḥ || 13 ||
sucakṣuścaiva sītā ca sindhuścaiva mahānadī |
tisrastvētā diśaṁ jagmuḥ pratīcīṁ tu śubhōdakāḥ || 14 ||
saptamī cānvagāttāsāṁ bhagīrathamathō nr̥pam |
bhagīrathō:’pi rajarṣirdivyaṁ syandanamāsthitaḥ || 15 ||
prāyādagrē mahātējā gaṅgā taṁ cāpyanuvrajat |
gaganācchaṅkaraśirastatō dharaṇimāgatā || 16 ||
vyasarpata jalaṁ tatra tīvraśabdapuraskr̥tam |
matsyakacchapasaṅghaiśca śiṁśumāragaṇaistathā || 17 ||
patadbhiḥ patitaiścānyairvyarōcata vasundharā |
tatō dēvarṣigandharvā yakṣāḥ siddhagaṇāstathā || 18 ||
vyalōkayanta tē tatra gaganādgāṁ gatāṁ tadā |
vimānairnagarākārairhayairgajavaraistadā || 19 ||
pāriplavagataiścāpi dēvatāstatra viṣṭhitāḥ |
tadadbhutatamaṁ lōkē gaṅgāpatanamuttamam || 20 ||
didr̥kṣavō dēvagaṇāḥ samīyuramitaujasaḥ |
sampatadbhiḥ suragaṇaistēṣāṁ cābharaṇaujasā || 21 ||
śatādityamivābhāti gaganaṁ gatatōyadam |
śiṁśumārōragagaṇairmīnairapi ca cañcalaiḥ || 22 ||
vidyudbhiriva vikṣiptamākāśamabhavattadā |
pāṇḍuraiḥ salilōtpīḍaiḥ kīryamāṇaiḥ sahasradhā || 23 ||
śāradābhrairivākīrṇaṁ gaganaṁ haṁsasamplavaiḥ |
kvaciddrutataraṁ yāti kuṭilaṁ kvacidāyatam || 24 ||
vinataṁ kvacidudbhūtaṁ kvacidyāti śanaiḥ śanaiḥ |
salilēnaiva salilaṁ kvacidabhyāhataṁ punaḥ || 26 ||
muhurūrdhvapathaṁ gatvā papāta vasudhātalam |
[* tacchaṅkaraśirōbhraṣṭaṁ bhraṣṭaṁ bhūmitalē punaḥ | *]
vyarōcata tadā tōyaṁ nirmalaṁ gatakalmaṣam || 27 ||
tatra dēvarṣigandharvā vasudhātalavāsinaḥ |
bhavāṅgapatitaṁ tōyaṁ pavitramiti paspr̥śuḥ || 28 ||
śāpātprapatitā yē ca gaganādvasudhātalam |
kr̥tvā tatrābhiṣēkaṁ tē babhūvurgatakalmaṣāḥ || 29 ||
dhūtapāpāḥ punastēna tōyēnātha subhāsvatā |
punarākāśamāviśya svām̐llōkānpratipēdirē || 30 ||
mumudē muditō lōkastēna tōyēna bhāsvatā |
kr̥tābhiṣēkō gaṅgāyāṁ babhūva vigataklamaḥ || 31 ||
bhagīrathō:’pi rājarṣirdivyaṁ syandanamāsthitaḥ |
prāyādagrē mahātējāstaṁ gaṅgā pr̥ṣṭhatō:’nvagāt || 32 ||
dēvāḥ sarṣigaṇāḥ sarvē daityadānavarākṣasāḥ |
gandharvayakṣapravarāḥ sakinnaramahōragāḥ || 33 ||
sarvāścāpsarasō rāma bhagīratharathānugām |
gaṅgāmanvagamanprītāḥ sarvē jalacarāśca yē || 34 ||
yatō bhagīrathō rājā tatō gaṅgā yaśasvinī |
jagāma saritāṁ śrēṣṭhā sarvapāpavināśinī || 35 ||
tatō hi yajamānasya jahnōradbhutakarmaṇaḥ |
gaṅgā samplāvayāmāsa yajñavāṭaṁ mahatmanaḥ || 36 ||
tasyāvalēpanaṁ jñātvā kruddhō jahnuśca rāghava |
apibacca jalaṁ sarvaṁ gaṅgāyāḥ paramādbhutam || 37 ||
tatō dēvāḥ sagandharvā r̥ṣayaśca suvismitāḥ |
pūjayanti mahātmānaṁ jahnuṁ puruṣasattamam || 38 ||
gaṅgāṁ cāpi nayanti sma duhitr̥tvē mahātmanaḥ |
tatastuṣṭō mahātējāḥ śrōtrābhyāmasr̥jatpunaḥ || 39 ||
tasmājjahnusutā gaṅgā prōcyatē jāhnavīti ca |
jagāma ca punargaṅgā bhagīratharathānugā || 40 ||
sāgaraṁ cāpi samprāptā sā saritpravarā tadā |
rasātalamupāgacchat siddhyarthaṁ tasya karmaṇaḥ || 41 ||
bhagīrathō:’pi rājārṣirgaṅgāmādāya yatnataḥ |
pitāmahānbhasmakr̥tānapaśyaddīnacētanaḥ || 42 ||
atha tadbhasmanāṁ rāśiṁ gaṅgāsalilamuttamam |
plāvayaddhūtapāpmānaḥ svargaṁ prāptā raghūttama || 43 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē tricatvāriṁśaḥ sargaḥ || 43 ||
bālakāṇḍa catuścatvāriṁśaḥ sargaḥ (44) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.