Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| aśvamēdhaḥ ||
atha saṁvatsarē pūrṇē tasminprāptē turaṅgamē |
sarayvāścōttarē tīrē rājñō yajñō:’bhyavartata || 1 ||
r̥śyaśr̥ṅgaṁ puraskr̥tya karma cakrurdvijarṣabhāḥ |
aśvamēdhē mahāyajñē rājñō:’sya sumahātmanaḥ || 2 ||
karma kurvanti vidhivadyājakā vēdapāragāḥ |
yathāvidhi yathānyāyaṁ parikrāmanti śāstrataḥ || 3 ||
pravargyaṁ śāstrataḥ kr̥tvā tathaivōpasadaṁ dvijāḥ |
cakruśca vidhivatsarvamadhikaṁ karma śāstrataḥ || 4 ||
abhipūjya tadā hr̥ṣṭāḥ sarvē cakruryathāvidhi |
prātaḥsavanapūrvāṇi karmāṇi munipuṅgavāḥ || 5 ||
aindraśca vidhivaddattō rājā cābhiṣṭutō:’naghaḥ |
mādhyandinaṁ ca savanaṁ prāvartata yathākramam || 6 ||
tr̥tīyasavanaṁ caiva rājñō:’sya sumahātmanaḥ |
cakrustē śāstratō dr̥ṣṭvā tathā brāhmaṇapuṅgavāḥ || 7 ||
[* adhikapāṭhaḥ –
āhvayān cakrirē tatra śakrādīnvibudhōttamān |
r̥śyaśr̥ṅgādayō mantraiḥ śikṣākṣarasamanvitaiḥ |
gītibhirmadhuraiḥ snigdhairmantrāhvānairyathārhataḥ |
hōtārō dadurāvāhya havirbhāgān divaukasām |
*]
na cāhutamabhūttatra skhalitaṁ vāpi kiñcana |
dr̥śyatē brahmavatsarvaṁ kṣēmayuktaṁ hi cakrirē || 8 ||
na tēṣvahaḥsu śrāntō vā kṣudhitō vā:’pi dr̥śyatē |
nāvidvānbrāhmaṇastatra nāśatānucarastathā || 9 ||
brāhmaṇā bhuñjatē nityaṁ nāthavantaśca bhuñjatē |
tāpasā bhuñjatē cāpi śramaṇā bhuñjatē tathā || 10 ||
vr̥ddhāśca vyādhitāścaiva striyō bālāstathaiva ca |
aniśaṁ bhuñjamānānāṁ na tr̥ptirupalabhyatē || 11 ||
dīyatāṁ dīyatāmannaṁ vāsāṁsi vividhāni ca |
iti sañcōditāstatra tathā cakruranēkaśaḥ || 12 ||
annakūṭāśca bahavō dr̥śyantē parvatōpamāḥ |
divasē divasē tatra siddhasya vidhivattadā || 13 ||
nānādēśādanuprāptāḥ puruṣāḥ strīgaṇāstathā |
annapānaiḥ suvihitāstasminyajñē mahātmanaḥ || 14 ||
annaṁ hi vidhivatsvādu praśaṁsanti dvijarṣabhāḥ |
ahō tr̥ptāḥ sma bhadraṁ ta iti śuśrāva rāghavaḥ || 15 ||
svalaṅkr̥tāśca puruṣā brāhmaṇānparyavēṣayan |
upāsatē ca tānanyē sumr̥ṣṭamaṇikuṇḍalāḥ || 16 ||
karmāntarē tadā viprā hētuvādānbahūnapi |
prāhuḥ sma vāgminō dhīrāḥ paraspara jigīṣayā || 17 ||
divasē divasē tatra saṁstarē kuśalā dvijāḥ |
sarvakarmāṇi cakrustē yathāśāstraṁ pracōditāḥ || 18 ||
nāṣaḍaṅgavidatrāsīnnāvratō nābahuśrutaḥ |
sadasyastasya vai rājñō nāvādakuśalā dvijāḥ || 19 ||
prāptē yūpōcchrayē tasminṣaḍbailvāḥ khādirāstathā |
tāvantō bilvasahitāḥ parṇinaśca tathā:’parē || 20 ||
ślēṣmātakamayastvōkō dēvadārumayastathā |
dvāvēva vihitau tatra bāhuvyastaparigrahau || 21 ||
kāritāḥ sarva ēvaitē śāstrajñairyajñakōvidaiḥ |
śōbhārthaṁ tasya yajñasya kāñcanālaṅkr̥tā:’bhavan || 22 ||
ēkaviṁśatiyūpāstē ēkaviṁśatyaratnayaḥ |
vāsōbhirēkaviṁśadbhirēkaikaṁ samalaṅkr̥tāḥ || 23 ||
vinyastā vidhivatsarvē śilpibhiḥ sukr̥tā dr̥ḍhāḥ |
aṣṭāśrayaḥ sarva ēva ślakṣṇarūpasamanvitāḥ || 24 ||
ācchāditāstē vāsōbhiḥ puṣpairgandhaiśca bhūṣitāḥ |
saptarṣayō dīptimantō virājantē yathā divi || 25 ||
iṣṭakāśca yathānyāyaṁ kāritāśca pramāṇataḥ |
citō:’gnirbrāhmaṇaistatra kuśalaiḥ śulbakarmaṇi || 26 ||
sa cityō rājasiṁhasya sañcitaḥ kuśalairdvijaiḥ |
garuḍō rukmapakṣō vai triguṇō:’ṣṭādaśātmakaḥ || 27 ||
niyuktāstatra paśavastattaduddiśya daivatam |
uragāḥ pakṣiṇaścaiva yathāśāstraṁ pracōditāḥ || 28 ||
śāmitrē tu hayastatra tathā jalacarāśca yē |
r̥tvigbhiḥ sarvamēvaitanniyuktaṁ śāstratastadā || 29 ||
paśūnāṁ triśataṁ tatra yūpēṣu niyataṁ tathā |
aśvaratnōttamaṁ tasya rājñō daśarathasya ha || 30 ||
kausalyā taṁ hayaṁ tatra paricarya samantataḥ |
kr̥pāṇairviśaśāsainaṁ tribhiḥ paramayā mudā || 31 ||
patatriṇā tadā sārdhaṁ susthitēna ca cētasā |
avasadrajanīmēkāṁ kausalyā dharmakāmyayā || 32 ||
hōtā:’dhvaryustathōdgātā hastēna samayōjayan |
mahiṣyā parivr̥tyā ca vāvātāṁ ca tathām || 33 ||
patatriṇastasya vapāmuddhr̥tya niyatēndriyaḥ |
r̥tvikparamasampannaḥ śrapayāmāsa śāstrataḥ || 34 ||
dhūmagandhaṁ vapāyāstu jighrati sma narādhipaḥ |
yathākālaṁ yathānyāyaṁ nirṇudanpāpamātmanaḥ || 35 ||
hayasya yāni cāṅgāni tāni sarvāṇi brāhmaṇāḥ |
agnau prāsyanti vidhivatsamantrāḥ ṣōḍaśartvijaḥ || 36 ||
plakṣaśākhāsu yajñānāmanyēṣāṁ kriyatē haviḥ |
aśvamēdhasya caukasya vaitasō bhāga iṣyatē || 37 || [yajñasya]
tryahō:’śvamēdhaḥ saṅkhyātaḥ kalpasūtrēṇa brāhmaṇaiḥ |
catuṣṭōmamahastasya prathamaṁ parikalpitam || 38 ||
ukthyaṁ dvitīyaṁ saṅkhyātamatirātraṁ tathōttaram |
kāritāstatra bahavō vihitāḥ śāstradarśanāt || 39 ||
jyōtiṣṭōmāyuṣī caivamatirātrau ca nirmitau |
abhijidviśvajiccaivamaptōryāmō mahākratuḥ || 40 ||
prācīṁ hōtrē dadau rājā diśaṁ svakulavardhanaḥ |
adhvaryavē pratīcīṁ tu brahmaṇē dakṣiṇāṁ diśam || 41 ||
udgātrē ca tathōdīcīṁ dakṣiṇaiṣā vinirmitā |
aśvamēdhē mahāyajñē svayambhūvihitē purā || 42 ||
kratuṁ samāpya tu tadā nyāyataḥ puruṣarṣabhaḥ |
r̥tvigbhyō hi dadau rājā dharāṁ tāṁ kulavardhanaḥ || 43 ||
r̥tvijastvabruvansarvē rājānaṁ gatakalmaṣam |
bhavānēva mahīṁ kr̥tsnāmēkō rakṣitumarhati || 44 ||
na bhūmyā kāryamasmākaṁ na hi śaktāḥ sma pālanē |
ratāḥ svādhyāyakaraṇē vayaṁ nityaṁ hi bhūmipa || 45 ||
niṣkrayaṁ kiñcidēvēha prayacchatu bhavāniti |
maṇiratnaṁ suvarṇaṁ vā gāvō yadvā samudyatam || 46 ||
tatprayaccha naraśrēṣṭha dharaṇyā na prayōjanam |
ēvamuktō narapatirbrāhmaṇairvēdapāragaiḥ || 47 ||
gavāṁ śatasahasrāṇi daśa tēbhyō dadau nr̥paḥ |
daśakōṭīḥ suvarṇasya rajatasya caturguṇam || 48 ||
r̥tvijastu tataḥ sarvē pradaduḥ sahitā vasu |
r̥śyaśr̥ṅgāya munayē vasiṣṭhāya ca dhīmatē || 49 ||
tatastē nyāyataḥ kr̥tvā pravibhāgaṁ dvijōttamāḥ |
suprītamanasaḥ sarvē pratyūcurmuditā bhr̥śam || 50 ||
tataḥ prasarpakēbhyastu hiraṇyaṁ susamāhitaḥ |
jāmbūnadaṁ kōṭiśataṁ brāhmaṇēbhyō dadau tadā || 51 || [saṅkhyaṁ]
daridrāya dvijāyātha hastābharaṇamuttamam |
kasmaicidyācamānāya dadau rāghavanandanaḥ || 52 ||
tataḥ prītēṣu nr̥patirdvijēṣu dvijavatsalaḥ |
praṇāmamakarōttēṣāṁ harṣaparyākulēkṣaṇaḥ || 53 ||
tasyāśiṣō:’tha vividhā brāhmaṇaiḥ samudīritāḥ | [samudāhr̥tāḥ]
udārasya nr̥vīrasya dharaṇyāṁ praṇatasya ca || 54 ||
tataḥ prītamanā rājā prāpya yajñamanuttamam |
pāpāpahaṁ svarnayanaṁ duṣkaraṁ pārthivarṣabhaiḥ || 55 ||
tatō:’bravīdr̥śyaśr̥ṅgaṁ rājā daśarathastadā |
kulasya vardhanaṁ tvaṁ tu kartumarhasi suvrata || 56 ||
tathēti ca sa rājānamuvāca dvijasattamaḥ |
bhaviṣyanti sutā rājaṁścatvārastē kulōdvahāḥ || 57 ||
[* adhikaślōkaḥ –
sa tasya vākyaṁ madhuraṁ niśamya
praṇamya tasmai prayatō nr̥pēndraḥ |
jagāma harṣaṁ paramaṁ mahātmā
tamr̥śyaśr̥ṅgaṁ punarapyuvāca ||
*]
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē bālakāṇḍē caturdaśaḥ sargaḥ || 14 ||
bālakāṇḍa pañcadaśaḥ sargaḥ (15) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē bālakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.