Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| mārgasaṁskāraḥ ||
atha bhūmi pradēśajñāḥ sūtrakarmaviśāradāḥ |
svakarmābhiratāḥ śūrāḥ khanakā yantrakāstathā || 1 ||
karmāntikāḥ sthapatayaḥ puruṣā yantrakōvidāḥ |
tathā vardhakayaścaiva mārgiṇō vr̥kṣatakṣakāḥ || 2 ||
kūpakārāḥ sudhākārāḥ vaṁśakarmakr̥tastathā |
samarthā yē ca draṣṭāraḥ puratastē pratasthirē || 3 ||
sa tu harṣāttamuddēśaṁ janaughō vipulaḥ prayān |
aśōbhata mahāvēgaḥ samudra iva parvaṇi || 4 ||
tē svavāraṁ samāsthāya vartmakarmaṇi kōvidāḥ |
karaṇaiḥ vividhōpētaiḥ purastātsampratasthirē || 5 ||
latāvallīśca gulmāṁśca sthāṇūnaśmana ēva ca |
janāstē cakrirē mārgaṁ cindantaḥ vividhān drumān || 6 ||
avr̥kṣēṣu ca dēśēṣu kēcidvr̥kṣānarōpayan |
kēcitkuṭhāraiṣṭaṅkaiśca dātraiśchindan kvacit kvacit || 7 ||
aparē vīraṇastambān balinō balavattarāḥ |
vidhamanti sma durgāṇi sthalāni ca tatastataḥ || 8 ||
aparē:’pūrayankūpān pāṁsubhiḥ śvabhramāyatam |
nimnabhāgāṁstataḥ kēcit samāṁścakruḥ samantataḥ || 9 ||
babandhurbandhanīyāṁśca kṣōdyān sañcukṣudustadā |
bibhidurbhēdanīyāṁśca tāṁstāndēśānnarāstadā || 10 ||
acirēṇaiva kālēna parivāhānbahūdakān |
cakrurbahu vidhākārān sāgarapratimānbahūn || 11 ||
nirjalēṣu ca dēśēṣu khānayāmāsuruttamān |
udapānānbahuvidhān vēdikāparimaṇḍitān || 12 ||
sasudhākuṭ-ṭimatalaḥ prapuṣpitamahīruhaḥ |
mattōdghuṣṭa dvijagaṇaḥ patākābhiralaṅkr̥taḥ || 13 ||
candanōdakasaṁsiktarnānā kusumabhūṣitaḥ |
bahvaśōbhata sēnāyāḥ panthāḥ surapathōpamaḥ || 14 ||
ājñāpyātha yathā:’jñapti yuktāstē:’dhikr̥tā narāḥ |
ramaṇīyēṣu dēśēṣu bahusvāduphalēṣu ca || 15 ||
yō nivēśastvabhiprētaḥ bharatasya mahātmanaḥ |
bhūyastaṁ śōbhayāmāsuḥ bhūṣābhirbhūṣaṇōpamam || 16 ||
nakṣatrēṣu praśastēṣu muhūrtēṣu ca tadvidaḥ |
nivēśān sthāpayāmāsurbharatasya mahātmanaḥ || 17 ||
bahupāṁsucayāścāpi parikhāparivāritāḥ |
tantrēndra kīlapratimāḥ pratōlīvaraśōbhitāḥ || 18 ||
prāsāda mālāvitatāḥ saudhaprākāra saṁvr̥tāḥ |
patākā śōbhitāḥ sarvē sunirmita mahāpathāḥ || 19 ||
visarpadbhirivākāśē viṭaṅkāgravimānakaiḥ |
samuccritairnivēśāstē babhuḥ śakrapurōpamāḥ || 20 ||
jāhnavīṁ tu samāsādya vividhadrumakānanām |
śītalāmalapānīyāṁ mahāmīnasamākulām || 21 ||
sacandratārāgaṇamaṇḍitaṁ yathā
nabhaḥ kṣapāyāmamalaṁ virājatē |
narēndramārgassa tathā vyarājata
kramēṇa ramyaḥ śubhaśilpinirmitaḥ || 22 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aśītitamaḥ sargaḥ || 80 ||
ayōdhyākāṇḍa ēkāśītitamaḥ sargaḥ (81) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.