Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| bharataśapathaḥ ||
dīrghakālātsamutthāya sañjñāṁ labdhvā ca vīryavān |
nētrābhyāmaśrupūrṇābhyāṁ dīnāmudvīkṣya mātaram || 1 ||
sō:’mātyamadhyēbharatō jananīmabhyakutsayat |
rājyaṁ na kāmayē jātu mantrayē nāpi mātaram || 2 ||
abhiṣēkaṁ na jānāmi yō:’bhūdrājñā samīkṣitaḥ |
viprakr̥ṣṭē hyahaṁ dēśē śatrughnasahitō:’vasam || 3 ||
vanavāsaṁ na jānāmi rāmasyāhaṁ mahātmanaḥ |
vivāsanaṁ vā saumitrēḥ sītāyāśca yathā:’bhavat || 4 ||
tathaiva krōśatastasya bharatasya mahātmanaḥ |
kausalyā śabdamājñāya sumitrāmidamabravīt || 5 ||
āgataḥ krūra kāryāyāḥ kaikēyyā bharataḥ sutaḥ |
tamahaṁ draṣṭumicchāmi bharataṁ dīrghadarśinam || 6 ||
ēvamuktvā sumitrāṁ sā vivarṇā malinā kr̥śā |
pratasthē bharataḥ yatra vēpamānā vicētanā || 7 ||
sa tu rāmānujaścāpi śatrughna sahitastadā |
pratasthē bharataḥ yatra kausalyāyā nivēśanam || 8 ||
tataḥ śatrughnabharatau kausalyāṁ prēkṣya duḥkhitau |
paryaṣvajētāṁ duḥkhārtāṁ patitāṁ naṣṭa cētanām || 9 ||
rudantau rudatīṁ duḥkhātsamētyāryāṁ manasvinīm |
bharataṁ pratyuvācēdaṁ kausalyā bhr̥śa duḥkhitā || 10 ||
idaṁ tē rājya kāmasya rājyaṁ prāptamakaṇṭakam |
samprāptaṁ bata kaikēyyā śīghraṁ krūrēṇa karmaṇā || 11 ||
prasthāpya cīravasanaṁ putraṁ mē vanavāsinam |
kaikēyī kaṁ guṇaṁ tatra paśyati krūradarśinī || 12 ||
kṣipraṁ māmapi kaikēyī prasthāpayitumarhati |
hiraṇyanābhō yatrāstē sutaḥ mē sumahā yaśāḥ || 13 ||
athavā svayamēvāhaṁ sumitrānucarā sukham |
agnihōtraṁ puraskr̥tya prasthāsyē yatra rāghavaḥ || 14 ||
kāmaṁ vā svayamēvādya tatra māṁ nētumarhasi |
yatrāsau puruṣavyāghraḥ putrō mē tapyatē tapaḥ || 15 ||
idaṁ hi tava vistīrṇaṁ dhanadhānyasamācitam |
hastvaśvarathasampūrṇaṁ rājyaṁ niryātitaṁ tayā || 16 ||
ityādibahubhirvākyaiḥ krūraiḥ sambhartsitō:’naghaḥ |
vivyathē bharatastīvraṁ vraṇē tudyēva sūcinā || 17 ||
papāta caraṇau tasyāstadā sambhrāntacētanaḥ |
vilapya bahudhā:’sañjñō labdasañjñastataḥ sthitaḥ || 18 ||
ēvaṁ vilapamānāṁ tāṁ bharataḥ prāñjalistadā |
kausalyāṁ pratyuvācēdaṁ śōkaiḥ bahubhirāvr̥tām || 19 ||
āryē kasmādajānantaṁ garhasē māmakilbhiṣam |
vipulāṁ ca mama prītiṁ sthirāṁ jānāsi rāghavē || 20 ||
kr̥tā śāstrānugā buddhirmābhūttasya kadācana |
satyasandhaḥ satāṁ śrēṣṭhō yasyāryō:’numatē gataḥ || 21 ||
prēṣyaṁ pāpīyasāṁ yātu sūryaṁ ca prati mēhatu |
hantu pādēna gāṁ suptāṁ yasyāryō:’numatē gataḥ || 22 ||
kārayitvā mahatkarma bhartā bhr̥tyamanarthakam |
adharmaḥ yō:’sya sō:’syāstu yasyāryō:’numatē gataḥ || 23 ||
paripālayamānasya rājñō bhūtāni putravat |
tatastaṁ druhyatāṁ pāpaṁ yasyāryō:’numatē gataḥ || 24 ||
baliṣaḍbhāgamuddhr̥tya nr̥pasyārakṣataḥ prajāḥ |
adharmaḥ yō:’sya sō:’syāstu yasyāryō:’numatē gataḥ || 25 ||
saṁśrutya ca tapasvibhyaḥ satrē vai yajñadakṣiṇām |
tāṁ vipralapatāṁ pāpaṁ yasyāryō:’numatē gataḥ || 26 ||
hastyaśvarathasambādhē yuddhē śastrasamākulē |
mā sma kārṣītsatāṁ dharmaṁ yasyāryō:’numatē gataḥ || 27 ||
upadiṣṭaṁ susūkṣmārthaṁ śāstraṁ yatnēna dhīmatā |
sa nāśayatu duṣṭātmā yasyāryō:’numatē gataḥ || 28 ||
mā ca taṁ vyūḍhabāhvaṁsaṁ candrārkasamatējanam |
drākṣīdrājyasthamāsīnaṁ yasyāryō:’numatē gataḥ || 29 ||
pāyasaṁ kr̥saraṁ cāgaṁ vr̥thā sō:’śnātu nirghr̥ṇaḥ |
gurūṁścāpyavajānātu yasyāryō:’numatē gataḥ || 30 ||
gāśca spr̥śatu pādēna gurūn parivadētsvayam |
mitrē druhyēta sō:’tyantaṁ yasyāryō:’numatē gataḥ || 31 ||
viśvāsātkathitaṁ kiñcitparivādaṁ mithaḥ kvacit |
vivr̥ṇōtu sa duṣṭātmā yasyāryō:’numatē gataḥ || 32 ||
akartā hyakr̥tajñaśca tyaktātmā nirapatrapaḥ |
lōkē bhavatu vidvēṣyō yasyāryō:’numatē gataḥ || 33 ||
putrairdāraiśca bhr̥tyaiśca svagr̥hē parivāritaḥ |
saikō mr̥ṣṭamaśnātu yasyāryō:’numatē gataḥ || 34 ||
aprāpya sadr̥śān dārānanapatyaḥ pramīyatām |
anavāpya kriyāṁ dharmyāṁ yasyāryō:’numatē gataḥ || 35 ||
mātmanaḥ santatiṁ drākṣītsvēṣu dārēṣu duḥkhitaḥ |
āyuḥ samagramaprāpya yasyāryō:’numatē gataḥ || 36 ||
rāja strībālavr̥ddhānāṁ vadhē yatpāpamucyatē |
bhr̥tyatyāgē ca yatpāpaṁ tatpāpaṁ pratipadyatām || 37 ||
lākṣayā madhumāṁsēna lōhēna ca viṣēṇa ca |
sadaiva bibhr̥yādbhr̥tyān yasyāryō:’numatē gataḥ || 38 ||
saṅgrāmē samupōḍhē sma śatrupakṣabhayaṅkarē |
palāyāmānō vadhyēta yasyāryō:’numatē gataḥ || 39 ||
kapālapāṇiḥ pr̥thivīmaṭatāṁ cīrasaṁvr̥taḥ |
bhikṣamāṇō yathōnmattō yasyāryō:’numatē gataḥ || 40 ||
madyē prasaktō bhavatu strīṣvakṣēṣu ca nityaśaḥ |
kāmakrōdhābhibhūtastu yasyāryō:’numatē gataḥ || 41 ||
mā sma dharmē manō bhūyādadharmaṁ suniṣēvatām |
apātravarṣī bhavatu yasyāryō:’numatē gataḥ || 42 ||
sañcitānyasya vittāni vividhāni sahasraśaḥ |
dasyubhirvipralupyantāṁ yaśyāryō:’numatē gataḥ || 43 ||
ubhē sandhyē śayānasya yatpāpaṁ parikalpyatē |
tacca pāpaṁ bhavēttasya yasyāryō:’numatē gataḥ || 44 ||
yadagnidāyakē pāpaṁ yatpāpaṁ gurutalpagē |
mitradrōhē ca yatpāpaṁ tatpāpaṁ pratipadyatām || 45 ||
dēvatānāṁ pitr̥̄ṇāṁ ca mātāpitrōstathaiva ca |
mā sma kārṣīt sa śuśrūṣāṁ yasyāryō:’numatē gataḥ || 46 ||
satāṁ lōkātsatāṁ kīrtyāḥ sañjjuṣṭāt karmaṇastathā |
bhraśyatu kṣipramadyaiva yasyāryō:’numatē gataḥ || 47 ||
apāsya mātr̥śuśrūṣāmanarthē sō:’vatiṣṭhatām |
dīrghabāhurmahāvakṣāḥ yasyāryō:’sumatē gataḥ || 48 ||
bahuputrō daridraśca jvararōgasamanvitaḥ |
sa bhūyātsatataklēśī yasyāryō:’numatē gataḥ || 49 ||
āśāmāśaṁ samānānāṁ dīnānāmūrdhvacakṣuṣām |
ārthināṁ vitathāṁ kuryādyasyāryō:’numatē gataḥ || 50 ||
māyayā ramatāṁ nityaṁ paruṣaḥ piśunō:’śuciḥ |
rājñō bhītastvadharmātmā yasyāryō:’numatē gataḥ || 51 ||
r̥tusnātāṁ satīṁ bhāryāmr̥tukālānurōdhinīm |
ativartēta duṣṭātmā yasyāryō:’numatē gataḥ || 52 ||
dharmadārān parityajya paradārānni ṣēvatām |
tyaktadharmaratirmūḍhō yasyāryō:’numatē gataḥ || 53 ||
vipraluptaprajātasya duṣkr̥taṁ brāhmaṇasya yat |
tadēva pratipadyēta yasyāryō:’numatē gataḥ || 54 ||
pānīyadūṣakē pāpaṁ tathaiva viṣadāyakē |
yattadēkaḥ sa labhatāṁ yasyāryō:’numatē gataḥ || 55 ||
brāhmaṇāyōdyatāṁ pūjāṁ vihantu kaluṣēndriyaḥ |
bālavatsāṁ ca gāṁ dōgduḥ yasyaryō:’numatē gataḥ || 56 ||
tr̥ṣṇārtaṁ sati pānīyē vipralambhēna yōjayēt |
labhēta tasya yatpāpaṁ yasyāryō:’numatē gataḥ || 57 ||
bhaktyā vivadamānēṣu mārgamāśritya paśyataḥ |
tasya pāpēna yujyēta yasyāryō:’numatē gataḥ || 58 ||
vihīnāṁ pati putrābhyāṁ kausalyāṁ pārthivātmajaḥ |
ēvamāśvāsayannēva duḥkhārtō nipapāta ha || 59 ||
tathā tu śapathaiḥ kaṣṭaiḥ śapamānamacētanam |
bharataṁ śōka santaptaṁ kausalyā vākyamabravīt || 60 ||
mama duḥkhamidaṁ putra bhūyaḥ samupajāyatē |
śapathaiḥ śapamānō hi prāṇānuparuṇatsi mē || 61 ||
diṣṭyā na calitō dharmāt ātmā tē sahalakṣmaṇaḥ |
vatsa satya pratijñō mē satāṁ lōkamavāpsyasi || 62 ||
ityuktvā cāṅkamānīya bharataṁ bhrātr̥vatsalam |
pariṣvajya mahābāhuṁ rurōda bhr̥śaduḥkhitā || 63 ||
ēvaṁ vilapamānasya duḥkhārtasya mahātmanaḥ |
mōhācca śōka saṁrōdhāt babhūva lulitaṁ manaḥ || 64 ||
lālapyamānasya vicētanasya
praṇaṣṭabuddhēḥ patitasya bhūmau |
muhurmuhurniśśvasataśca gharmam
sā tasya śōkēna jagāma rātriḥ || 65 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē pañcasaptatitamaḥ sargaḥ || 75 ||
ayōdhyākāṇḍa ṣaṭsaptatitamaḥ sargaḥ (76) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.