Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| kaikēyīvigarhaṇam ||
śrutvā tu pitaraṁ vr̥ttaṁ bhrātarau ca vivāsitau |
bharatō duḥkha santaptaidaṁ vacanamabravīt || 1 ||
kiṁ nu kāryaṁ hatasyēha mama rājyēna śōcataḥ |
vihīnasyātha pitrā ca bhrātrā pitr̥samēna ca || 2 ||
duḥkhē mē duḥkhamakarōrvr̥ṇē kṣāramivādadhāḥ |
rājānaṁ prētabhāvasthaṁ kr̥tvā rāmaṁ ca tāpasam || 3 ||
kulasya tvamabhāvāya kāla rātririvāgatā |
aṅgāramupagūhya sma pitā mē nāvabuddhavān || 4 ||
mr̥tyumāpāditō rājā tvayā mē pāpadarśini |
sukhaṁ parihr̥taṁ mōhātkulē:’smin kulapāṁsini || 5 ||
tvāṁ prāpya hi pitā mē:’dya satyasandhō mahāyaśāḥ |
tīvraduḥkhābhisantaptō vr̥ttō daśarathō nr̥paḥ || 6 ||
vināśitō mahārājaḥ pitā mē dharmavatsalaḥ |
kasmātpravrājitō rāmaḥ kasmādēva vanaṁ gataḥ || 7 ||
kausalyā ca sumitrā ca putraśōkābhipīḍitē |
duṣkaraṁ yadi jīvētāṁ prāpya tvāṁ jananīṁ mama || 8 ||
nanu tvāryō:’pi dharmātmā tvayi vr̥ttimanuttamām |
vartatē guruvr̥ttijñō yathā mātari vartatē || 9 ||
tathā jyēṣṭhā hi mē mātā kausalyā dīrghadarśinī |
tvayi dharmaṁ samāsthāya bhaginyāmiva vartatē || 10 ||
tasyāḥ putraṁ kr̥tātmānaṁ cīravalkalavāsasam |
prasthāpya vanavāsāya kathaṁ pāpē na śōcasi || 11 ||
apāpadarśanaṁ śūraṁ kr̥tātmānaṁ yaśasvinam |
pravrājya cīravasanaṁ kiṁ nu paśyasi kāraṇam || 12 ||
lubdhāyā viditaḥ manyē na tē:’haṁ rāghavaṁ prati |
tathā hyanarthō rājyārthaṁ tvayā:’:’nītaḥ mahānayam || 13 ||
ahaṁ hi puruṣavyāghrau apaśyan rāmalakṣmaṇau |
kēna śaktiprabhāvēna rājyaṁ rakṣitumutsahē || 14 ||
taṁ hi nityaṁ mahārājō balavantaṁ mahābalaḥ |
apāśritō:’bhūddharmātmā mērurmēruvanaṁ yathā || 15 ||
sō:’haṁ kathamimaṁ bhāraṁ mahādhuryasamuddhr̥tam |
damyō dhuramivāsādya sahēyaṁ kēna caujasā || 16 ||
athavā mē bhavēcchaktiryōgaiḥ buddhi balēna vā |
sakāmāṁ na kariṣyāmi tvāmahaṁ putra gardhinīm || 17 ||
na mē vikāṅkṣā jāyēta tyaktuṁ tvāṁ pāpaniścayām |
yadi rāmasya nāvēkṣā tvayi syānmātr̥vatsadā || 18 ||
utpannā tu kathaṁ buddhistavēyaṁ pāpadarśinī |
sādhucāritravibhraṣṭē pūrvēṣāṁ nō vigarhitā || 19 ||
asminkulē hi pūrvēṣāṁ jyēṣṭhō rājyē:’bhiṣicyatē |
aparē bhrātarastasmin pravartantē samāhitāḥ || 20 ||
na hi manyē nr̥śaṁsē tvaṁ rājadharmamavēkṣasē |
gatiṁ vā na vijānāsi rājavr̥ttasya śāśvatīm || 21 ||
satataṁ rājavr̥ttē hi jyēṣṭhō rājyē:’bhiṣicyatē |
rājñāmētatsamaṁ tatsyādikṣvākūṇāṁ viśēṣataḥ || 22 ||
tēṣāṁ dharmaikarakṣāṇāṁ kulacāritraśōbhinām |
adya cāritraśauṇḍīryaṁ tvāṁ prāpya vinivartatam || 23 ||
tavāpi sumahābhāgāḥ janēndrāḥ kulapūrvagāḥ |
buddhērmōhaḥ kathamayaṁ sambhūtastvayi garhitaḥ || 24 ||
na tu kāmaṁ kariṣyāmi tavā:’haṁ pāpaniścayē |
tvayā vyasanamārabdhaṁ jīvitāntakaraṁ mama || 25 ||
ēṣa tvidānīmēvāhamapriyārthaṁ tavanagham |
nivartayiṣyāmi vanāt bhrātaraṁ svajanapriyam || 26 ||
nivartayitvā rāmaṁ ca tasyāhaṁ dīptatējasaḥ |
dāsabhūtō bhaviṣyāmi susthirēṇāntarātmanā || 27 ||
ityēvamuktvā bharataḥ mahātmā
priyētaraiḥ vākya gaṇaistudaṁstām |
śōkāturaścāpi nanāda bhūyaḥ
siṁhō yathā parvatagahvarasthaḥ || 28 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē trisaptatitamaḥ sargaḥ || 73 ||
ayōdhyākāṇḍa catuḥsaptatitamaḥ sargaḥ (74) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.