Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| citrakūṭanivāsaḥ ||
atha rātryāṁ vyatītāyāmavasuptamanantaram |
prabōdhayāmāsa śanaiḥ lakṣmaṇaṁ raghunandanaḥ || 1 ||
saumitrē śr̥ṇu vanyānāṁ valgu vyāharatāṁ svanam |
sampratiṣṭhāmahē kālaḥ prasthānasya parantapa || 2 ||
sa suptaḥ samayē bhrātrā lakṣmaṇaḥ pratibōdhitaḥ |
jahau nidrāṁ ca tandrīṁ ca prasaktaṁ ca pathiśramam || 3 ||
tatautthāya tē sarvē spr̥ṣṭvā nadyāḥ śivaṁ jalam |
panthānamr̥ṣiṇā:’:’diṣṭaṁ citrakūṭasya taṁ yayuḥ || 4 ||
tataḥ samprasthitaḥ kālē rāmaḥ saumitriṇā saha |
sītāṁ kamala patrākṣīmidaṁ vacanamabravīt || 5 ||
ādīptāniva vaidēhi sarvataḥ puṣpitānnagān |
svaiḥ puṣpaiḥ kiṁśukān paśya mālinaḥ śiśirātyayē || 6 ||
paśya bhallātakān phullān naraiḥ anupasēvitān |
phala patraiḥ avanatān nūnaṁ śakṣyāmi jīvitum || 7 ||
paśya drōṇapramāṇāni lambamānāni lakṣmaṇa |
madhūni madhukārībhiḥ sambhr̥tāni nagē nagē || 8 ||
ēṣa krōśati natyūhastaṁ śikhī pratikūjati |
ramaṇīyē vanōddēśē puṣpasaṁstarasaṅkaṭē || 9 ||
mātaṅgayūthānusr̥taṁ pakṣi saṅghānunāditam |
citrakūṭamimaṁ paśya pravr̥ddhaśikharaṁ girim || 10 ||
samabhūmitalē ramyē drumairbahubhirāvr̥tē |
puṇyē raṁsyāmahē tāta citrakūṭasya kānanē || 11 ||
tatastau pādacārēṇa gacchantau saha sītayā |
ramyamāsēdatuḥ śailaṁ citrakūṭaṁ manōramam || 12 ||
taṁ tu parvatamāsādya nānāpakṣigaṇāyutam |
bahumūlaphalaṁ ramyaṁ sampannaṁ sarasōdakam || 13 ||
manōjñō:’yaṁ giriḥ saumya nānādrumalatāyataḥ |
bahumūlaphalō ramyaḥ svājīvaḥ pratibhāti mē || 14 ||
munayaśca mahātmānō vasantyasmin śilōccayē |
ayaṁ vāsō bhavēttāvadatra saumya ramēmahi || 15 ||
iti sītā ca rāmaśca lakṣmaṇaśca kr̥tāñjaliḥ |
abhigamyāśramaṁ sarvē vālmīki mabhivādayan || 16 ||
tānmaharṣiḥ pramuditaḥ pūjayāmāsa dharmavit |
āsyatāmiti cōvāca svāgataṁ tu nivēdya ca || 17 ||
tatō:’bravīnmahābāhurlakamaṇaṁ lakṣmaṇāgrajaḥ |
saṁnivēdya yathānyāyamātmānamr̥ṣayē prabhuḥ || 18 ||
lakṣmaṇānaya dārūṇi dr̥ḍhāni ca varāṇi ca |
kuruṣvāvasathaṁ saumya vāsē mē abhirataṁ manaḥ || 19 ||
tasya tadvacanaṁ śrutvā saumitrirvividhān drumān |
ājahāra tataścakrē parṇaśālāmarindamaḥ || 20 ||
tāṁ niṣṭhitāṁ baddhakaṭāṁ dr̥ṣṭvā ramaḥ sudarśanām |
śuśrūṣamāṇamēkāgramidaṁ vacanamabravīt || 21 ||
aiṇēyaṁ māṁsamāhr̥tya śālāṁ yakṣyāmahē vayam |
kartavyaṁ vāstuśamanaṁ saumitrē cirajīvibhiḥ || 22 ||
mr̥gaṁ hatvā:’:’naya kṣipraṁ lakṣmaṇēha śubhēkṣaṇa |
kartavyaḥ śāstradr̥ṣṭō hi vidhirdharmamanusmara || 23 ||
bhrāturvacana mājñāya lakṣmaṇaḥ paravīrahā |
cakāra sa yathōktaṁ ca taṁ rāmaḥ punarabravīt || 24 ||
aiṇēyaṁ śrapayasvaitacchālāṁ yakṣyamahē vayam |
tvarasaumya muhūrtō:’yaṁ dhruvaśca divasō:’pyayam || 25 ||
sa lakṣmaṇaḥ kr̥ṣṇamr̥gaṁ hatvā mēdhyaṁ pratāpavān |
atha cikṣēpa saumitriḥ samiddhē jātavēdasi || 26 ||
taṁ tu pakvaṁ samājñāya niṣṭaptaṁ chinna śōṇitam |
lakṣmaṇaḥ puruṣavyāghramatha rāghavamabravīt || 27 ||
ayaṁ kr̥ṣṇaḥ samāptāṅgaḥ śr̥taḥ kr̥ṣṇamr̥gē yathā |
dēvatāṁ dēvasaṅkāśa yajasva kuśalō hyasi || 28 ||
rāmaḥ snātvā tu niyataḥ guṇavān japyakōvidaḥ |
saṅgrahēṇākarōtsarvān mantrān satrāvasānikān || 29 ||
iṣṭvā dēvagaṇān sarvān vivēśāvasathaṁ śuciḥ |
babhūva ca manōhlādō rāmasyāmitatējasaḥ || 30 ||
vaiśvadēvabaliṁ kr̥tvā raudraṁ vaiṣṇavamēva ca |
vāstusaṁśamanīyāni maṅgalāni pravartayan || 31 ||
japaṁ ca nyāyataḥ kr̥tvā snātvā nadyāṁ yathāvidhi |
pāpa saṁśamanaṁ rāmaścakāra balimuttamam || 32 ||
vēdisthalavidhānāni caityānyāyatanāni ca |
āśramasyānurūpāṇi sthāpayāmāsa rāghavaḥ || 33 ||
vanyairmālyaiḥ phalairmūlaiḥ pakvairmāmsairyathāvidhi |
adbhirjapaiśca vēdōktairdharbhaiśca sasamitkuśaiḥ || 34 ||
tau tarpayitvā bhūtāni rāghavau saha sītayā |
tadā viviśatuḥ śālāṁ suśubhāṁ śubhalakṣaṇau || 35 ||
tāṁ vr̥kṣaparṇacchadanāṁ manōjñāṁ
yathā pradēśaṁ sukr̥tāṁ nivātām |
vāsāya sarvē viviśuḥ samētāḥ
sabhāṁ yathā dēvagaṇāḥ sudharmām || 36 ||
anēkanānāmr̥gapakṣisaṅkulē
vicitrapuṣpastabakairdrumaiḥ yutē |
vanōttamē vyālamr̥gānunāditē
tathā vijahruḥ susukhaṁ jitēndriyāḥ || 37 ||
suramyamāsādya tu citrakūṭaṁ
nadīṁ ca tāṁ mālyavatīṁ sutīrthām |
nananda hr̥ṣṭaḥ mr̥ga pakṣijuṣṭāṁ
jahau ca duḥkhaṁ puravipravāsāt || 38 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē ṣaṭpañcāśaḥ sargaḥ || 56 ||
ayōdhyākāṇḍa saptapañcāśaḥ sargaḥ (57) >>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.