Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| jābālivākyam ||
āśvāsayantaṁ bharataṁ jābālirbrāhmaṇōttamaḥ |
uvāca rāmaṁ dharmajñaṁ dharmāpētamidaṁ vacaḥ || 1 ||
sādhu rāghava mābhūttē buddhirēvaṁ nirarthikā |
prākr̥tasya narasyēva hyāryabuddhērmanasvinaḥ || 2 ||
kaḥ kasya puruṣō bandhuḥ kimāpyaṁ kasya kēnacit |
yadēkō jāyatē janturēkaiva vinaśyati || 3 ||
tasmānmātā pitā cēti rāma sajjētayō naraḥ |
unmatta iva sa jñēyō nāsti kaściddhi kasyacit || 4 ||
yathā grāmāntaraṁ gacchan naraḥ kaścit kvacidvasēt |
utsr̥jya ca tamāvāsaṁ pratiṣṭhētāparē:’hani || 5 ||
ēvamēva manuṣyāṇāṁ pitā mātā gr̥haṁ vasu |
āvāsamātraṁ kākutstha sajjantē nātra sajjanāḥ || 6 ||
pitryaṁ rājyaṁ parityajya sa nārhasi narōttama |
āsthātuṁ kāpathaṁ duḥkhaṁ viṣamaṁ bahukaṇṭakam || 7 ||
samr̥ddhāyāmayōdhyāyāmātmānamabhiṣēcaya |
ēkavēṇīdharā hi tvāṁ nagarī sampratīkṣatē || 8 ||
rājabhōgānanubhavan mahārhān pārthivātmaja |
vihara tvamayōdhyāyāṁ yathā śakrastriviṣṭapē || 9 ||
na tē kaściddaśarathastvaṁ ca tasya na kaścana |
anyō rājā tvamanyaḥ sa tasmāt kuru yaducyatē || 10 ||
bījamātraṁ pitā jantōḥ śuklaṁ rudhiramēva ca |
samyuktamr̥tumanmātrā puruṣasyēha janma tat || 11 ||
gataḥ sa nr̥patistatra gantavyaṁ yatra tēna vai |
pravr̥ttirēṣā martyānāṁ tvaṁ tu mithyā vihanyasē || 12 ||
arthadharmaparā yē yē tāṁstān śōcāmi nētarān |
tē hi duḥkhamiha prāpya vināśaṁ prētya bhējirē || 13 ||
aṣṭakā pitr̥daivatyamityayaṁ prasr̥tō janaḥ |
annasyōpadravaṁ paśya mr̥tō hi kimaśiṣyati || 14 ||
yadi bhuktamihānyēna dēhamanyasya gacchati |
dadyāt pravasataḥ śrāddhaṁ na tat pathyaśanaṁ bhavēt || 15 ||
dānasaṁvananā hyētē granthā mēdhāvibhiḥ kr̥tāḥ |
yajasva dēhi dīkṣasva tapastapyasva santyaja || 16 ||
sa nāsti paramityēva kuru buddhiṁ mahāmatē |
pratyakṣaṁ yattadātiṣṭha parōkṣaṁ pr̥ṣṭhataḥ kuru || 17 ||
sa tāṁ buddhiṁ puraskr̥tya sarvalōkanidarśinīm |
rājyaṁ tvaṁ pratigr̥hṇīṣva bharatēna prasāditaḥ || 18 ||
ityārṣē śrīmadrāmāyaṇē vālmīkīyē ādikāvyē ayōdhyākāṇḍē aṣṭōttaraśatatamaḥ sargaḥ || 108 ||
ayōdhyākāṇḍa navōttaraśatatamaḥ sargaḥ (109)>>
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See vālmīki rāmāyaṇē ayōdhyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.