Read in తెలుగు / ಕನ್ನಡ / தமிழ் / देवनागरी / English (IAST)
|| gr̥dhrarājadarśanam ||
pūrvajō:’pyuktamātrastu lakṣmaṇēna subhāṣitam |
sāragrāhī mahāsāraṁ pratijagrāha rāghavaḥ || 1 ||
sannigr̥hya mahābāhuḥ pravr̥ttaṁ kōpamātmanaḥ |
avaṣṭabhya dhanuścitraṁ rāmō lakṣmaṇamabravīt || 2 ||
kiṁ kariṣyāvahē vatsa kva vā gacchāva lakṣmaṇa |
kēnōpāyēna paśyēyaṁ sītāmiti vicintaya || 3 ||
taṁ tathā paritāpārtaṁ lakṣmaṇō rāmamabravīt |
idamēva janasthānaṁ tvamanvēṣitumarhasi || 4 ||
rākṣasairbahubhiḥ kīrṇaṁ nānādrumalatāyutam |
santīha giridurgāṇi nirdarāḥ kandarāṇi ca || 5 ||
guhāśca vividhā ghōrāḥ nānāmr̥gagaṇākulāḥ |
āvāsāḥ kinnarāṇāṁ ca gandharvabhavanāni ca || 6 ||
tāni yuktō mayā sārdhaṁ tvamanvēṣitumarhasi |
tvadvidhā buddhisampannāḥ mahātmānō nararṣabha || 7 ||
āpatsu na prakampantē vāyuvēgairivācalāḥ |
ityuktastadvanaṁ sarvaṁ vicacāra salakṣmaṇaḥ || 8 ||
kruddhō rāmaḥ śaraṁ ghōraṁ sandhāya dhanuṣi kṣuram |
tataḥ parvatakūṭābhaṁ mahābhāgaṁ dvijōttamam || 9 ||
dadarśa patitaṁ bhūmau kṣatajārdraṁ jaṭāyuṣam |
taṁ dr̥ṣṭvā giriśr̥ṅgābhaṁ rāmō lakṣmaṇamabravīt || 10 ||
anēna sītā vaidēhī bhakṣitā nātra saṁśayaḥ |
gr̥dhrarūpamidaṁ rakṣō vyaktaṁ bhavati kānanē || 11 ||
bhakṣayitvā viśālākṣīmāstē sītāṁ yathāsukham |
ēnaṁ vadhiṣyē dīptāsyairghōrairbāṇairajihmagaiḥ || 12 ||
ityuktvā:’bhyapatadgr̥dhraṁ sandhāya dhanuṣi kṣuram |
kruddhō rāmaḥ samudrāntāṁ kampayanniva mēdinīm || 13 ||
taṁ dīnaṁ dīnayā vācā saphēnaṁ rudhiraṁ vaman |
abhyabhāṣata pakṣī tu rāmaṁ daśarathātmajam || 14 ||
yāmōṣadhimivāyuṣmannanvēṣasi mahāvanē |
sā dēvī mama ca prāṇā rāvaṇēnōbhayaṁ hr̥tam || 15 ||
tvayā virahitā dēvī lakṣmaṇēna ca rāghava |
hriyamāṇā mayā dr̥ṣṭā rāvaṇēna balīyasā || 16 ||
sītāmabhyavapannō:’haṁ rāvaṇaśca raṇē mayā |
vidhvaṁsitarathaścātra pātitō dharaṇītalē || 17 ||
ētadasya dhanurbhagnamētadasya śarāvaram |
ayamasya rathō rāma bhagnaḥ sāṅgrāmikō mayā || 18 ||
ayaṁ tu sārathistasya matpakṣō nihatō yudhi |
pariśrāntasya mē pakṣau chittvā khaḍgēna rāvaṇaḥ || 19 ||
sītāmādāya vaidēhīmutpapāta vihāyasam |
rakṣasā nihataṁ pūrvaṁ na māṁ hantuṁ tvamarhasi || 20 ||
rāmastasya tu vijñāya bāṣpapūrṇamukhastadā |
dviguṇīkr̥tatāpārtaḥ sītāsaktāṁ priyāṁ kathām || 21 ||
gr̥dhrarājaṁ pariṣvajya parityajya mahaddhanuḥ |
nipapātāvaśō bhūmau rurōda sahalakṣmaṇaḥ || 22 ||
ēkamēkāyanē durgē niḥśvasantaṁ kathañcana |
samīkṣya duḥkhitatarō rāmaḥ saumitrimabravīt || 23 ||
rājyādbhraṁśō vanē vāsaḥ sītā naṣṭā dvijō hataḥ |
īdr̥śīyaṁ mamālakṣmīrnirdahēdapi pāvakam || 24 ||
sampūrṇamapi cēdadya pratarēyaṁ mahōdadhim |
sō:’pi nūnaṁ mamālakṣmyā viśuṣyētsaritāṁ patiḥ || 25 ||
nāstyabhāgyatarō lōkē mattō:’sminsacarācarē |
yēnēyaṁ mahatī prāptā mayā vyasanavāgurā || 26 ||
ayaṁ pitr̥vayasyō mē gr̥dhrarājō jarānvitaḥ |
śētē vinihatō bhūmau mama bhāgyaviparyayāt || 27 ||
ityēvamuktvā bahuśō rāghavaḥ sahalakṣmaṇaḥ |
jaṭāyuṣaṁ ca pasparśaṁ pitr̥snēhaṁ vidarśayan || 28 ||
nikr̥ttapakṣaṁ rudhirāvasiktaṁ
sa gr̥dhrarājaṁ parirabhya rāmaḥ |
kva maithilī prāṇasamā mamēti
vimucya vācaṁ nipapāta bhūmau || 29 ||
ityārṣē śrīmadrāmāyaṇē vālmīkiyē ādikāvyē araṇyakāṇḍē saptaṣaṣṭhitamaḥ sargaḥ || 67 ||
See more śrī rāma stōtrāṇi for chanting.
See more vālmīki rāmāyaṇam for chanting.
See more vālmīki rāmāyaṇē araṇyakāṇḍa for chanting.
గమనిక : హనుమద్విజయోత్సవం (హనుమజ్జయంతి) సందర్భంగా "శ్రీ ఆంజనేయ స్తోత్రనిధి" పుస్తకము కొనుగోలుకు అందుబాటులో ఉంది. Click here to buy.
పైరసీ ప్రకటన : శ్రీఆదిపూడి వెంకటశివసాయిరామ్ గారు మరియు నాగేంద్రాస్ న్యూ గొల్లపూడి వీరాస్వామి సన్ కలిసి మా పుస్తకాలను ఉన్నది ఉన్నట్టు కాపీచేసి, పేరు మార్చి అమ్ముతున్నారు. దయచేసి గమనించగలరు.
Chant other stotras in తెలుగు, ಕನ್ನಡ, தமிழ், देवनागरी, english.
Did you see any mistake/variation in the content above? Click here to report mistakes and corrections in Stotranidhi content.